Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.65

māṃ bhagavān upasaṃpādetu māṃ sugato // atha khalu bhagavāṃ śāriputramaudgalyāyanapramukhāṃ paṃca parivrājakaśatāṃ ehibhikṣukāye ābhāṣe // etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yaṃ kiṃci parivrājakaliṃgaṃ parivrājakaguptaṃ parivrājakadhvajaṃ parivrājakakalpaṃ sarveṣāṃ samantarahitaṃ tricīvarā sānaṃ prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitakā ca keśā īryāpatho sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣa āyuṣmantānāṃ śāriputramaudgalyāyanapramukhānāṃ pañcaśatānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___atha khalv āyuṣmāṃ śāriputro bhagavantam etad uvāca // kiṃ bhagavaṃ prajñapento prajñapeti kiṃ tiṣṭhamānaṃ tiṣṭhati kiṃ vibhajyamānaṃ bhajjati kiṃ paṭisaṃdhentaṃ paṭisaṃdheti // evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat* // catvāro śāriputra dhātavaḥ prajñapentā prajñapenti catvāro dhātavaḥ tiṣṭhamānāvo tiṣṭhanti catvāri dhātavo bhajyamānīyo bhajyanti catvāro paṭisaṃdhentā paṭisaṃdhenti // evam ukte āyuṣmāṃ śāriputro bhagavantam etad avocat* // kiṃpratyayā bhagavaṃ tiṣṭhati kiṃpratyayā bhajyati kiṃpratyayā sandheti kiṃpratyayā na pratisaṃdheti // evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat* // kiṃpratyayā śāriputra jāyatīti avadyāpratyayā tṛṣṇāpratyayā karmapratyayā idaṃpratyayā śāriputra jāyati // kiṃpratyayā śariputra tiṣṭhati // āyuḥkarmapratyayā āhārapratyayā śāriputra tiṣṭhati // kiṃpratyayā śāriputra bhajyatīti // āyuṣkṣayā karmakṣayā āhāropacchedā idaṃpratyayā śāriputra bhajyati // kiṃpratyayā śāriputra pratisaṃdheti // avidyāye aprahīṇatvāt tṛṣṇāye vaśīkṛtatvāt karmaṃ cāsya bhavati

Like what you read? Consider supporting this website: