Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

32nd akṣaya, Puṇyasaṃbhāra

[English text for this chapter is available]


tatra katamo bodhisattvānām akṣayaḥ puṇyasaṃbhāraḥ?

tad yathā dānamayaṃ puṇyakriyāvastu | śīlabhāvanāmayaṃ puṇyakriyāvastu | maitrīcittasamāpattiḥ | mahākaruṇāprayogaḥ | sarvakuśalārambhaḥ | ātmaparapāpadeśanā | sarvaśaikṣāśaikṣāṇāṃ pratyekabuddhānām prathamacittotpādikānām avaivartikānām ekajātipratibaddhānāṃ tryadhvasamudānītapuṇyānumodanāsahagataṃ puṇyakriyāvastu | sarvaśaikṣāśaikṣāṇāṃ pratyekabuddhānām prathamacittotpādikānām avaivartikānām ekajātipratibaddhānāṃ bodhicittotpādānumodanāsahagataṃ puṇyakriyāvastu | atītānām anāgatānāṃ pratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvakuśalamūlānumodanāsahagataṃ puṇyakriyāvastu | sarvabuddhānāṃ sarvabodhisattvānāṃ sarvāryāṇāṃ sarvaśaikṣāśaikṣāṇāṃ dharmadānādhyeṣaṇāyuṣprataraṇādhyeṣaṇāsahagataṃ puṇyakriyāvastu | sarvakuśalamūlānumodanāpreṣaṇādhyeṣaṇākuśalamūlopacayānāṃ bodhaye pariṇāmanāsahagataṃ puṇyakriyāvastu | anutpāditabodhicittānāṃ sattvānāṃ bodhicittotpādaḥ | bodhicittotpāditānāṃ pāramitāmārgadeśanā | daridrāṇāṃ sattvānāṃ bhogasamudānayanatā | vyādhitānāṃ sattvānāṃ bhaiṣajyadānaṃ aśāṭhyopasthānatā | balena hīnānāṃ kṣāntideśanā | āpattyamrakṣatā | pāpadeśanā | tiṣṭhatāṃ parinirvṛtānāṃ ca buddhānām bhagavatāṃ sarvapūjopasthānārambhaḥ | śāstṛpremācāryopādhyāyeṣu | anargharatnaparyeṣṭyudyogo dharmeṣu | buddhaprema dharmabhāṇakeṣu | śatayojanāny api gatvā saddharmaśravaṇe'tṛptatā | dharme'nācāryamuṣṭiḥ | nirāmiṣadharmadānam | mahānargharatnaprema dharme | mātāpitṛparyupāsanatā | kṛtajñatā | kṛtaveditā | kṛtvānanutapyanā | atṛptatā puṇyopacayena | kāyasyākuhanatā kāyasaṃvareṇa | vāco'kuhanatā vāgsaṃvareṇa | manaso'kuhanatā manaḥsaṃvareṇa | brahmapuṇyaparigrahatā tathāgatacaityapratiṣṭhāpanena | lakṣaṇaparipūrir atyantayajñena | anuvyañjanaparipūrir nānākuśalamūlasaṃbhāropacayena | kāyālaṃkāro nirmāṇena | vāgalaṃkāro vāgdoṣotsarjanena | cittālaṃkāraḥ sarvasattveṣv apratihatacittena | buddhakṣetrālaṃkārabhūto'bhijñāvikurvāṇena | dharmālaṃkārabhūto vigatarāgadharmatayā | parṣadalaṃkārabhūto'paiśunyāpāruṣyākaukṛtyavacanena | dharmagrāhabhūta udāhṛte'mātsaryeṇa | pramudya sādhukāradānam amoghadharmadeśanayā | nivaraṇavivarjanaḥ subhāṣitāvekṣaṇena | satkṛtya dharmaśravaṇatā nairyāṇikadharmaśravaṇatayā | bodhivṛkṣālaṃkārabhūto buddhānāṃ bhagavatāṃ vratavanānupradānena | bodhimaṇḍālaṃkārabhūto buddhānāṃ bhagavatāṃ sarvakuśalamūlapūrvaṃgamena | cyutyupapattipariśuddhiḥ sarvakarmakleśānupalepena | ratnapāṇiprāptiḥ sarvaratnapriyavastvanapekṣaparityāgena | akṣayabhogo'kṣayanidhānapradānena | sahadarśanena sarvasattvakāntatā smitamukhāpagatabhṛkuṭyā | samatālaṃkāraprāptiḥ sarvasattveṣu samaraśmipramocanena | prabhāvyūhapramocanam aśikṣitānām anavamanyanayā | upapattipariśuddhiḥ śīlapuṇyopacayena | garbhasthānapariśuddhir āpattyapaṃsanena | devamānuṣajātir daśakuśalakarmapathapariśuddhyā | amoghavikrāntiḥ sarvānuśāsanīṣv avikalpena | sarvadharmavaśitā sarvadharmeṣv anācāryamuṣṭyā | sarvalokavaśitā pariśuddhāśayena | svabuddhakṣetrapariśuddhiḥ sattvapariśodhanena | adhyāśayapariśuddhiḥ karmavipākapratisaraṇena | udārabuddhadharmādhimuktiḥ prādeśakārāspṛhaṇena | sarvapuṇyaparigrahaḥ sarvajñatācittānutsarjanena | saptadhanaparipūriḥ śraddhāpūrvaṃgamena | buddhadharmaparigrahaḥ kāyajīvānapekṣayā | avisaṃvādaḥ sarvalokeṣu pūrvapratijñāsamuttāraṇena | sarvabuddhadharmaparipūraṇabhūtaḥ sarvakuśaladharmaparipūryā. evaṃ yair yair hetubhiḥ sarvabuddhadharmāḥ paripūryante tān tān hetūn samudānayati. ayam ucyate saṃkṣepeṇa, bhadanta śāradvatīputra, bodhisattvānām akṣayaḥ puṇyasaṃbhāro, vistareṇa kalpaṃ kalpāvaśeṣaṃ bhāṣā bhavet.
Like what you read? Consider supporting this website: