Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.284

punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vācāsucaritena samanvāgatā manosucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭikās te samyagdṛṣṭikarmasamādānahetos taddhetos tatpratyayāt kāyasya bhedāt paraṃ maraṇāt svargakāye deveṣūpapannāḥ / ime divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyati cyavantām upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ jānāti //
___atha khalu bhikṣavaḥ bodhisatvo ābhīto acchambhī vigatabhayaromaharṣo rātryā madhyame yāme pūrvanivāsānusmṛtijñānāye cittam abhinirhare abhinirnāmayesi / so nekavidhaṃ pūrvanivāsaṃ samanusmare / sayyathīdaṃ ekāṃ jātiṃ dve jātīṃ trīṇi jātīṃ catvāri jātīṃ paṃca jātīṃ daśa jātīṃ viṃśaṃ jātīṃ triṃśaṃ jātīṃ paṃcāśaṃ jātīṃ śataṃ jātīṃ sahasraṃ jātīṃ śatasahasraṃ jātīṃ saṃvartakalpaṃ vivartakalpaṃ saṃvartavivartakalpaṃ anekāny api saṃvartakalpāṃ anekāny api vivartakalpāṃ anekāny api saṃvartavivartakalpāṃ amutrāham āsiṃ evaṃnāmo evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvanivāsam anusmarati //
___atha khalu bhikṣavo abhīto acchambhī vigatabhayaromaharṣo rātryā paścime yāme aruṇodghāṭasamaye nandīmukhāyāṃ rajanyāṃ yat kiṃcit puruṣeṇa satpuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣadravyeṇa puruṣaśūrena puruṣavīreṇa puruṣanāgena puruṣasiṃhena puruṣapadumena puruṣakumudena puruṣapuṇḍarīkena puruṣājāneyena puruṣadhaureyeṇa anuttareṇa puruṣadamyasārathinā nikrāntena vikrāntena parākrāntena arthikena apramattena

Like what you read? Consider supporting this website: