Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.167

jānatha kim atra maṃjūṣāyaṃ ti // dāni maṃjūṣā amātyehi muktā paśyanti ca tāni padumāvatīye duve dārakā prāsādikā darśanīyā // te āhaṃsuḥ // mahārāja imahiṃ maṃjūṣāyāṃ duve dārakā prāsādikā darśanīyā padumāvatīye putrāṇi mahārājasya sadṛśāni / anaparādhī mahārāja padumāvatī devī devena ananuyuṃjitvā aparyavagāhitvā vadhyā osṛṣṭā // atha rājā brahmadatto tāni dārakāni dṛṣṭvā padumāvatīye ca bahūni guṇagaṇāni samanusmaranto mūrchitvā bhūmyāṃ patito haṃ strīratnāto bhraṣṭo // atha teṣām amātyānām etad abhūṣi // haiva rājño devīye utkaṇṭhantasya kiṃcid eva śarīrasyābādhaṃ bhaveya // te dāni āhansuḥ // mahārāja padumāvatīye kāraṇena utkaṇṭhehi asmābhir evaṃ devārthaṃ upalabhitvā sāhasaṃ na kṛtaṃ devī sthāpitā na ghātitā anāgataṃ arthapadaṃ jñātvā // so dāni rājā brahmadatto etam amātyānāṃ vacanaṃ śrutvā prahlādito saṃjātaḥ // amātyān āha // kahiṃ padumāvatīti // amātyā āhaṃsuḥ // amutra gehe ti // rājā dāni tatra devīye padumāvatīye sakāśaṃ gato // gatvā rājā padumāvatīṃ devīṃ bahuprakāraṃ saṃjñāpeti diṣṭyāsi devi tādṛśāto vyasanāto dya muktā diṣṭyāsi mayā ca putrehi ca samaṃgībhūtā / sapatnīhi si ca naṃ ghātāpitā kin te abhiprāyaṃ kin teṣāṃ tava amitrāṇāṃ dāpayāmi kīdṛśaṃ vyasanaṃ nigacchantu śreyaṃ bhave yadi rājāṇattyā sarvāvantā nigaḍabaddhā śāṇaśāṭakanivastā aṭanaṃ paricarantu // atha khalu bhikṣavo padumāvatī devī rudamānī rājānaṃ brahmadattam etad uvāca // mahārāja tāsāṃ devīnāṃ kiṃcid vipriyaṃ karohi // etā jyeṣṭhāyo ahaṃ kanīyasā ca etaṣāṃ

Like what you read? Consider supporting this website: