Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

28th akṣaya, Arthapratisaraṇa

[English text for this chapter is available]


tatra katamo'rthaḥ, katamad vyañjanam?

vyañjanam iti yo lokadharmakriyāvatāranirdeśaḥ, artha iti yo lokottaradharmāvabodhaḥ.

vyañjanam iti yo dānadamasaṃyamaniyamanirdeśaḥ, artha iti yad dānadamasaṃyamaniyamasamatājñānam.

vyañjanam iti saṃsāradoṣodbhāvanodāharaṇatā, artha iti yaḥ saṃsārānupalambhāvabodhaḥ.

vyañjanam iti nirvāṇaguṇānuśaṃsodāharaṇatā, artha iti prakṛtinirvṛteṣu sarveṣu dharmeṣu nirvikalpatā.

vyañjanam iti yathāyānavyavasthānadeśanā, artha iti yad dharmadhātvasaṃbhedaikanayapraveśajñānam.

vyañjanam iti yaḥ sarvāstiparityāganirdeśaḥ, artha iti yat trimaṇḍalapariśuddhijñānam.

vyañjanam iti yaḥ sarvakāyavākcittasaṃvaraśīlaśikṣādhūtaguṇasaṃlekhasamādānanirdeśaḥ, artha iti yat sarvakāyavākcittānupalambhasaṃvaraśīlaśikṣādhūtaguṇasaṃlekhasamādānapariśuddhijñānam.

vyañjanam iti yaḥ sarvavyāpādakhiladoṣakrodhopanāhamānamadadarpasamudghātakṣāntibalasauratyanirdeśaḥ, artha iti yo'nutpattikadharmakṣāntipratilābhaḥ.

vyañjanam iti yaḥ sarvakuśalamūlasamudānayavīryārambhanirdeśaḥ, artha iti yad dheyopādeyāniśritavīryam.

vyañjanam iti yo dhyānasamādhisamāpattinirdeśaḥ, artha iti yan nirodhasamāpattipraveśajñānam.

vyañjanam iti yat sarvaśrutadharaprajñāmūlam, artha iti yad anabhilāpyārthajñānam.

vyañjanam iti saptatriṃśadbodhipakṣikadharmasaṃdarśanā, artha iti saptatriṃśadbodhipakṣikadharmanirhāraphalasākṣātkaraṇatā.

vyañjanam iti duḥkhasamudayamārgasatyasaṃdarśanā, artha iti nirodhasākṣātkaraṇatā.

vyañjanam iti yāvidyādiyāvajjarāmaraṇasaṃdarśanā, artha iti yo'vidyānirodhayāvajjarāmaraṇanirodhaḥ.

vyañjanam iti yaḥ śamathavipaśyanāsaṃbhāranirdeśaḥ, artha iti yad vidyāvimuktijñānam.

vyañjanam iti yo rāgadveṣamohasabhāgacariteṣu sattveṣu nirdeśaḥ, artha iti yac cittavimuktyakopyajñānam.

vyañjanam iti yāvaraṇāvaraṇīyadharmāṇāṃ saṃdarśanā, artha iti yo'nāvaraṇajñānavimokṣaḥ.

vyañjanam iti yas triratnaguṇānantavarṇanirdeśaḥ, artha iti buddhasya dharmakāyadarśanatā vigatarāganirodhadharmatāsaṃskṛtabuddhadharmasaṃghaguṇanirhārajñānam.

vyañjanam iti yaḥ prathamacittotpādaprabhṛti yāvad bodhimaṇḍaniṣadanād bodhisattvaguṇasaṃcayanirdeśaḥ, artha iti yaikacittakṣaṇasamāyuktayā prajñayā sarvajñatābhisaṃbodhiḥ.

samāsato yaś caturaśītidharmaskandhasahasranirdeśa idam ucyate vyañjanaṃ, yaḥ sarvasattvānāṃ śabdākṣaravyañjanair anabhilāpyārtho'yam ucyate'rthaḥ.

iyam ucyate'rthapratisaraṇatā na vyañjanapratisaraṇatā.
Like what you read? Consider supporting this website: