Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.344

___atha khalu bhikṣavas te satvā saṃdhāvensuḥ saṃdhāvitvā saṃnipatitvā mantrāṃ mantrayensuḥ // vayaṃ bhavanto svayaṃprabhā antarīkṣacarā manomayā prītibhakṣā sukhasthāyino yenakāmaṃgamāḥ // teṣām asmākaṃ svayaṃprabhāṇām antarīkṣacarāṇāṃ manomayānāṃ prītibhakṣāṇāṃ sukhasthāyināṃ yenakāmaṃgamānāṃ candramasūryā na prajñāyensu // candramasūryehi loke aprajñāyantehi tārakarūpā na prajñāyante / tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyante / nakṣatrapathehi loke aprajñāyantehi rātriṃdivā na prajñāyensu / rātriṃdivehi aprajñāyantehi māsārdhamāsā na prajñāyensu / māsārdhamāsehi aprajñāyantehi ṛtusaṃvatsarā na prajñāyensu // ayam api mahāpṛthivī udakahradaṃ viya samudāgacchati // tadyathāpi nāma sarpisantānaṃ kṣīrasantānaṃ evaṃ varṇapratibhāsā abhūṣi varṇasaṃpannā ca gandhasaṃpannā ca rasasampannā ca tadyathāpi nāma kṣudro madhu anelako evam āsvādo // atha khalu bhavanto anyataro satvo capalo lolupajātīyo taṃ pṛthivīrasaṃ aṃgulīye āsvādayate // tasya tam āsvādayati varṇenāpi gandhenāpi rasenāpi // atha khalu bhavanto so satvo taṃ pṛthivīrasam aparakālena ālopakārakam āhāraṃ āhāresi // vayaṃ tasya satvasya dṛṣṭvānukṛtim āpadyantā taṃ pṛthivīrasaṃ ālopakārakam āhāraṃ āharema // yato ca vayaṃ bhavanto pṛthivīrasam ālopakārakam āhāraṃ āharema athāsmākaṃ kāye gurutvaṃ ca kharatvaṃ ca kakkhaṭatvaṃ ca upanipate // yāpi pūrvaṃ abhūṣi svayaṃprabhā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṃgamatā antarahāyi // teṣāṃ bhavanto svayaṃprabhatāye antarīkṣacaratāye manomayakāyatāye prītibhakṣatāye sukhasthāyitāye yenakāmaṃgamatāye antarahitāye candramasūryā loke prajñāyensuḥ // candramasūryehi loke prajñāyantehi

Like what you read? Consider supporting this website: