Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.343

artīyantā vijigupsitā ekāhaṃ pi vipravasensu dvyahaṃ pi vipravasensu tryahaṃ pi vipravasensu caturahaṃ pi vipravasensu paṃcāhaṃ pi pakṣaṃ pi māsaṃ pi vipravasensu gṛhakarmāntā pi kārayensu yāvad eva tasyaiva adharmasya praticchadanārthaṃ //
___atha khalu bhikṣava anyatarasya satvasya śālihārakaṃ gatasya etad abhavat* // kim asya nāma ahaṃ kilamāmi kathaṃ purāhaṃ kilamāmi sāyaṃ sāyamāsāya prātaṃ prātarāsāya // yaṃ nūnāhaṃ sakṛd eva daivasaṃ sāyaṃprātikaṃ śāliṃ hareyaṃ // āhare khalu bhikṣavo so satvo sakṛd eva daivasaṃ sāyaṃprātikaṃ śāliṃ // atha khalu bhikṣavaḥ anyataro satvo taṃ satvam etad uvāca // ehi bho satva śālihāraṃ gamiṣyāmaḥ // evam ukta bhikṣavaḥ so satvo taṃ satvam etad uvāca // gaccha tuvaṃ satva ānīto mayā sakṛd eva sāyaṃprātiko śāliḥ // atha khalu bhikṣavas tasyāpi satvasya etad abhavat* // evaṃ pi kriyamāṇaṃ śobhanaṃ bhavati / yaṃ nūnāhaṃ pi sakṛd eva dvyahikaṃ trīhikaṃ taṃ śāliṃ hareyaṃ // āhare khalu bhikṣavaḥ so pi satvo sakṛd eva dvīhikaṃ trīhikaṃ śāliṃ // atha khalu bhikṣavaḥ anyataro satvo taṃ satvam etad uvāca // ehi bho satva śālihāraṃ gamiṣyāma // evam ukte so satvo taṃ satvam etad uvāca // gaccha tvaṃ bho satva ānīto mayā sakṛd eva dvīhiko trīhiko śāliḥ atha khalu bhikṣavas tasyāpi satvasya etad abhavat* // evaṃ pi dāni kriyamāṇaṃ śobhanaṃ bhavati // yaṃ nūnāhaṃ pi caturahikaṃ paṃcāhikaṃ śālim āhareyaṃ // āhare khalu bhikṣavo so pi satvo sakṛd eva caturahikaṃ paṃcāhikaṃ śāliṃ // yato ca bhikṣavaḥ te satvā taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ saṃnidhikāraṃ paribhuṃjensu atha khalu tasya śālisya kaṇo ca tuṣo ca prādurbhavati // so pi sāyaṃ lūno kālyaṃ na jāto bhavati na pakvo na virūḍho avadānaṃ cāsya prajñāyati //

Like what you read? Consider supporting this website: