Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.29

bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena vṛṣabho abhūt* // so haṃ vṛṣabho'bhūṣī // yaḥ giriko nāma śṛgālo'yam eva māro abhūṣi // tadāpi avatārārthī avatāram alabhanto nirvidyāpakrāntaḥ //

_____samāptaṃ vṛṣabhajātakaṃ //

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavan māro pāpīmāṃ na śaknoti bhagavato vatāram adhigantuṃ // bhagavān āha // na bhikṣavo etarhi eva māro pāpīmāṃ na śaknoti mamāvatāraṃ adhigantuṃ / anyadāpi eṣo mama na śaknoti avatāram adhigantuṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo // bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante pratyuddeśe vānaro mahāntaṃ vānarayūthaṃ pariharati / tahiṃ ca anuhimavantapratyuddeśe mahanto udakahrado yatra vānarayūthaṃ abhīkṣṇaṃ pānīyaṃ pāyako otarati / tatra ca udakahrade udakarākṣaso prativasati // yo tatrodakahrade otarati pānīyapāyo mṛgo pakṣī vānaro manuṣyo taṃ tatrodakarākṣaso okaḍḍhati // so pi vānarayūtho tam udahradaṃ pānīyapāyo otarati // so dakarākṣaso dakagato tāni vānarāṇi nidhyāyitvā adṛṣṭo tehi vānarehi tato vānaram ekam ākaḍḍhati // evaṃ so dakarākṣaso punapunaḥ yaṃ velaṃ te vānarā udakapāyā okastā bhavanti tato nidhyāyitvā adṛṣṭo okaḍḍhati // so dāni vānarādhipatiḥ yāni vānarāṇi tatrodakahrade okaḍḍhitāni tāni na paśyati / tasyaivaṃ bhavati / kahiṃ te vānarāṇi anyahiṃ gatā bhavensu ti / samantatoloketi na ca paśyati // so paṇḍito yūthapatiḥ teṣāṃ vānarāṇāṃ [udakahradam otarantānāṃ]

Like what you read? Consider supporting this website: