Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.164

rudhiramrakṣitena yādṛśī rākṣasī // so dāni tān dṛṣṭvā bhīto saṃjāto // amātyānām āha // gacchatha tāṃ ghātāyetha mānuṣikā ti kṛtvā eṣā mayānītā yadi eṣā piśācinī rākṣasī na me tāye kāryaṃ // dāni tato rājakulāto niṣkāsitā //
___ dāni teṣām amātyānāṃ pṛcchati // kahiṃ me nayiṣyatha // te āhansuḥ // rājñāsi brahmadattena vadhyā osṛṣṭā // dāni teṣāṃ amātyānāṃ pṛcchati // kiṃ maye rājño brahmadattasya aparāddhaṃ yenāhaṃ vadhyā osṛṣṭā // te amātyā āhansuḥ // tvayā duve dārakā janitvā khāditā tato rājñā piśācinīti kṛtvā vadhyā osṛṣṭā // āha // na me dārakā jātā pṛcchāmi antaḥpurikāṃ āhansuḥ duve te ulbakā jātā te pi tatraiva mellitā naiva dārakāni paśyāmi naiva khādāmi // te dāni amātyāḥ paṇḍitā strīmāyānāṃ śāṭhyānāṃ cābhijñāḥ // teṣām etad abhūṣi // iyaṃ padumāvatī brahmadattasya iṣṭā ca bahumatā ca sthānaṃ vidyati yaṃ etāhi antaḥpurikāhi eṣā padumāvatī ajānamānī khalīkṛtā bhaveya vipralabdhā // te dāni amātyā tāṃ padumāvatīṃ pṛcchanti // kathaṃ si prajātā ti // dāni teṣāṃ amātyānāṃ tāṃ prakṛtiṃ vistareṇa ācikṣati // tāhi me antaḥpurikāhi prajāyamānīye akṣīṇi paṭṭakena baddhāni naiva dārakān paśyāmi naiva khādāmi / yaṃ kālaṃ ca prajātā tato pṛcchāmi tāni antaḥpurikāni kiṃ me jātaṃ ti tāhi dāni mama duve ulbakā allīpitā te jātā ti // teṣāṃ dāni amātyānām etad abhūṣi // iyaṃ devī antaḥpurikāhi īrṣyāprakṛtena vipralabdhā iyaṃ ca devī brahmadattasya iṣṭā ca bahumatā ca paścād rājā brahmadatto

Like what you read? Consider supporting this website: