Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.27

siddhaṃ // buddhānām anutpāde pratyekabuddhā loke utpadyanti tūṣṇīkaśobhanā khaḍgaviṣāṇakalpā / ekam ātmānaṃ damenti śamenti parinirvāyanti // tāye striyāye tatrāhāraṃ siddhaṃ // pratyekabuddho ca taṃ gṛhaṃ parviṣṭo piṇḍāya taruṇābhirūpo prāsādikena īryāpathena // prāsādikābhiprasannā devamanuṣyāḥ // tasyā striyāye pratyekabuddhaṃ dṛṣṭvā prasādam utpannaṃ // tāye tasya pratyekabuddhasya piṇḍapātro ca dinno // so cāsyā kuṭumbiko praviṣṭo paśyati taṃ ca pratyekabuddhaṃ gṛhe bhāryāṃ ca // tasya dāni śaṃkā utpannā / taruṇo yaṃ pravrajito haiva me kalatrā olokitā bhaviṣyati // so tāye bhāryāye paruṣavācāye āha // bhuktapūrvo te eṣo yathā tvam etasya bhojanaṃ desi // āha // śāntaṃ pāpaṃ pravrajito eṣo mahābhāgaḥ apūrvo eṣo adya gṛhaṃ praviṣṭaḥ prasādena me etasya bhikṣā dinnā // tato so pratyekabuddho tasya puruṣasya akuśalaṃ cittotpādaṃ jñātvā anugrahārthaṃ tato yeva gṛhāto haṃsarājā viya vaihāyasaṃ krānto // tasya dāni puruṣasya taṃ pratyekabuddhaṃ vaihāyasagataṃ dṛṣṭvā prasādam utpannaṃ mahābhāgo ayaṃ ṛṣi iti // tena bhāryā anukṣamāpitā praṇidhānaṃ ca utpāditaṃ / anye pi me jāti tvaṃ bhāryā bhavesīti anyarāṣṭraṃ pi gatā nānyasya vaśe vartesi nānyasya mama yeva tti //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kaṃpille nagare puruṣo abhūṣi yena bhāryāye īrṣyāprakṛtena duṣṭacittena pratyekabuddho abhyācikṣito / kuśo rājā tena kālena tena samayena kaṃpillanagare so puruṣo abhūṣi // anyā bhāryā abhūṣi / sudarśanā mahendranāthadhītā // tasya bhikṣavaḥ karmaṇo vipākena kuśo rājā virūpo abhūṣi //

_____kuśajātakaṃ samāptaṃ //

Like what you read? Consider supporting this website: