Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.277

pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāprabhāvaṃ vata me samānaṃ haiva {Senart: heva} me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / maheśākhyaṃ bata me samānaṃ haiva me śramaṇo gautamo abhibhaṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāpratāpaṃ vata me samānaṃ haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāvṛṣabhitaṃ vata me samānaṃ haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāvikramaṃ vata me samānaṃ haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāsthāmaṃ bata me samānaṃ haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahābalaṃ vata me samānaṃ haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / manuṣyabhūto śramaṇo gautamo ahaṃ punar deviputro haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mātāpitṛsaṃbhavo śramaṇagautamasya kāyo audariko odanakulmāṣopacayo

Like what you read? Consider supporting this website: