Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.442

bhavanto vayasyaḥ rājā kuśo mama bhavati demi se dhītaraṃ bhāryārthaṃ // so dāni brāhmaṇo modakāni krīṇiya brāhmaṇāṃ śabdāvitvā modakāni vāreti / bhavanto anyaṃ mahendrako madrakarājā rājño kuśasya ikṣvākuputrasya dhītāṃ sudarśanāṃ prapatnīṃ prayacchati / taṃ bhavanto udakaṃ prayacchantu // te dāni brāhmaṇā ca dūtā ca brāhmaṇasya vacanaṃ kṛtvā rājānaṃ mahendrakam āmantrayitvā prasthitā / anupūrveṇa vārāṇasīm anuprāptā //
___te dāni brāhmaṇā ca dūtā ca amātyānāṃ purohitānāṃ nivedayanti // tādṛśā kanyā labdhā yasyā sarve jambudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śūrasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā / tasya dhītā sudarśanā nāma prāsādikā darśanīyā // śrutvā te dāni amātyā purohitā ca alindāye devīye nivedenti // tādṛśā kanyā labdhā tasyā sarve jambudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śurasene nāma janapade kanyakubjaṃ nāma nagaraṃ / tatra mahendrako nāma madrakarājā / tasya dhītā sudarśanā nāma prāsādikā darśanīyā // śrutvā alindā devī hṛṣṭā prītā saṃvṛttā / asadṛśā me putrasya bhāryā labdhā // dāni alindā devī putrasya kuśasya rocayati // putra tādṛśā kanyā labdhā yasyā sarve jaṃbudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śurasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma prāsādikā darśanīyā // so dāni rājā kuśo mātur vacanaṃ śrutvā hṛṣṭo prīto saṃvṛttaḥ // amātyapāriṣadya brāhmaṇapurohitarājācāryān āmantreti // bhavanto

Like what you read? Consider supporting this website: