Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.342

akaṇo atuṣaḥ surabhitaṇḍulaḥ prādurbhaveyā sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi se na prajñāyati // so pi kālyaṃ lūno sāyaṃ bhavati jāto pakvo virūḍho avadānaṃ cāsya na prajñāyati // atha khalu bhikṣavo te satvā tasmiṃ vanalate antarhite anustanayensuḥ // aho vade aho vade ti // tadyathāpi nāma bhikṣavo etarahiṃ satvā kenacid evaṃ duḥkhadharmeṇa spṛṣṭā anustanayensu // tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // atha khalu bhikṣavas te satvā tasmiṃ vanalate antarhite taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āharantā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // yato ca bhikṣavas te satvās taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āhārensu atha sānaṃ strīṇāṃ strīvyaṃjanāni prādurbhavensuḥ puruṣāṇāṃ puruṣavyaṃjanāni prādurbhavensuḥ // ativelaṃ raktacittā anyonyaṃ upanidhyāyensu // anyonyaṃ raktacittā anyonyaṃ upanidhyāya te anyamanyaṃ saṃrañjensu anyamanyaṃ saṃraktā anyamanyaṃ dūṣayensuḥ // ye khalu punar bhikṣavaḥ satvān paśyensu dūṣyamāṇāṃ te tatra daṇḍaṃ pi kṣipensu leṣṭuṃ kṣipensu pāṃśu pi kṣipensu // adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūtaḥ yatra hi nāma satvo satvaṃ dūṣayati // tadyathāpi nāma bhikṣavaḥ etarahiṃ dārikāye vuhyantīye daṇḍaṃ nikṣipanti leṣṭuṃ pi nikṣipanti taṃ eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // tadā khalu punas taṃ bhikṣavaḥ adharmasaṃmataṃ ayajñasaṃmataṃ ca avinayasaṃmataṃ ca / etarahiṃ khalu punas taṃ bhikṣavaḥ dharmasaṃmataṃ ca yajñasaṃmataṃ vinayasaṃmataṃ ca // atha khalu bhikṣavas te satvā tena adharmeṇa

Like what you read? Consider supporting this website: