Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tuṣitabhavanā śirighano purimakuśalamūlasaṃcayo vīraḥ |
avalokayati atiśayen' olokitāni cyavanakāle || 1 ||
[Analyze grammar]

cintayati evaṃ hitakaro cintām arthāvahāṃ naramarūṇāṃ |
amaravarasaṃparivṛto devagaṇagurur mahāpuruṣo || 2 ||
[Analyze grammar]

cyavituṃ samayo khu dāni me saṃprati satvā mahāndhakāragatā |
hatanayanā kaluṣanayanā māṃ prāpya tasmād vīmucyante || 3 ||
[Analyze grammar]

kā dāni śīlasaṃvare evaṃ nārī ratā upaśame ca |
agrakulīnā suvacā tyāgarucimārdavavatī ca || 4 ||
[Analyze grammar]

tejasvinī ca + + + kā nu khalu hatatamarāgadoṣā ca |
rūpaguṇapāramigatā ahīnavṛttā vipulapuṇyā || 5 ||
[Analyze grammar]

kā māṃ samarthā dhārayituṃ daśa māsāṃ kā ca pratyarahasaukhyā |
bhave mama kā nu jananī kukṣim aham upaimi kasyādya || 6 ||
[Analyze grammar]

paśyati vilokayanto rājño śuddhodanasya orodhe |
nārīm amaravadhunibhāṃ vidyullatānibhāṃ atha māyāṃ || 7 ||
[Analyze grammar]

so tāṃ niśāmya jananīm āmantrayati amarān cyaviṣyāmi |
antimam upetya vāsaṃ garbhe suramānuṣahitārthaṃ || 8 ||
[Analyze grammar]

taṃ avaca devasaṃgho kṛtāṃjalipuṭo varābharaṇadhārī |
ṛdhyatu uttamapudgala praṇidhi tava ahīnaguṇapuṇyā || 9 ||
[Analyze grammar]

vayam api lokahitā bahu manoramāṃ ośiritvā kāmaratiṃ |
pūjārtham aninditasya manuṣyaloke vasiṣyāmo || 10 ||
[Analyze grammar]

kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru |
api tu aravindanayanā bhaviṣyasi gatī naramarūṇāṃ || 11 ||
[Analyze grammar]

atha sā kamaladalanayana anubaddhā gandharvabahubhi śyāmā |
sahitaṃ pi taṃ sumadhuraṃ śuddhodanam abravīt māyā || 12 ||
[Analyze grammar]

eṣā samādiyāmi prāṇehi ahiṃsaṃ brahmacaryaṃ ca |
viramāmi cāpy adinnā madyād anibaddhavacanāc ca || 13 ||
[Analyze grammar]

paruṣavacanāc ca naravara prativiramāmi tathaivaṃ paiśunyā |
anṛtavacanāc ca narapati viramāmi ayaṃ mama chando || 14 ||
[Analyze grammar]

parakāmeṣu ca īrṣyāṃ na saṃjaneṣyaṃ nāpi abhidrohaṃ |
bhūteṣu maitracittā mithyādṛṣṭiṃ ca vijahāmi || 15 ||
[Analyze grammar]

ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivīpāla |
rajanīm imām anūnām evaṃ me jāyate chando || 16 ||
[Analyze grammar]

api ca khalu bhūmipālā kāmavitarko mā māṃ pratikāṃkṣi |
prekṣasva mā ti adharmo bhaveya mayi brahmacāriṇiye || 17 ||
[Analyze grammar]

saṃkalpaṃ prapūreṣyan ti pārthivo bhāriyām idam avocat |
abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ || 18 ||
[Analyze grammar]

sā strīsahasram agryaṃ anuraktaṃ gṛhya taṃ vimānavaraṃ |
abhiruhya sanniṣīde manāpaparipūrṇaparivārā || 19 ||
[Analyze grammar]

sā kaṃcid eva kālaṃ tasmiṃ himapāṇḍupuṇḍarīkanibhe |
śayane praśamadamaratā tuṣṇībhāvena kṣepayate || 20 ||
[Analyze grammar]

atha kautūhalamano saṃjaniyā bahudevakanyā varamālyadharāḥ |
jinamātuḥ upagatā draṣṭumanā prāsādasundarāgreṇa sthitā || 21 ||
[Analyze grammar]

upasaṃkramitva śayanopagatāṃ māyāṃ niśāmya varavidyunibhāṃ |
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ || 22 ||
[Analyze grammar]

mānuṣyakaṃ pi kila īdṛśakaṃ rūpaṃ sujātam idam āścaryaṃ |
kiṃcit kālaṃ sthihiya antarato nāyaṃ samā maruvadhūhi bhave || 23 ||
[Analyze grammar]

līlāṃ niśāmayatha he sakhikā pramadāye yādṛśīṃ yathopayikāṃ |
śayane virocati manaṃ harati vibhrājate kanakarītiḥ iva sā || 24 ||
[Analyze grammar]

iyaṃ taṃ dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ |
sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū || 25 ||
[Analyze grammar]

cāpodare karatalapratime vararomarājini citrastavane |
iha vāsam abhyupagato varado avimrakṣito aśucinā bhagavāṃ || 26 ||
[Analyze grammar]

anurūpā tvaṃ ca pramadā pravarā mātā sa caiva puruṣapravaro |
putro bhavāntakaraṇo bhagavāṃ kiṃ hāyate tava narendravadhū iti || 27 ||
[Analyze grammar]

atha pratipūrṇe daśame māse mātā prabhūtapuṇyasya |
śuddhodanaṃ upagamya idam abravīt dṛṣṭasaṃkalpā || 28 ||
[Analyze grammar]

udyānagamanabuddhī utpannā me narādhipā śīghraṃ |
sajjehi vāhanaṃ me yathocitāṃ caivam ārakṣāṃ || 29 ||
[Analyze grammar]

etaṃ śrutvā vacanaṃ rājā śuddhodano suprītamano |
ālapati sābhilāṣaṃ parivāravaraṃ pṛthivipālo || 30 ||
[Analyze grammar]

śīghraṃ gajaturagavatīṃ senāṃ padātisamākulāṃ vipulāṃ |
prāsaśaraśakticitrāṃ sajjiya prativedayadhvaṃ mama || 31 ||
[Analyze grammar]

catughoṭāna tatha aśvarathāna daśaśatasahasrā yujyantu |
pravarā kāñcanaghaṇṭāravāṇi madhurānunādāni || 32 ||
[Analyze grammar]

aṃjanaghanasadṛśānāṃ nāgānāṃ varmadhāriṇāṃ śīghraṃ |
pratidheyatha adhimātrā sajjāni daśaśatasahasrāṇi || 33 ||
[Analyze grammar]

āyuktavarmakavacā śūrā sajjībhavantu anivartyā |
sajjībhavantu capalaṃ viṃśatsāhasriyo teṣāṃ || 34 ||
[Analyze grammar]

vipula sakiṃkiṇiraṇitaṃ sahemajālaṃ uḍāra-aśvarathaṃ |
varamālyavastradhāriṇo pramadā dhārentu devīye || 35 ||
[Analyze grammar]

lumbinivanaṃ ca śīghraṃ vyapagatatṛṇareṇupatrasaṃkāraṃ |
suśodhitaṃ manojñaṃ kuruta devīye devabhuvanaṃ vā || 36 ||
[Analyze grammar]

ekaikaṃ ca drumavaraṃ kukūlapaṭṭorṇakośikārehi |
kalpayatha kalpavṛkṣāṃ yathā divi devapravarasya || 37 ||
[Analyze grammar]

sādhū ti pratiśrutvā tasya vacanena narendragarbhasya |
nacireṇa yathājñaptaṃ kṛtam iti prativeditaṃ rājñaḥ || 38 ||
[Analyze grammar]

sā salīlacāruvadanā mātā mārabalasaṃpramathanasya |
abhirūhi saparivārā tāni manojñāni yānāni || 39 ||
[Analyze grammar]

sā vividhābharaṇavatī pādaugharathaughasaṃkulā + + + |
śobhati susaṃprayātā senā manujapradhānasya || 40 ||
[Analyze grammar]

avagāhya tad vanavaraṃ māyā sakhisaṃvṛtā jinajanetrī |
vicarati citrarathe iva amaravaravadhū ratividhijñā || 41 ||
[Analyze grammar]

sā krīḍārtham upagatā plākṣṇā śākhāṃ bhujebhiḥ avalambya |
pravijṛmbhitā salīlaṃ tasya yaśavato jananakāle || 42 ||
[Analyze grammar]

atha viṃśa sahasrāṇi apratimāni tadā apsaravarāṇāṃ |
daśanakhakṛtāṃjalipuṭā māyām abhinandiya bhaṇanti || 43 ||
[Analyze grammar]

adya jarājātimathanaṃ janayiṣyasi amaragarbhasukumāraṃ |
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ || 44 ||
[Analyze grammar]

mā khu janayī viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ |
yat kartavyam udīraya dṛśyatu kṛtam eva mā cintā || 45 ||
[Analyze grammar]

mātaram abādhamāno prādurbhūto manāpo māyāye |
dakṣiṇapārśvena muniḥ susaṃprajāno paramavādī || 46 ||
[Analyze grammar]

atha vividharatananicayā nagaranagarā anekasahasrāṇi |
prajvali prabhā ca vimalā prādurbhūte naravarendre ti || 47 ||
[Analyze grammar]

aṃśukasuveṣṭitaśirā aṣṭa sahasrā maheśvaravarāṇāṃ |
brāhmaṇaveṣadhārāṇāṃ abhigacchi puraṃ kapilavastu || 48 ||
[Analyze grammar]

te rājakuladvāre varavasanadharā varābharaṇadhārī |
apagamya muditamanasā pratihāram uvāca satvavarā || 49 ||
[Analyze grammar]

śuddhodhanam upagamya brūvīhi ime lakṣaṇaguṇavidhijñā |
tiṣṭhanti aṣṭasahasraṃ praviśed iti yady anumatante || 50 ||
[Analyze grammar]

etaṃ śrutvā vacanaṃ pratihārarakṣo upetya rājavaraṃ |
kṛtāṃjalipuṭaḥ praṇamya idaṃ uvāca narādhipatiṃ || 51 ||
[Analyze grammar]

sukhaṃ atulabala dīptida kāraya rājyaṃ ciraṃ nihataśatruḥ |
dvāre te amarasadṛśā tiṣṭhanti praveṣṭum icchanti || 52 ||
[Analyze grammar]

pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī |
bhavanti mama teṣu saṃkā na te manuṣyā marusutās te || 53 ||
[Analyze grammar]

parikaṃkramatāṃ teṣāṃ dharaṇirajaḥ kramavarā na saṃkirati |
na ca teṣu sandhiśabdaś caṃkramatā śruyyati kadācit || 54 ||
[Analyze grammar]

gambhīramadhuraceṣṭā āryakārā praśāntadṛṣṭipathā |
vipulāṃ janenti prītiṃ janasya samudīkṣamāṇasya || 55 ||
[Analyze grammar]

niḥsaṃśayaṃ naravarā putravaraṃ upagatā tavaṃ draṣṭuṃ |
devagaṇapuruṣapradevaṃ abhivādya nandituṃ narasiṃhaṃ || 56 ||
[Analyze grammar]

etaṃ śrutvā vacanaṃ pratihārarakṣaṃ narādhipovāca |
mayi bho kṛtābhyanujñā praviśantu niveśanam udāraṃ || 57 ||
[Analyze grammar]

amarapravaragaṇas te gaganasamanibhā viśuddhākarmāntā |
praviśensuḥ pārthivakulam ahīnakulavaṃśamukhyasya || 58 ||
[Analyze grammar]

śuddhodano pi rājā maheśvarāṃ dūrato niśāmetvā |
pratyutthita āsanāto saparijano gauravabalena || 59 ||
[Analyze grammar]

abhivādate narapatiḥ svāgatam anurāgataṃ ca sarveṣāṃ |
prītā sma darśanena praśamadamabalena ca bhavatāṃ || 60 ||
[Analyze grammar]

saṃvidyante imāni varāsanāni vararūpavikṛtāni |
āstāṃ tāva bhavanto asmākam anugrahārthāya || 61 ||
[Analyze grammar]

atha teṣv āsanavareṣu kanakarajatavarṇacitrapādeṣu |
vigatamadamānadarpāḥ te tatra sukhaṃ niṣīdensuḥ || 62 ||
[Analyze grammar]

te kaṃcid eva kālaṃ niṣaṇṇamātrā narādhipam uvāca |
śṛṇvatu bhavāṃ prayojanaṃ yaṃ asmākam iha gamanāya || 63 ||
[Analyze grammar]

sarvānavadyagātro putras tavaṃ anujāto + + + + + + |
lakṣaṇapāramiprāpto + + + + + + + + + + + + + + + || 64 ||
[Analyze grammar]

vayam api lakṣaṇakuśalā doṣaguṇāṃ lakṣaṇair vijānāma |
yadi na guru tava sutan te paśyema mahāpuruṣarūpaṃ || 65 ||
[Analyze grammar]

so vadati etha paśyatha suvyapadeśakṣemaṃ mama putraṃ |
marumanujakīrtiyaśasaṃ lakṣaṇaguṇapāramiprāptaṃ || 66 ||
[Analyze grammar]

atha mṛdukakācalindikapraveṇiśayitaṃ ca kanakavarṇābhaṃ |
upanayati pārthivavaro naramaruparivanditaṃ sugataṃ || 67 ||
[Analyze grammar]

ālokayitva dūrā maheśvarāḥ kramavarān naravarasya |
mūrdhnā vigalitamakuṭā dharaṇivaratale praṇipatensuḥ || 68 ||
[Analyze grammar]

gokṣīravimalacandraṃ mahītale mūrdhnaṃ pratiṣṭhāpetvā |
daśabalam abhinandantāḥ sthitā sucirakālam abhikāṃkṣitaṃ iti || 69 ||
[Analyze grammar]

kṣipraṃ chandaka kaṇṭhakam upanītvā mā ciraṃ vilambāhi |
saṃgrāmam ahaṃ durjayaṃ jayiṣye adya bhava vūdagro || 70 ||
[Analyze grammar]

so vāṣpapūrṇavadano pariniḥśvasanto chandakaḥ saśokaravitāni samutthitāni |
vāṣpāṇi muñcati imāni prabodhanārthaṃ suptasya pārthivajanasya + + + + + + || 71 ||
[Analyze grammar]

kiṃ dāni āvigalitā varakośabhārā vāṣpaughasaṃstaragatā madanābhibhūtā |
lālasyasokaparidevitakāla eva suptā idāni yada jāgraṇadeśakālaḥ || 72 ||
[Analyze grammar]

devī pi nāma suciraṃ pratijāgaritvā saudāmanīpratimarūpanibhā śayānā |
niryāṇakālasamaye naralambakasya varasurapure suravadhūpratimā salīlā || 73 ||
[Analyze grammar]

sā dāni tasya mahiṣī manujeśvarasya mātā savatsalaviśālasucārunetrā |
saṃpaśyamāna karuṇaṃ priyaviprayogaṃ nidrābhibhūta na vijānati ālapantaṃ || 74 ||
[Analyze grammar]

sā dāni kuñjaravarāśvasamāptayodhā nārācaprāsaśaraśaktivicitravarmā |
senā kahiṃ vasati kaṃ vā guṇaṃ karoti yā śākyapuṅgavaṃ na budhyati niṣkramantaṃ || 75 ||
[Analyze grammar]

kaṃ bodhayāmi mama ko nu bhave sahāyo kiṃ vā karomi divase api vipranaṣṭe |
hā hemakāñcananibhena kila vihīno rājā jahiṣyati sabandhujano śarīraṃ || 76 ||
[Analyze grammar]

taṃ devasaṃgha avacī madhurapralāpī kiṃ chandakā lapasi kiṃ ti vihanyitena |
naitasya mārakaputrāṇy api udyatāni vighnaṃ samartha janayeyu kuto punas tvaṃ || 77 ||
[Analyze grammar]

bherimṛdaṅga yadi śaṃkhasahasraśabdaṃ kuryāt kocit kapilavastuni bodhanārtha |
naitad vibuddhi amareśvara-m-ādikehi taṃ sopitaṃ puravaraṃ hi samṛddhavāraṃ || 78 ||
[Analyze grammar]

paśyāsi tāva gagane maṇiratnacūḍā devā divi gurukṛtasya vasānuvartī |
prahvā kṛtāṃjalapuṭā praṇipatya mūrdhnā tvaṃ bandhu tvaṃ ca śaraṇaṃ ti namasyamānā || 79 ||
[Analyze grammar]

tat sādhu kaṇṭhakam upānaya nāyakasya gokṣīrahemavapuṣaṃ sahajaṃ turaṃgaṃ |
na hy asti so bhuvi divi naralambakasya yo vighnaṃ kuryā upanehi turaṃgaśreṣṭhaṃ || 80 ||
[Analyze grammar]

so taṃ praphullakumudākarakundagauraṃ saṃpūrṇacandravapuṣaṃ sahajaṃ turaṃgaṃ |
tasya mahāguṇadharasya vacābhitunno suśrūṣakāri upanāmayate rudanto || 81 ||
[Analyze grammar]

eṣo ti nātha varalakṣaṇabhūṣitāṅgo sajjaḥ sudyotacaraṇo lalitāgragāmī |
yaṃ dāni te 'dhyavasitaṃ vararūpadhāri tan te samṛdhyatu viśālabhujāntarāṃśā || 82 ||
[Analyze grammar]

śatruś ca te 'grabala durbalabhagnaśūko śīghraṃ tapetu tava tejavarābhibhūtaḥ |
āsā ca te naralambaka mahārthayuktā saṃpūryatāṃ kanakaparvatasannikāśā || 83 ||
[Analyze grammar]

ye tubhya vighrakarā te tu apakramantu śreyāvahā tu ti balaṃ vipulaṃ labhantu |
yaṃ ca vrataṃ samupagacchasi tasya pāraṃ gacchāsi mattavaravāraṇakhelagāmi || 84 ||
[Analyze grammar]

maṇikuṭṭimā ca vasudhā rājakule kaṇṭhakasya pādehi |
samanihatā rasati madhuraṃ niśāṃ sphurati adbhutaṃ śabdaṃ || 85 ||
[Analyze grammar]

caturaś ca lokapālā vigalitamakuṭā pralambavaramālāḥ |
kaṇṭhakapādeṣu karāṃ nyasanti raktotpalasakāśāṃ || 86 ||
[Analyze grammar]

agrato vajravaradharo tridaśagurū ābaddhamaṇīcūḍo |
indro sahasranayano gacchati purato naravarasya || 87 ||
[Analyze grammar]

saṃjñākṛtamātram idaṃ kaṇṭhako vahatīti vādiśārdūlaṃ |
devā pravarakarahṛtaṃ vahanti aṃśupravaravarṣaṃ || 88 ||
[Analyze grammar]

niṣkramya nagaravarāto avalokayi puravaraṃ puruṣasiṃho |
na taṃ punar ahaṃ pravekṣyam aprāpya jarāmaraṇapāram iti || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 17

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: