Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

29th akṣaya, Jñānapratisaraṇa

[English text for this chapter is available]


tatra katamad vijñānaṃ katamad jñānam?

vijñānam iti vijñānaṃ catuḥsthānam. katamāni catvāri? tad yathā vijñānanasthānāni rūpopagavedanopagasaṃjñopagasaṃskāropagasthānāni, idaṃ vijñānam. tatra katamaj jñānam? yac catuḥskandhasthitasya vijñānaskandhasya parijñānam, idam jñānam.

punar aparaṃ vijñānaṃ pṛthivīdhātuvijñānam abdhātuvijñānaṃ tejodhātuvijñānaṃ vāyudhātuvijñānam, idaṃ vijñānam | yad eteṣu caturvidheṣu dhātuṣu sthitasya vijñānasya dharmadhātvasaṃbhinnajñānam, idaṃ jñānam.

punar aparaṃ vijñanaṃ cakṣurvijñeyeṣu rūpeṣu vijñaptir, evaṃ śrotravijñeyeṣu śabdeṣu, ghrāṇavijñeyeṣu gandheṣu, jihvāvijñeyeṣu raseṣu, kāyavijñeyeṣu spraṣṭavyeṣu, manovijñeyadharmeṣu vijñaptir, idaṃ vijñānam | punar adhyātmopaśāntir bāhyāpracāro jñānapratisaraṇena na kasmiṃś cid dharme kalpanā na vikalpanā, idam jñānam.

punar aparam ālambanato vijñānam utpadyate manasikārato vijñānam utpadyate parikalpato vijñānam utpadyate, idaṃ vijñānam. yaḥ punar agrāho'parāmarśo'nupalambho'vijñaptir akalpanā, idaṃ jñānam.

punar aparaṃ saṃskṛtapracāreṣu dharmeṣu vijñānam utpadyate, nāsti vijñānasya pracāro'saṃskṛteṣu | yad asaṃskṛtajñānaṃ taj jñānam.

punar aparam udayavyayāśritaṃ tu vijñānam, anutpādānirodhāśritaṃ jñānam.

iyam ucyate jñānapratisaraṇatā na vijñānapratisaraṇatā.
Like what you read? Consider supporting this website: