Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.165

davīye padmāvatīye vipratisārī bhaveya śokena ca gailānyaṃ pateya // tehi dāni amātyehi devī padumāvatī svake gṛhe gopitā rājño brahmadattasya niveditaṃ ghātitā devīti // dāni devīyo ghātitā padumāvatīti śrutvā tasya rājño brahmadattasya caṭulāyanti ghṛtaṃ ca parikṣipanti sarṣapāṇi ca agnau prakṣipanti caturdiśaṃ ca baliṃ niṣkāsayanti śāntiṃ ca karonti diṣṭyāsi mahārāja jīvanto mukto rākṣasīhastāto // taṃ muhūrtaṃ rājā snāto vilipto niṣpuruṣeṇa nāṭakena prakrīḍito / tāvad antaḥpurikāyo kācid vīṇāṃ pravāditā kācit sughoṣakaṃ kācit mṛdaṃgaṃ kācid veṇuṃ kācit praṇṛtyanti kācid gāyanti //
___atha khalu bhikṣavo anyatarā devatā māṇḍavyasya ṛṣisya abhiprasannā vaihāyasam antarīkṣe sthihitvā rājānaṃ brahmadattam etad uvāca // duḥśrutan te mahārāja aparijñātaṃ te mahārāja avijñātan te mahārāja yo tvam ananuyuṃjitvā aparyavagāhetvā anaparādhīṃ padumāvatīṃ vadhyām avasirasi tādṛśasya mahābhāgasya ṛṣisya vacanaṃ na samanusmarasi // atha rājño brahmadattasyāntaḥpurikā devatāye antarīkṣagatāye taṃ ghoṣaṃ śrutvā suṣṭhutaraṃ gāyanti vādenti ca yathā rājā brahmadatto etāye devatāye jalpantīye na śruṇeyāti // atha rājā brahmadatto antaḥpurikāṃ nisthapeti āgametha tāvad yāvaj jānāma kim eṣā devatā antarīkṣagatā jalpatīti // dāni antaḥpurikā rājño vacanena tūṣṇībhūtā saṃjātā devatā rājño brahmadattasyāha // duḥśrutan te mahārāja yo tvam ananuyuṃjitvā aparyavagāhitvā anaparādhīṃ padumāvatīṃ vadhyāṃ osiresi tāḍṛśasya mahābhāgasya ṛṣisya saṃdeśaṃ na samanusmarasi // rājā dāni

Like what you read? Consider supporting this website: