Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tuṣitabhavanād atiyaśo cyaviṣyati anantajñānadarśāvī |
riṃcatha buddhakṣetraṃ + + + + + + varalakṣaṇadharasya || 1 ||
[Analyze grammar]

te śrutva buddhaśabdaṃ pratyekajinā maheśvaravarāṇāṃ |
nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī || 2 ||
[Analyze grammar]

ālabdhavīryā satatānuyogī udagracittā akuśīdavartī |
dṛḍhavikramā vīryabalopapetā ekacarā khaḍgaviṣāṇakalpā || 3 ||
[Analyze grammar]

+ + + upekṣāṃ karuṇāṃ ca bhāvya āsevamāno muditāṃ ca kāle |
maitreṇa cittena hitānukaṃpī eko care khaḍgaviṣāṇakalpo || 4 ||
[Analyze grammar]

sarveṣu prāṇeṣu nidhāya daṇḍaṃ aviheṭhako anyatare pi teṣāṃ |
nikṣiptadaṇḍo trasasthāvareṣu eko care khaḍgaviṣāṇakalpo || 5 ||
[Analyze grammar]

otārayitvā gṛhivyaṃjaṇāni saṃśīrṇapatro yatha pāripātro |
kāṣāyavastro abhiniṣkramitvā eko care khaḍgaviṣāṇakalpo || 6 ||
[Analyze grammar]

saṃdārayitvā gṛhivyaṃjanāni śikhir yathā bhasmani ekacārī |
kāṣāyavastro abhiniṣkramitvā eko care khaḍgaviṣāṇakalpo || 7 ||
[Analyze grammar]

saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti |
saṃsevamānaṃ tu jugupsamāno eko care khaḍgaviṣāṇakalpo || 8 ||
[Analyze grammar]

saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti |
priyātisnehaṃ vijigupsamāno eko care khaḍgaviṣāṇakalpo || 9 ||
[Analyze grammar]

saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti |
priyā viyogaṃ vijugupsaṃāno eko care khaḍgaviṣāṇakalpo || 10 ||
[Analyze grammar]

saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti |
mitreṣu ādīnavaṃ saṃmṛśanto eko care khaḍgaviṣāṇakalpo || 11 ||
[Analyze grammar]

saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti |
putreṣu ādīnava saṃmṛśanto eko care khaḍgaviṣāṇakalpo || 12 ||
[Analyze grammar]

putrāṃ sahāyān avalokayanto hāpeti arthaṃ pratibaddhacitto |
na putram iccheya kuto sahāyān eko care khaḍgaviṣāṇakalpo || 13 ||
[Analyze grammar]

jñātīṃ sahāyān avalokayanto hāpeti arthaṃ pratibaddhacitto |
jñātī na iccheya kuto sahāyāṃ eko care khaḍgaviṣāṇakalpo || 14 ||
[Analyze grammar]

nyagrodham eva seveyā na viśākham abhiprārthayet |
nyagrodhasmiṃ mṛtaṃ śreyo na viśākham asmiṃ jīvitaṃ || 15 ||
[Analyze grammar]

udajyate janapado rāṣṭraṃ sphītaṃ vinaśyati |
mṛgā dhānyāni khādanti taṃ niṣedha janādhipa || 16 ||
[Analyze grammar]

udajyatu janapado sphītaṃ rāṣṭraṃ vinaśyatu |
na tu evaṃ mṛgarājasya varaṃ dattvā mṛṣaṃ bhaṇe || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 33

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: