Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.193

suvinītā bahu janatā saṃbuddhena prajānatā //
na jāyanti na jīryanti na mṛyanti kathaṃcana /
paramaṃ mitram āsādya vinītā varabuddhinā //
gambhīracaritaṃ dhīrā prajānanti parasparaṃ /
anantapratibhānaṃ ca sarve sarvāṅgaśobhanā iti //

_____iti śrīmahāvastu-avadāne abhiṣekavatī nāma daśamā bhūmiḥ samāptā //

śikhare gṛddhakūṭasmiṃ pañcānāṃ vaśībhūtaśatānāṃ samavāye daśabhūmikaṃ nāma upadeśamukhaṃ bhāṣitaṃ // samāptaṃ daśabhūmikaṃ // ye satvā buddhatvāya praṇidhenti tehi uddeśitavyaṃ daśabhūmikaṃ bodhisatvānāṃ ca dṛṣṭasatyānāṃ śraddadhānānāṃ dātavyaṃ nānyeṣāṃ ete hy atra śraddadhānā anye vicikitseyuḥ //

___samāptā ādibhūmi yāvad daśamā daśabhūmayaḥ mahāvastuparisaraṃ //

dīpaṃkaravastusyādiḥ // ito mahāmaudgalyāyana aparimite asaṃkhyeye kalpe rājā arcimāṃ nāma abhūṣi cakravartī kṛtapuṇyo maheśākhyo saptaratnasamanvāgato cāturdvīpo vijitāvī anuraktapaurajānapado dhārmiko dharmarājā daśa kuśalā karmapathā samādāyavartī // tasya sapta ratanāni abhūt* / tadyathā cakraratnaṃ hastiratanaṃ aśvaratnaṃ maṇiratanaṃ strīratanaṃ gṛhapatiratnaṃ pariṇāyakaratanaṃ evaṃ saptaratnaṃ // pūrṇaṃ cāsya putrasahasraṃ abhūṣi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ // so imāṃ catvāri mahādvīpāṃ sāgaragiriparyantāṃ akhilāṃ akaṇṭakāṃ adaṇḍeṇāśāstreṇānutpīḍena dharmeṇemāṃ abhinirjiṇitvā adhyāvasi // arcimato khalu punaḥ mahāmaudgalyāyana

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: