Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.276

(yāvad*) artham ākarṣake niṣcaye [yāvat*] sarvasaṃghe (yāvad*) arthaṃ yācitvā tattakaṃ eva // tato rājā bandhumo anaṃgaṇena mānyaparināyakaṃ ayaṃ ca punaḥ paṃca purāṇaśatāni kim etaṃ bhaviṣyati // so dāni pṛcchati // kim etaṃ bhaviṣyati // āhansuḥ // bhagavāṃ vipaśyī sārdham aṣṭaṣaṣṭīhi arahantasahasrehi pariviṣīyati // so dāni cinteti / dullabhaṃ tathāgatānāṃ (yāvat*) saṃbuddhānāṃ loke prādurbhāvaḥ / yaṃ nūnāhaṃ imena dadhighaṭakena buddhapramukhaṃ svayam eva pariviṣeyaṃ // so dāni svayam eva sarvasaṃghe (yāvad*) arthaṃ yācitvā tattakaṃ eva //
___tato rājā bandhumo anaṅgaṇena gṛhapatinā sārdhaṃ tādṛśakena vyūhena bhagavantaṃ saśrāvakasaṃghaṃ pariviṣati // yadā bhagavāṃ bhuktāvī dhautahasto apanītapātraḥ tato gṛhapati praṇidhiṃ karoti // yo yaṃ mama deyadharmaparityāgāt puṇyābhisyandaḥ kuśalābhisyandaḥ sukhasyādhāraṇaṃ me divyaṃ upabhogaṃ bhaveyā taṃ ca asādhāraṇaṃ etādṛśaṃ ca śāstāraṃ ārāgayeyaṃ / so dharmaṃ deśeya tañ cāhaṃ ājāneyaṃ pravrajitvā niṣkleśo bhaveyaṃ //
___bhagavān āha // syād vo bhikṣavaḥ evam asyād anyaḥ sa tena kālena tena samayena anaṅgaṇo nāma śreṣṭhi abhūṣi / naitad evaṃ draṣṭavyaṃ / jyotiṣko gṛhapatiḥ sa tasmiṃ kāle tasmiṃ samaye anaṃgaṇo nāma gṛhapatir āsi [yāvat*] tasya praṇidhi sarvārthasiddhaḥ //
___atha khalu māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve // kathaṃ ca bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve // maharddhikaṃ vatāhaṃ samānaṃ heva śramaṇo abhibhaviṣyatīti māro

Like what you read? Consider supporting this website: