Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

idaṃ avocad bhagavān idaṃ vaditvā hy athāparaṃ etad uvāca śāstā |
indradhvajo nāma abhūṣi śāstā suvarṇavarṇo śatapuṇyalakṣaṇo || 1 ||
[Analyze grammar]

mahānubhāvo ṛṣi saṃghanāyako vineti so koṭiśatāni sapta |
puraskṛto śramaṇagaṇasya nāyako so prāviśe indratapanāṃ sunirmitāṃ || 2 ||
[Analyze grammar]

idaṃ avocad bhagavān idaṃ vaditvā hy athāparaṃ etad uvāca śāstā |
eteṣāṃ buddhāna paraṃparāye śirasāhvayo pacchimako abhūṣi || 3 ||
[Analyze grammar]

mahānubhāvo ṛṣi saṃghanāyako vineti so koṭiśatāni sapta |
puraskṛto śramaṇagaṇasya nāyako so prāviśat puṣpavatīṃ sunirmitāṃ || 4 ||
[Analyze grammar]

idaṃ avocad bhagavān idaṃ vaditvā hy athāparaṃ etad uvāca śāstā |
eteṣāṃ buddhānāṃ paraṃparāye kauṇḍinyagotro paścimako abhūṣī || 5 ||
[Analyze grammar]

trayo ime buddhaśatā udārā |
kauṇḍinyagotrā nāma abhūṣi sarve || 6 ||
[Analyze grammar]

mahānubhāvā ṛṣisaṃghanāyakā ekatra kalpe upalāhvayasmiṃ |
trayo trayo koṭiśatāni teṣāṃ mahāsaṃnipāto abhūṣi śrāvakāṇāṃ || 7 ||
[Analyze grammar]

trayo trayo varṣaśatā ca teṣāṃ āyuḥpramāṇaṃ abhu śrāvakāṇāṃ |
treviṃśad varṣasahasrāṇi teṣāṃ saddharmo asthāsi parinirvṛtānāṃ || 8 ||
[Analyze grammar]

idaṃ avocad bhagavān idaṃ vaditvā hy athāparaṃ etad uvāca śāstā |
supātraśāstā paramahitānukampako saddharmanetrīm avalokayanto |
asthāsi so kalpaśataṃ anūnakaṃ dvātriṃśat koṭīnayutā vinesi || 9 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paraṃparāye |
dvāṣaṣṭi buddhā śikhināmasāhvayā |
sarve abhūṣi padumasmiṃ kalpe |
mahānubhāvā arisaṃghasūdanā |
vinesi te śrāvakāṃ satpathā pṛthū || 10 ||
[Analyze grammar]

idaṃ avocad bhagavān idaṃ vaditvā hy athāparaṃ etad uvāca śāstā |
sujāto ānanda tathāgato utpalaṃ tathāgataṃ vyākārṣīt || 11 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paraṃparāye sudarśano paścimako abhūṣi |
mahānubhāvo narasaṃghanāyako vinesi so koṭisatāni trīṇi |
puraskṛto śramaṇagaṇasya nāyako so prāviśe devapurāṃ sunirmitāṃ || 12 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paraṃparāye jinendranāma paścimako abhūṣi |
trayo ime buddhaśatā udārā jinendrā nāmena abhūṣi sarve || 13 ||
[Analyze grammar]

mahānubhāvā ṛṣisaṃghanāyakāḥ ekasmiṃ kalpasmiṃ mahāyaśasmiṃ |
trayastrayo koṭiśatāni teṣāṃ mahāsannipāto abhu nāyakānāṃ || 14 ||
[Analyze grammar]

trayastrayo varṣasahasrāṇi teṣāṃ āyuḥpramāṇaṃ abhu nāyakānāṃ |
trayastriṃśad varṣasahasrāṇi teṣāṃ saddharmo asthāsi parinirvṛtānāṃ || 15 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paraṃparāye śākyamuniḥ paścimako abhūṣi |
mahānubhāvo ṛṣisaṃghanāyako vinesi so koṭiśatāni trīṇi |
puraskṛto śramaṇagaṇasya nāyako so prāviśe siṃhapurīṃ sunirmitāṃ || 16 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paraṃparāye dīpaṃkaro paścimako abhūṣi |
mahānubhāvo ṛṣisaṃghanāyako vinesi so śrāvakasahasrāṇi aśītiṃ |
puraskṛto śramaṇagaṇasya nāyako so prāviśed dīpavatīṃ sunirmitāṃ || 17 ||
[Analyze grammar]

eteṣāṃ buddhānāṃ paaraṃparāye maitreyo paścimako bhaviṣyati |
mahānubhāvo ṛṣisaṃghanāyako vineṣyati koṭiśatāni saptati |
puraskṛto śramaṇagaṇasya nāyako pravekṣyati ketumatīṃ sunirmitāṃ || 18 ||
[Analyze grammar]

āvanditabuddhānāṃ ākhyātā puruṣadamyasārathināṃ |
indradhvajāto yāva anāgato vāpi maitreyo || 19 ||
[Analyze grammar]

śāstā ādityavat tapati pratapantaṃ tejasā puruṣasiṃhaṃ |
pṛcchati aśokārāme ānando jinaṃ jitakleśaṃ || 20 ||
[Analyze grammar]

adbhuta kīrti bhagavataḥ + + + yaśo cādbhuto daśadiśāsu |
kiṃ karmaṃ kari bhagavāṃ yena tapasi loke sadevake || 21 ||
[Analyze grammar]

śrutvā ca so maharṣiḥ saṃśayaśalyānantakanirghātī |
pratibhaṇati satvasāro ānandam asaṃgavacanāye || 22 ||
[Analyze grammar]

ānanda śrūyatu me yādṛśam āropitaṃ kuśalamūlaṃ |
buddhehi śrāvakehi ca tahiṃ tahiṃ saṃsarantena || 23 ||
[Analyze grammar]

bodhiṃ abhiprārthayatā prārthayamānena acyutaṃ sthānaṃ |
sumahantā adhikārā mayā kṛtā hṛṣṭacittena || 24 ||
[Analyze grammar]

dīpaṃkare ca buddhe sarvābhibhusmiṃ buddhe ānanda |
padumottare ca buddhe atyuccasāhvaye + + + || 25 ||
[Analyze grammar]

yaśottarasmiṃ ca śākyasiṃhe ca arthadarśismiṃ tiṣye |
puṣye cāpi naruttame vipaśyismiṃ cāpi saṃbuddhe || 26 ||
[Analyze grammar]

śikhismiṃ pi krakucchande mahāprajñe konākamuni kāśyape |
sumahantā adhikārā kṛtā mayā hṛṣṭacittena || 27 ||
[Analyze grammar]

ete mahānubhāvā anantā + + + lokaviśrutā |
udārā satkṛtā mayā tena prabhavāmi ānanda || 28 ||
[Analyze grammar]

tena yaśo atuliyā ca kīrtī abhyudgatā daśadiśāsu |
tena ahaṃ virocāmi sadevake sabrahmake loke || 29 ||
[Analyze grammar]

śrutvāna ca so vacanaṃ avitathavacanasya lokanāthasya |
ānandito hṛṣṭacitto ānando uttaraṃ pṛcchet || 30 ||
[Analyze grammar]

kevaciram atītā te saṃbuddhā enti lokasmi ucyatāṃ |
kevaciraṃ asthāṃsu hitāya sarvasya lokasya || 31 ||
[Analyze grammar]

evaṃ kanakaprakāśo hṛṣṭo saṃbuddho muditamānaso |
cirakālam atyatītān kīrtayati maharṣiṇo buddhān || 32 ||
[Analyze grammar]

eṣa paramārthadarśī samatulyo samasamo ca buddhehi |
darśayati prātihāryaṃ buddho tatha sarvabuddhehi || 33 ||
[Analyze grammar]

buddhānām eṣa viṣayo acintiyo atuliyo asaṃkhyeyo |
saṃhṛṣṭo smi bhagavaṃ śrutvā vacanaṃ amṛtakalpaṃ || 34 ||
[Analyze grammar]

ananto adhigato artho sadevakabrahmakasya lokasya |
buddhānāṃ eṣa viṣayo acintiyo eṣa anyehi || 35 ||
[Analyze grammar]

eko śākyakumāro śākyasuto śākiyottamakulīno |
śākyakulanaṃdijanano buddho tatha bodhayati lokaṃ || 36 ||
[Analyze grammar]

dīpaṃkarasya atyaye paripūrṇa kalpakoṭī ānanda |
sarvābhibhū daśabalo dīpāloke samutpadye || 37 ||
[Analyze grammar]

astaṃgate ca tasmiṃ sarvābhibhunāyake + + + |
padumottaro daśabalo kalpaśatasahasre utpadye || 38 ||
[Analyze grammar]

tasya parinirvṛtasya padumuttarasya sugatasya + + + |
atyuccagāmi bhagavāṃ kalpaśatasahasre utpadye || 39 ||
[Analyze grammar]

atyuccagāmināthe parinirvṛte lokaviśrute purā vai |
paṃcahi kalpaśatehi yaśottaro buddha utpadye || 40 ||
[Analyze grammar]

nirvṛte yaśottarasmiṃ namondhakāre pranaṣṭe lokasmiṃ |
śākyamuni buddhavīro kalpaśatena samutpadye || 41 ||
[Analyze grammar]

nirvṛte śākyamunismiṃ saṃbuddhe arthadarśi upapadye |
navanavate kalpasmiṃ ānanda imasmiṃ upapadye || 42 ||
[Analyze grammar]

paṃcanavate ca kalpe tiṣyo upapadye lokapradyoto |
dvānavate ca puṣyo nararṣabhaḥ loka utpadye || 43 ||
[Analyze grammar]

ekūnanavate ca kalpe vipaśyī + + + loke upapadye |
triṃśe ca kalpe śikhī viśvabhūś caiva utpadye || 44 ||
[Analyze grammar]

krakucchando mahāloko konākamunī ca kāśyapaśirī ca |
aham eva cānanda utpanno bhadrakalpasmiṃ || 45 ||
[Analyze grammar]

vyākṛto mayā mahātmā bhaviṣyati buddho anāgate dhvāne |
maitreyo mahānubhāvo ānanda imasmiṃ kalpasmiṃ || 46 ||
[Analyze grammar]

kalpam aśeṣaṃ bhagavāṃ dīpaṃkaro buddho loke asthāsi |
sarvābhibhu ca kalpaṃ asthāsi hitāya lokasya || 47 ||
[Analyze grammar]

pratipūrṇāṃ varṣakoṭiṃ padumottaro pi loke asthāsi |
atyuccagāmi bhagavāṃ varṣaśatasahasram asthāsi || 48 ||
[Analyze grammar]

yaśottaro navati varṣasahasrāṇi arthadarśī asthāsi |
paṃcanavatiṃ ca tiṣyo dvānavatiṃ puṣya asthāsi || 49 ||
[Analyze grammar]

aśīti varṣasaharāṇi buddhasya vipasyino purā āyuḥ |
saptati varṣasahasrāṇi śikhīsya āyus tadā āsi || 50 ||
[Analyze grammar]

ṣaṣṭiṃ ca viśvabhuvasya paṃcāśat krakucchandasya purāyuḥ |
triṃśat konākamuner viṃśat punaḥ kāśyapaśirisya || 51 ||
[Analyze grammar]

asmākam api ānanda etarahiṃ parīttaka asmiṃ loke |
varṣaśatamātram eva āyuḥ śākyādhirājasya || 52 ||
[Analyze grammar]

eke asthāsu ṛddhīye eke asthānsu karmaṇā |
ṛddhikarma sthapetvāna antarā parinirvṛtā || 53 ||
[Analyze grammar]

ādityo va tapanto śaradasmiṃ udgato yathākāśe |
yojanaśataṃ prabhāye dīpaṃkaro spharitvāsthāsi || 54 ||
[Analyze grammar]

prabhāsayanto daśadiśaṃ dharmaṃ deśayaṃto dullabhotpādaṃ |
lokān dīpeti tena dīpaṃkaro ti se sā saṃjñā || 55 ||
[Analyze grammar]

sarvābhibhū daśabalo abhibhūya prāṇikoṭisahasrāṇi |
amṛtapadasmiṃ vinesi tena se saṃjñā anabhibhūtā || 56 ||
[Analyze grammar]

padumottaro puravare udyānagato sare abhiramanto |
adarśi rathacakramātraṃ sarasmiṃ abhyudgataṃ padumaṃ || 57 ||
[Analyze grammar]

so tatra abhiruhitva niṣīdi paryaṃkaṃ ābhuṃjitvā |
sparśesi paṃcābhijñā milāyamāne mahāpadume || 58 ||
[Analyze grammar]

paṃcābhijño bhūtva ṛddhiye vaihāyasam abhyudgamya |
upaśritya bodhimūlaṃ daśabalo sarvajñatāṃ prāaptaḥ || 59 ||
[Analyze grammar]

udgamya tālamātraṃ asthāsi atyuccagāmī bhagavāṃ |
tena + + + + + + atyuccasāhvayo ti saṃjñā || 60 ||
[Analyze grammar]

vaistārikaṃ abhūṣi prāvacana + + + adāntadamakasya |
aparimitayaśo bhagavato tena yaśottaro ti abhu saṃjñā || 61 ||
[Analyze grammar]

ṛddhasphītapuravarā niṣkramya śākiyo gautamagotro |
apahāya ratnā sapta so śākyamunīti abhu saṃjñā || 62 ||
[Analyze grammar]

arthasmiṃ arthadarśī arahatve vinesi śrāvakaśatāni |
tena samajñā loke abhūṣi jina arthadarśīti || 63 ||
[Analyze grammar]

tiṣyamahe vartante tiṣyo utpadye lokapradyotaḥ |
tena samajñā loke timirāpanudasya tiṣyo ti || 64 ||
[Analyze grammar]

puṣyamahe vartaṃte puṣyo utpadye lokapradyoto |
tena samajñā loke nakṣatrasāhvayo sa puṣyo ti || 65 ||
[Analyze grammar]

animiṣasamantacakṣurvipaśyī rūpāṇi paśyati anīryo |
vipaśyīti viśuddhanayano tena vipaśyī abhūt saṃjñā || 66 ||
[Analyze grammar]

arthaṃ pi arthakarāṇi vidhīni anuśāsate pṛthivīpālo |
tena + + + bhagavato vipaśyīti abhu samajñā || 67 ||
[Analyze grammar]

abhisaṃbudhyitva jino oloketi vipaśyī yaṃ lokaṃ |
keśaridharmaṃ dṛṣṭvā tena vipaśyīti abhu saṃjñā || 68 ||
[Analyze grammar]

yasyutpādā loke hutāsano va prajvalito samāruto |
atiriva śikhī pradīpyate tena śikhīti abhu se saṃjñā || 69 ||
[Analyze grammar]

utpanne ca jinendre devo tadā pravarṣati acchinna |
dhārāhi tenudgamāsi ghoṣo viśvabhusya āsi saṃjñā || 70 ||
[Analyze grammar]

krakucchandasya bhagavato konākamunisya kāśyapaśirisya |
kulavaṃśāt prabhṛtāni mātāpitṛnāmadheyāni || 71 ||
[Analyze grammar]

ādityagotro tejasvī ikṣvākukulasaṃbhavo |
jātītaḥ kṣatriyo agro bhagavāṃ agrapudgalo || 72 ||
[Analyze grammar]

ajite brāhmaṇakule anekaratnasaṃcaye |
apahāya vipulāṃ kāmāṃ pravrajiṣyati brāhmaṇo || 73 ||
[Analyze grammar]

ṛddhisphīte kule caiva sumatipratimaṇḍite |
pṛthivīmaṇḍe maitreyo bhaviṣyati anāgate || 74 ||
[Analyze grammar]

dīpaṃkaro mahāprājño jātīye āsi kṣatriyo |
sarvābhibhū daśabalo so jātīye āsi brāhmaṇo || 75 ||
[Analyze grammar]

padumuttaro daśabalo jātīye āsi kṣatriyo |
atyuccagāmī bhagavāṃ jātīye āsi brāhmaṇo || 76 ||
[Analyze grammar]

yaśottaro śākyamunir jātīye āsi kṣatriyo |
arthadarśī ca tiṣyo ca puṣyo cāpi naruttamo |
jātīye brāhmaṇā ete bhāvitātmā maharṣiṇo || 77 ||
[Analyze grammar]

vipaśyī ca śikhī caiva viśvabhū caiva kṣatriyā |
krakutsando konākamuni kāśyapaś cāpi brāhmaṇā || 78 ||
[Analyze grammar]

śuddhodanasya rājño ikṣvākujasya putro māyāya |
śākyakulanandijanano śākyo bhūt śākyasukumāro || 79 ||
[Analyze grammar]

koṭīśataparivāro spharitva sasureśvaralokaṃ virajo |
vimukto vimuktacitto maitreyo bhaviṣyati samajñā || 80 ||
[Analyze grammar]

dvihim eva te kulehi utpadyanti narottamāḥ |
kṣtriyakule ca prathamaṃ athavāpi brāhmaṇakule || 81 ||
[Analyze grammar]

yadā hi agrā ākhyātā lokasmiṃ bhonti kṣatriyā |
tadā kṣatriyakule buddhā utpadyanti narottamāḥ || 82 ||
[Analyze grammar]

yadā tu guṇasaṃkhyātā lokasmiṃ bhonti brāhmaṇāḥ |
tadā brāhmaṇakule buddhā utpadyanti maharṣiṇaḥ || 83 ||
[Analyze grammar]

caturmahāpathe dṛṣṭvā lokajyeṣṭhaṃ dīpaṃkaraṃ |
jaṭilaṃ prastave hṛṣṭo bodhiṃ prarthento anuttarāṃ || 84 ||
[Analyze grammar]

suvarṇapuṣpaṃ + + + grahetvāna kṛtāṃjali |
sarvābhibhuṃ okiresi bodhiṃ prārthento anuttarāṃ || 85 ||
[Analyze grammar]

hemapiṇḍasaṃkāśāṃ puṣpāṃ grahetvā puṣpāṇa aṃjaliṃ |
padumuttaraṃ cokire haṃ bodhiṃ prārthento anuttarāṃ || 86 ||
[Analyze grammar]

atyuccagāmī bhagavāṃ lokasya anukampako |
hiraṇyena okire haṃ bodhiṃ prārthento anuttarāṃ || 87 ||
[Analyze grammar]

yaśottaraṃ mahābhāgaṃ bhikṣusaṃghapuraskṛtaṃ |
upāsanena pratimāne bodhiṃ prārthento anuttarāṃ || 88 ||
[Analyze grammar]

gaṃdhāṃ grahetvā + + + surabhigaṃdhā mahārahāṃ |
śākyamuniṃ okire haṃ bodhiṃ prārthento 'nuttarāṃ || 89 ||
[Analyze grammar]

suvarṇarūpyavaiḍūryaṃ grahetvāna kṛtaṃjali |
arthadarśiṃ okire haṃ bodhiṃ prārthento anuttarāṃ || 90 ||
[Analyze grammar]

tiṣyaṃ cāhaṃ lokanāthaṃ saṃmukhā haṃ abhistave |
pratyutpannaprayogena bodhiṃ prārthento nuttarāṃ || 91 ||
[Analyze grammar]

puṣyaṃ cāhaṃ samāpanno saṃhṛṣṭo prāṃjalīkṛto |
namasyamāno asthāsi bodhiṃ prārthento nuttarāṃ || 92 ||
[Analyze grammar]

vipaśyiṃ dṛṣṭvā āgataṃ pūrṇamāsī va candramaṃ |
ajinaṃ prastare mārge bodhiṃ prārthento nuttarāṃ || 93 ||
[Analyze grammar]

śikhinaṃ lokārthecaraṃ bhikṣusaṃghapuraskṛtaṃ |
tarpesi khādyabhojyena bodhiṃ prārthento nuttarāṃ || 94 ||
[Analyze grammar]

viśvabhuvaṃ ca mahārhehi cīvarehi saśrāvakaṃ |
ācchādaye saṃprahṛṣṭo bodhiṃ prārthento anuttarāṃ || 95 ||
[Analyze grammar]

trihi ca lokanāthehi brahmacaryaṃ care ahaṃ |
kāśyapo māṃ viyākārṣī bodhiṃ prāpsyasi anuttarāṃ || 96 ||
[Analyze grammar]

āpaṃcahi kṛtī yeva trīhi prārthayāmi nirvṛtiṃ |
trīhi ca vāsito loke triṃśako ca vivartitaḥ || 97 ||
[Analyze grammar]

ekanavatismiṃ kalpe yadā loke vivartito |
atha anye bodhisatvo nava kalpāni saṃsare || 98 ||
[Analyze grammar]

vīryakāyena sampanno prajñāpṛthusamāhito |
nava kalpāni sthāyesi vīryeṇa puruṣottamaḥ || 99 ||
[Analyze grammar]

vīryantu yantreti bodhiṃ ananyabhāṣitaṃ balaṃ |
na ca vīryaṃ na praśastaṃ bodhyaṃgabalam indriyaṃ || 100 ||
[Analyze grammar]

prahānadānadamena samudāgacchanti narottamā |
vivartamāne lokasmiṃ bhavanti puna puṃgavā || 101 ||
[Analyze grammar]

te bodhiṃ kalpaśatena samudānenti narottamā |
atha ekanavate kalpe saṃbuddho śākyapuṃgavo || 102 ||
[Analyze grammar]

dānaśīlaṃ parigṛhya bodhisatvā mahāyaśā |
dānaṃ śīlaṃ ca prajñāṃ ca varṇayanti maharṣiṇāṃ || 103 ||
[Analyze grammar]

buddhāna dānaṃ sugatena deśitaṃ anomanyāyena anomabuddhinā |
tādṛśaṃ sugatam anusmaranto nirāmiṣāṃ ko na labheta prītiṃ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 87

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: