Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.28

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavaṃ māro pāpīmāṃ bhagavato duṣkaraṃ carantasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhamāno nirvidya pratyavakrānto // bhagavān āha // anyadāpi mama eṣo pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhanto avatāraṃ nirvidya pratyavakrānto // bhikṣū bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo // bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ ṛṣabho gavāṃpatiḥ gogaṇasamanubaddho // tasya dāni vṛṣabhasya vṛṣaṇā laṃbā śithilā ca so vṛṣabho laṃbitehi vṛṣaṇehi gogaṇasya pṛṣṭhimena pṛṣṭhimaṃ aṇvati // tahiṃ ca araṇyāyatane giriko nāma śṛgālaḥ prativasati // tena so vṛṣabho dṛṣṭo gogaṇena sārdhaṃ aṇvanto lambehi vṛṣaṇehi // so tasya pṛṣṭhimena pṛṣṭhimaṃ bahūni varṣāṇi samanubaddho // tasya aparo śṛgālo vayasyo / tena so giriko dṛṣṭo tasya vṛṣabhasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho dṛṣṭvā ca punas taṃ girikaṃ gāthāye adhyabhāṣati //
kati varṣāṇi girika anubaddho si gavāṃpatiṃ /
muhur muhuś ca trasasi bhītabhītaṃ ca paśyasi //
ime sthūlā ca lambā ca sunibaddhā śithilā cime /
imā na pi patiṣyanti tato'bhakṣo bhaviṣyasi //
mayāpi samanubaddho daśa varṣāṇi paṃca ca /
śithilā va subaddhā ca nāsti sānaṃ patatāṃ bhayaṃ //

Like what you read? Consider supporting this website: