Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

33rd akṣaya, Jñānasaṃbhāra

[English text for this chapter is available]


tatra katamo bodhisattvānām akṣayo jñānasaṃbhāraḥ? yair hetubhir yaiḥ pratyayair jñānam adhigamyate, tān hetūn tān pratyayān bodhisattvaḥ samudānayati. tatra katame hetavaḥ, katame pratyayāḥ?

yeyaṃ tīvracchandikatā jñānaparyeṣaṇāyām | nityasevanasaṃvasanaparyupāsanatā jñānādhigatānāṃ kalyāṇamitrāṇām. yat punar buddhajñānaṃ pratisarati na śrāvakapratyekabuddhajñānaṃ pratisarati. nirmāṇatā guruprema śāstṛprema teṣu kalyāṇamitreṣu. te kalyāṇamitrā enam āśayasaṃpannaṃ viditvā saṃkathāṃ jñānakathāṃ ca pratipādayanti, bhājanaṃ viditvāpratipraśrabdhā abāhyakaṃ dharmaṃ deśayanti.

sa tān dharmān śrutvā dharmasaṃbhāre yujyate, yaś ca dharmasaṃbhārayogaḥ sa evāsya jñānasaṃbhāro bhavati. tatra katamo dharmasaṃbhārayogaḥ?

yeyam alpārthatā | alpakṛtyatā | alpabhāṣatā | alpapariṣkāratā | pūrvarātrāpararātraṃ jāgarikāyogam anuyuktasya | śrutārthaparitulanatā | bhūyo bhūyaḥ paryeṣaṇatā | cittasyānavalīnatā | nīvaraṇānāṃ viṣkambhanatā | āpattiṣu niḥsaraṇajñānam | akaukṛtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā | dharmapravaṇatā | dharmaprāgbhāratā, parākramasaṃpannatā | ādīptaśiraścailopamatā jñānaparyeṣṭyā | atanmayavihāritā | aśithilaśīlatā | anikṣiptadhuratā | viśeṣagāmitā | saṃgaṇikavivarjanam | ekārāmatā | araṇyābhimukhamanaskāratā | āryavaṃsasaṃtuṣtiḥ | dhutaguṇeṣv acalanatā | dharmārāmaratiratatā | laukikamantrāsmaraṇatā | lokottaradharmaparyeṣtitā | smṛtyapramoṣatā | arthagatyanugamanatā | matyā mārgānulomatā | dhṛtyā saṃvaratā | pratyayair jñānānugamanatā | hrīrapatrāpyālaṃkāratā. jñānānugamanapāramatā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ | suviśuddhabuddhitā | buddhivistīrṇātā | asaṃkucitabuddhitā | aprabhinnabuddhitā | pradyotitabuddhitā | pratyakṣajñatā.

aparādhīnaguṇatā, svaguṇair amanyanatā paraguṇaparikīrtanatā | sukṛtakarmakāritā | karmavipākānuddhuratā | karmapariśuddhijñānam.

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayo jñānasaṃbhāraḥ.

punar aparaṃ jñānasaṃbhāraś caturvidhaḥ. katamac caturvidhyam?

ebhiś caturbhir dānair jñānasaṃbhāraḥ pracīyate, katamaiś caturbhis? tad yathā bhūrjamaṣipustakadānaṃ dharmabhāṇakebhyaḥ | vicitradharmāsanadānaṃ dharmabhāṇakebhyaḥ | sarvalābhasatkāraślokadānaṃ dharmabhāṇakebhyaḥ | dharmasaṃgrahaniḥśāṭhyasādhukāradānaṃ dharmabhāṇakebhyaḥ. taiś caturbhir dānair jñānasaṃbhāra upacīyate.

ebhiś caturbhir ārakṣaṇair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiś caturbhis? tad yathā prabhvārakṣaṇaṃ dharmabhāṇakāṇāṃ | kuśalamūlārakṣaṇaṃ | rāṣṭrajanapadārakṣaṇaṃ | hitavastvārakṣaṇaṃ. taiś caturbhir ārakṣaṇair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhir upastambhanair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiś caturbhis? tad yathāmiṣopastambhanaṃ dharmabhāṇakāṇāṃ | dharmopastambhanaṃ | prajñopastambhanaṃ | jñānopastambhanam. taiś caturbhir upastambhanair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiḥ pañcabhir balair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiḥ pañcabhis? tad yathā śraddhābalam adhimuktaye | vīryabalaṃ śrutaparyeṣṭaye | smṛtibalaṃ bodhicittāsaṃpramoṣāya | samādhibalaṃ samatācittanidhyaptaye | prajñābalaṃ śrutabalāya. taiḥ pañcabhir balair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhiḥ śīlair bodhisattvānāṃ jñānasaṃbhāra upacīyate. katamaiś caturbhis? tad yathā dharmaprāmodyaśīlaṃ | dharmaparyeṣṭiśīlaṃ | dharmanidhyaptiśīlaṃ | bodhipariṇāmanāśīlam. taiś caturbhiḥ śīlair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ābhiś catasṛbhiḥ kṣāntibhir bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamābhiś catasṛbhiḥ? tad yathā duruktadurāgatavacanapathakṣāntir dharmaparyeṣṭyudyogena | vāyusūryaśītoṣṇabubhūkṣāpipāsākṣāntir dharmaparyeṣṭyudyogena | upādhyāyācāryasāmīcipratipattikṣāntir dharmaparyeṣṭyudyogena | śūnyatānimittāpraṇihitadharmakṣāntir dharmaparyeṣṭyudyogena. ābhiś catasṛbhiḥ kṣāntibhir bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhiḥ vīryair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiś caturbhis? tad yathā śravaṇavīryaṃ | dhāraṇāvīryaṃ | nirdeśavīryaṃ | pratipattivīryaṃ. taiś caturbhir vīryair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhir dhyānāṅgair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiś caturbhis? tad yathā vivekatā | ekāgratā | dhyānābhijñāparyeṣtir | buddhajñānapratisaraṇatā. taiś caturbhir dhyānāṅgair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhir prajñālokair bodhisattvānāṃ jñānasaṃbhāra upacīyate, katamaiś caturbhis? tad yathocchedāvihāritā | śāśvatāpraveśatā | pratītyasamutpādāvirodhatā | nairātmyakṣāntiḥ. taiś caturbhiḥ prajñālokair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhir upāyair bodhisattvānāṃ jñānasaṃbhāra upacīyate. katamaiś caturbhis? tad yathā lokānuvartanatā | dharmānuvartanatā | sattvānuvartanatā | jñānānuvartanatā. taiś caturbhiḥ upāyair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ebhiś caturbhir mārgair bodhisattvānāṃ jñānasaṃbhāra upacīyate. katamaiś caturbhis? tad yathā pāramitāmārgo | bhūmimārgo | bodhipakṣikamārgaḥ | sarvajñajñānamārgaḥ. taiś caturbhiḥ mārgair bodhisattvānāṃ jñānasaṃbhāra upacīyate.

ābhiś catasṛbhir atṛptibhir bodhisattvānāṃ jñānasaṃbhāra upacīyate. katamābhiś catasṛbhis? tad yathā śrutātṛptir | nirdeśātṛptir | vicārātṛptir | jñānātṛptiḥ. ābhiś catasṛbhir atṛptibhir bodhisattvānāṃ jñānasaṃbhāra upacīyate.

punar aparam jñānasaṃbhāro sarvasattvānugamanatā, sarvadharmānugamanatā.

dānataś ca jñānasaṃbhāro draṣṭavya, evaṃ śīlakṣāntivīryadhyānaprajñātaś ca jñānasaṃbhāro draṣṭavyaḥ | maitrīkaruṇāmuditopekṣātaś ca jñānasaṃbhāro draṣṭavyaḥ.

tat kasya hetor? yāvanto bodhisattvānām ārambhās te sarve jñānena niṣpadyante jñānapūrvaṃgamatvāj jñānapratisaraṇatvāt sarvajñajñānāśritatvāt. sarveṣāṃ jñānavatām upastambhaḥ, na cātra sarvamārā avatāraṃ lapsyante, tatra ca sarvāṇi bhājanāni buddhadharmāṇāṃ pratyupasthitāni, buddhādhiṣṭhānaṃ prāpnuvanti, sarvajñajñānaṃ ca prāpnuvanti.

iyaṃ jñānasaṃbhārākṣayatā. imāv ucyete, bhadanta śāradvatīputra, bodhisattvānām akṣayau puṇyajñānasaṃbhārau.
Like what you read? Consider supporting this website: