Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.66

pakvaṃ asti idaṃpratyayā śāriputra pratisaṃdheti // kiṃpratyayā śāriputra na pratisaṃdhetīti / avidyāye prahīṇatvāt tṛṣṇāye vyantīkṛtatvāt karmaṃ nāsya bhavati pakvaṃ nāsti idaṃpratyayā śāriputra na pratisaṃdheti // cakṣuś ca śāriputra ādhyātmikam āyatanaṃ aparibhinnaṃ bhavati rūpo ca bāhiraṃ āyatanaṃ cakṣuṣaḥ ābhāsamāgataṃ bhavati / manāpāsecanasamutthānakaṃ tasya nidānaṃ utpadyati prītisukhasaumanasyaṃ indriyāṇi ca prīṇayati / ye pi śāriputra dharmā pratītya utpādayaṃte prītisukhasaumanasyaṃ indriyāṇi ca prīṇayanti te pi śāriputra dharmā jātā bhūtā saṃskṛtā vedayitā pratītya samutpannā naivātmā naivātmanīyā śūnyā ātmena ātmanīyena // atha evam anyatra karma caiva karmavipākaṃ ca hetuṃ caiva hetusamutpannā ca dharmā // evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaś ca śāriputra ādhyātmikam āyatanaṃ aparibhinnaṃ bhavati dharmā ca bāhiram āyatanaṃ manasya ābhāsam āgatā bhavanti / manāpāsecanasamutthānaṃ tasya tatonidānam utpadyati prītisaumanasyaṃ indriyāṇi ca prīṇayati // ye śāriputra dharmā pratītya utpādayanti prītisukhasaumanasyaṃ indriyāṇi ca prīṇayanti te śāriputra dharmā jātā bhūtā saṃskṛtā vedayitā pratītya samutpannā naivātmā naivātmanīyā śūnyā ātmena ātmanīyena / atha evaṃ anyatra karmaṃ caivaṃ karmavipākaṃ ca hetuś caiva hetusamutpannā ca dharmāḥ //
___idam avocad bhagavān imasmiṃ punar vyākaraṇe bhāṣyamāṇe sarveṣāṃ śāriputramaudgalyāyanapramukhānāṃ

Like what you read? Consider supporting this website: