Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.443

śūrasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma / gacchatha tāṃ mama kṛtena ānetha // te dāni amātyā pāriṣadyā brāhmaṇapurohitā rājācāryā rājno kuśasya pratiśrutvā caturaṃgaṃ balakāyaṃ sannāhayitvā mahatā samṛddhiye mahatā vibhūṣāye prasthitā // tasyā dāni alindāye devīye teṣāṃ prasthitānām etad abhūṣi // ko nu khalu upāyo bhaveyā yathā sudarśanā rājadhītā na jāneyā kedṛśo rājā kuśo varṇarūpeṇa // tasyā dāni alindāye devīye bhavati evaṃ // yaṃ nūnāhaṃ garbhagṛhaṃ kāreyaṃ yatra rājā kuśo bhāryāyā sārdhaṃ krīḍeyā rameyā paricāreyā na ca jāneyā kedṛśo rājā kuśo tti // tāye dāni alindāye devīye tādṛśaṃ garbhagṛhaṃ kṛtaṃ liptopaliptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ yatra rājā kuśo krīḍiṣyati ramiṣyati paricāriṣyati //
___te pi dāni amātyā pāriṣadyā brāhmaṇapurohitā rājācāryā anupūrveṇa śūraseneṣu jānapadeṣu kanyakubjaṃ nāma nagaram anuprāptā // te dāni yena mahendrako madrakarājā tenopasaṃkramitvā rājānaṃ jayena vardhāpayitvā purato sthitvā etad uvāca // mahārāja jāmātā te kuśo rājā kauśalyaṃ paripṛcchati saparivārasya yaṃ ca mahārājena pratijñātaṃ tāṃ me dhītāṃ sudarśanāṃ bhāryārthaṃ dehi // so dāni rājā mahendrako tān amātyapāriṣadyāṃ brāhmaṇapurohitarājācāryān abhinanditvā pratisaṃmoditvā rājārahāṇi vastrālaṃkārāṇi paribhogāni ca dinnā // te dāni amātyapāriṣadyā tatra katy ahaṃ kālaṃ viharitvā rājño mahendrakasya āmantrayanti // mahārāja ciragatā sma vivāhaḥ kriyatu gacchāmaḥ // so dāni rājā mahendrako mahatā rājarddhīye

Like what you read? Consider supporting this website: