Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.410

āvirbhāvaṃ tirokuḍyaṃ tirośailaṃ tiroparvateṣu asajjamāno gacchati / imasmiṃ ca pṛthivīyaṃ unmajjananimajjanaṃ karoti / sayyathāpi nāma udake pi abhidyamāno gacchati tadyathāpi nāma pṛthivīyaṃ / imāv api candrasūryā evaṃmaharddhikā evaṃmahānubhāvau paryaṃkena niṣaṇṇaḥ pāṇinā parimārjati parāmṛṣati yāvad brahmalokaṃ kāyena vaśe varteti / vividhāni ca yamakāni prātihāryāṇi karoti heṣṭimaṃ kāyaṃ prajvalati uparimāto kāyāto śītasya vārisya paṃca dhārāśatāni śravanti uparimo kāyo prajvalati heṣṭimāto kāyāto śītasya vārisya paṃca dhārāśatāni sravanti vāmo pārśvo jvalati dakṣiṇāto pārśvāto śītasya vārisya paṃca dhārāśatāni śravanti dakṣiṇo pārśvo jvalati vāmāto pārśvāto śītasya vārisya paṃca dhārāśatāni śravanti //
___atha khalu yaśodo śreṣṭhiputro nīlāṃjanavarṇaṃ ṛṣabham ātmānaṃ ṛddhīye abhinirmiṇitvā purastimāyāṃ diśāyām antarahāyati paścimāyāṃ diśāyāṃ prādurbhavati paścimāyāṃ diśāyāṃ antarahāyati purastimāyāṃ diśāyāṃ prādurbhavati dakṣiṇāyāṃ diśāyāṃ antarahāyati uttarāyāṃ diśāyāṃ prādurbhavati uttarāyāṃ diśāyāṃ antarahāyati dakṣiṇāyāṃ diśāyāṃ prādurbhavati // atha khalu yaśodo śreṣṭhiputro siṃhamṛgarājam ātmānam ṛddhiye abhinirmiṇitvā dāṭhī balavāṃ keśarī trikhuttaṃ siṃhanādaṃ naditvā purastimāyāṃ diśāyāṃ antarahāyati paścimāyāṃ prādurbhavati paścimāyāṃ diśāyām antarhāyati purastimāyāṃ diśāyāṃ prādurbhavati dakṣiṇāto

Like what you read? Consider supporting this website: