Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.194

rājño dīpavatī nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena purastimena ca paścimena ca sapta yojanāni vistāreṇa dakṣiṇena ca uttareṇa ca saptahi prākārehi parikṣiptā abhūṣi sauvarṇehi suvarṇapracchannehi // dīpavatī khalu punar mahāmaudgalyāyana rājadhānī saptahi tālapaṃktihi parikṣiptā abhūṣi citrāhi darśanīyāhi saptāṇāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ // sauvarṇasya tālaskandhasya rūpyamayaṃ patraṃ ca phalaṃ ca abhūṣi / rūpyamayasya tālaskandhasya muktāyā patrā ca phalā ca abhūṣi / muktāmayasya tālaskandhasya vaiḍūryamayā patrā ca phalā ca abhūṣi / vaiḍūryamayasya tālaskandhasya sphaṭikasya patrā ca phalā ca abhūṣi / sphaṭikamayasya tālaskandhasya musāragalvamayā patrā ca phalā ca abhūṣi / musāragalvamayasya tālaskandhasya lohitikāmayā patrā ca phalā ca abhūṣi / lohitikāmayasya tālaskandhasya muktāmayā patrā ca phalā ca abhūṣi // teṣāṃ khalu punaḥ mahāmaudgalyāyana tālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya // tadyathā api nāma paṃcāṅgikasya tūryasya kuśalehi vādakehi samyaksupravāditasya ghoṣo niścarati valgu manojño āsecanakaḥ apratikūlo śravaṇāya // evam eva . . . . . . . . . bho mahāmaudgalyāyana tena kālena tena samayena dīpavatīye rājadhānīye manuṣyā abhūṣi śuṇḍāpeyā te tena tālapatranirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍensu ramensu pravicārensu //
___dīpavatī khalu punar mahāmaudgalyāyana rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśaṇīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā // sauvarṇasya pādakasya rūpyamayī sūcikā

Like what you read? Consider supporting this website: