Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

na hi cittaprasannena svalpikā bhavati dakṣiṇā |
tathāgate ca saṃbuddhe ye ca buddhāna śrāvakā || 1 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitaṃ || 2 ||
[Analyze grammar]

kṛtapuṇyā hi vardhanti nyagrodhā viya subhūmiyaṃ jātā |
anupanthake viya drumā alpapuṇyā vihīnā tti || 3 ||
[Analyze grammar]

pūrve vāsanivāsena pratyutpanne hitena vā |
evan taṃ jāyate premnaṃ utpalaṃ vā yathodake || 4 ||
[Analyze grammar]

yatra mano niviśati cittaṃ vāpi prasīdati |
niṣṭhāṃ paṇḍitā gaccheyuḥ saṃvutthā me purā bhave || 5 ||
[Analyze grammar]

madhyantike vītinate kukkulavattato mahī |
atha gāyasi vaktrāṇi na tāpayati ātapo || 6 ||
[Analyze grammar]

upari tapati ādityo heṣṭā tapati vālikā |
udagracitto sumano atha vaktrāṇi gāyasi || 7 ||
[Analyze grammar]

na ātapo tāpayati antakā tāpayanti māṃ |
antakāś ca vighātāś ca te tāpenti na ātapo || 8 ||
[Analyze grammar]

itvaraṃ khu ayaṃ tāpo yo khu kāyaṃ pratāpaye |
kāryā nāma vivādā ca te tāpenti na ātapo || 9 ||
[Analyze grammar]

kin te janeti saṃkṣobhaṃ ayaṃ kena pratapyati |
tāpena pīḍito kāyo taṃ tvaṃ ākhyāhi pṛcchito || 10 ||
[Analyze grammar]

vṛṣalī deva kāntā me kuṃbhadāsī ariṃdama |
tasyā upasthito sarvo tayāsmi upatāpito || 11 ||
[Analyze grammar]

māṣo me yācanālabdho gaṃgātīrasmiṃ gopito |
purastime nagarasya tadarthāya vrajāmy ahaṃ || 12 ||
[Analyze grammar]

yehi artho ayānasya ūrdhvaṃ tiṣṭhanti tiṣṭhato |
yāne tu vahyamānasya purato dhāvanti dhāvato |
gaṃsāmy ahaṃ mahārāja tasya māṣasya kāraṇā || 13 ||
[Analyze grammar]

sace te artho māṣeṇa ahaṃ māṣaṃ dadāmi te |
karohi kṛtyaṃ māṣeṇa uṣṇe māṇava mā vraja || 14 ||
[Analyze grammar]

yaṃ ca māṣaṃ devo dadyāt taṃ dvitīyaṃ bhaviṣyati |
etehi dvīhi māṣehi tuṣṭā sā vṛṣalī bhave || 15 ||
[Analyze grammar]

sace te artho māṣehi duve māṣā dadāmi te |
karohi kṛtyaṃ māṣehi uṣṇe māṇava mā vraja || 16 ||
[Analyze grammar]

bhavataś ca duve māṣā taṃ tṛtīyaṃ bhaviṣyati |
etehi trīhi māṣehi tuṣṭā sā vṛṣalī bhave || 17 ||
[Analyze grammar]

sace te artho māṣehi bhūyo māṣāṃ dadāmi te |
karohi kṛtyaṃ māṣehi uṣṇe māṇava mā vraja || 18 ||
[Analyze grammar]

bhavataś ca trayo māṣā taṃ caturthaṃ bhaviṣyati |
caturhi deva māṣehi udagrā vṛṣalī bhave || 19 ||
[Analyze grammar]

dinno me ardharājyaṃ te stokastokena māṇava |
ekaṃ muṃcasi na māṣaṃ kathaṃ anto bhaviṣyati || 20 ||
[Analyze grammar]

na hi anto anantāye tṛṣṇāye iha vidyati |
pravrajiṣyāmy ahaṃ rājan na rājyena rato smi ca || 21 ||
[Analyze grammar]

bahūhi kāmehi alaṃ me yehi bālo na tṛpyati |
alaṃ me sarvakāmehi pravrajiṣyāmi nagāriyaṃ || 22 ||
[Analyze grammar]

kāma jānāmi te mūlaṃ saṃkalpāt kāma jāyase |
na kāmaṃ kalpayiṣyāmi tato me na bhaviṣyasi || 23 ||
[Analyze grammar]

alpeṣu bālo kāmeṣu bahūṣv api na tṛpyati |
apahāya sarvakāmāni pratibuddho va paśyati || 24 ||
[Analyze grammar]

icchāmi dānaṃ prabhavanti ca te icchā praśāntā ca na bhonti evaṃ |
etaṃ va icchāya phalaṃ viditvā na prārthaye putrapaśuṃ dhanaṃ ca || 25 ||
[Analyze grammar]

alpasya imaṃ mahāvipāko upako adhyagame mahāntam arthaṃ |
sulabdha lābhā khalu māṇavasya yo pravraje kāmaratiṃ prahāya || 26 ||
[Analyze grammar]

alpasya imaṃ mahāvipāko upako adhyagame mahāntam arthaṃ |
sulabdha lābhā khalu māṇavasya yo pravrajet kāmaratiṃ prahāya || 27 ||
[Analyze grammar]

ayam eva so āmravano brahmadattasya śrīmato |
yatra kṣuraṃ ca bhāṇḍaṃ ca olaṃbitvā pravrajito || 28 ||
[Analyze grammar]

mā kiṃci vadatha gaṃgapālaṃ munināṃ maunapadehi śikṣamāṇaṃ |
eṣo atare tam arṇavoghaṃ yaṃ taritvāna bhavanti vītarāgāḥ || 29 ||
[Analyze grammar]

tapasā prajahanti pāpakāni tapasā vidhamanti andhakāraṃ |
bhāvan tapasā abhibhūya gaṃgapālo nāmena abhibhāṣe brahmadattaṃ || 30 ||
[Analyze grammar]

sāṃdṛṣṭikaṃ paśyatha yāvad evaṃ kṣāntisaurabhyasyidaṃ vipākaṃ |
lokasya sadevakasya pravrajyaṃ devāna manujāna vandanīyaṃ || 31 ||
[Analyze grammar]

nārī naro jihmaye vāraṇena utkarṣaye yatra karoti cchandaṃ |
vipratyanīkaṃ khalu devatānāṃ pratyākhyāto alpatareṇa eṣa || 32 ||
[Analyze grammar]

āyuṃ ca varṇaṃ ca manuṣyaloke prahīyate manujānāṃ sugātrī |
tenaiva varṇena dhanaṃ pi arjyaṃ parihīyase jīrṇatarāsi adya || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 85

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: