Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.409

yāvat* prakāśayati // atha khalu yaśodo śreṣṭhiputro tatraivāsane niṣaṇṇo tisro bhijñā ṣaḍabhijñā balavaśībhāvaṃ sākṣīkaroti anekavidhāṃ ṛddhiṃ pratyanubhavati //
___atha khalu yaśodasya śreṣṭhiputrasya mātāpitarau tasyaiva rātryā atyayena yaśodaṃ śreṣṭhiputraṃ apaśyantau aśrukaṇṭhā rudanmukhā mahājñātiskandhasya parivṛtā bahūhi prāṇasahasrehi sārdhaṃ vārāṇasīto niryātvā yena bhagavāṃs tenopasaṃkrame yaśodaṃ śreṣṭhiputraṃ anveṣantā / adrākṣīt* yaśodasya śreṣṭhiputrasya mātāpitarau nadīye varaṇāye tīre yaśodasya maṇipādukāni dṛṣṭvā ca punaḥ yaśodasya maṇīpādukāni gṛhya mukhena paricumbensuḥ rodensuḥ krandensuḥ śocensuḥ paridevensuḥ // roditvā kranditvā śocitvā paridevitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // adrākṣīd bhagavāṃ yaśodaṃ śreṣṭhiputraṃ // yaśodo śreṣṭhiputro tathārūpāṃ cetosamādhiṃ samāpadye yathā naṃ tatraiva niṣaṇṇasya mātāpitarau nādṛśensuḥ na ca anyo janakāyaḥ // atha khalu bhagavāṃ yaśodasya śreṣṭhiputrasya mātāpitaraṃ āmantrayati // niṣīdatha gṛhapate / sthānam etaṃ vidyati yaśodaṃ śreṣṭhiputraṃ paśyatha dṛṣṭvā ca punaḥ yaśode śreṣṭhiputre cittaṃ prasādetha // atha khalu yaśodasya śreṣṭhiputrasya mātāpitarau bhagavato pādau śirasā vanditvā ekamante niṣīdensuḥ anyo ca janakāyo // atha khalu bhagavāṃ yaśodaṃ śreṣṭhiputraṃ manasādhyabhāṣe / ṛddhiprātihāryaṃ vidarśehi //
___atha khalu yaśodo śreṣṭhiputro tālamātraṃ vaihāyase saṃsthito anekavidhaṃ ṛddhiprātihāryaṃ vidarśayanto so eko pi bhūtvā bahavo bhavati bahudhāpi bhūtvā eko bhavati

Like what you read? Consider supporting this website: