Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.283

apare omuddhakā prapatensuḥ apare apakubjakā prapatensuḥ apare uttānakā prapatensuḥ apare vāmena pārśvena prapatensuḥ apare dakṣiṇena pārśvena prapatensuḥ / māro ca pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ekamante pradhyāye kāṇḍena bhūmiṃ vilikhanto // śramaṇo me gautamo viṣayaṃ atikramiṣyatīti //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vihare / savitarkānāṃ savicārāṇāṃ vyupaśamād adhyātmasaṃprasādā cetaso ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ upasaṃpadya vihare / saprītivirāgād upekṣakaś ca vihare smṛtaḥ saṃprajānaṃ sukhaṃ ca kāye / yat tad āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānaṃ upasaṃpadya vihare / so sukhasya ca prahāṇāt sarvasaumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣya smṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya vihare //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo rātryā purime yāme divyacakṣujñānadarśanapratisaṃkhāya cittam abhinirhare abhinirnāmaye / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagatāṃ sarvāṃ prajānati / ime bhavantaḥ satvā kāyaduścaritena samanvāgatā vācāduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭikā te mithyādṛṣṭikarmasamādānahetoḥ taddhetos tatpratyayāt kāyasya bhedāt paraṃ maraṇād apāyadurgativinipāte narakeṣūpapannāḥ / ime

Like what you read? Consider supporting this website: