Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

4th akṣaya, Adhyāśaya

[English text for this chapter is available]


punar aparaṃ bhadanta śāradvatīputra, bodhisattvānām adhyāśayo'py akṣayaḥ.

No sanskrit tat kasya hetoḥ? sarvakuśalamūlādhyālambanatvāt | yat kiṃcid antamaśo bodhisattvaś cintayati tat sarvam kuśalamūlāny adhyāśayenālambate | saṃkramaṇādhyāśayo bhūmibhūmivyavasthānatayā | uttaraṇādhyāśayo viśeṣagamanatayā | agryādhyāśaya uttarottaraviśiṣṭatayā | viśiṣṭādhyāśayo viśeṣadharmāgrahatayā | sarvabuddhadharmapratyakṣādhyāśayaḥ | viśiṣṭabhāgīyadharmādhyālambanādhyāśyaḥ | sarvārambhasamuttāraṇādhyāśayaḥ | vyavasitādhyāśayo vyavasāyāparikhinnatvāt | siddhavratādhyāśayo vrataparipūritvāt | anavakāśādhyāśayaḥ ātmasahāyatvāt | ājāneyabhūmyadhyāśayo'khaṭuṅkatvāt | dāntabhūmyadhyāśaya āryatvāt | asaṃsṛṣṭādhyāśayo'nājāneyajanakleśāsaṃsṛṣṭatvāt | duṣkaradānaparityāgādhyāśaya uttamāṅgaśiraḥparityāgatvāt, duṣkaraśīlādhyāśayo duḥśīlasattvatrāṇatvāt, duṣkarakṣāntyadhyāśayo durbalasattvadoṣādhivāsanatvāt, duṣkaravīryādhyāśayaḥ sarvaśrāvakapratyekabuddhakaratalagatabodhiparityāgatvāt, duṣkaradhyānādhyāśayo dhyānānāsvāditatvāt, duṣkaraprajñādhyāśayaḥ sarvakuśalamūlasaṃbhārākuṃsanatvāt | ārabdhacaryāsamuttāraṇādhyāśayaḥ sattvakṛtyasādhanatayā | nirmānādhimānamānātimānāsmimānābhimānonamānamithyāmānādhyāśayo jñānapratyavekṣitatvāt | sarvasattvadaksiṇīyādhyāśayo niṣpratikāratvāt | asaṃtrastādhyāśayo gaṃbhīrabuddhadharmasuviditatvāt | viśeṣagamanādhyāśayo'dhiṣṭhānagamanatvāt | alīnādhyāśayo bhārāttottāraṇatvāt | akṣayādhyāśayo nityodyuktatvāt |

api cādhyāśaya ucyate sauratyatā bhūteṣu maitratā sattveṣu hitacittatāryeṣu gauravaṃ guruṣu | trāṇatātrāṇeṣu śaraṇatāśaraṇeṣu dvīpatādvīpeṣu parāyaṇatāparāyaṇeṣu sahāyatāsahāyeṣu | ṛjutā kuṭileṣu spaṣṭatā khaṭuṅkeṣu aśaṭhatā śaṭheṣu amāyavitā gahanacariteṣu | kṛtajñatākṛtajñeṣu kṛtaveditā drohiṣu upakāritānupakāriṣu satyatābhūtagateṣu | nirmānatā stabdheṣu aninditā sukṛteṣu anārocanatā paraskhaliteṣu ārakṣaṇatā vipratipanneṣu adoṣadarśanatā sarvopāyakauśalyacaryāsu śuśruṣaṇatā sarvadakṣiṇīyeṣu | pradakṣiṇagrahitānuśāsanīṣu | 111,15: sukhabuddhitāvavādānuśāsanīṣu | saṃvartanatāraṇyavāseṣu | lābhasatkāraślokānarthikatā | kāyajīvānapekṣatā | akuhanatā śuddhādhyāśayatvāt | alapanatā vāksaṃvṛtatvāt | anaiṣpeṣikatātmalābhasaṃtuṣṭatvāt | karmaṇyatāsaṃkliṣṭacittatvāt | saṃsāranimnatā sarvakuśalamūlopacayatvāt | sarvaduḥkhādhivāsanatā sarvasattvāvekṣatvāt |

tasmāt sarve teṣāṃ satpuruṣānām adhyāśayā akṣayāḥ, na sarvaiḥ saṃsārasya kleśair api śakyaṃ kṣapayituṃ sarvapuṇyopastabdhatvāt sarvasattvopajīvatvād akṣayajñānasamudāgamatvāt

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayo'dhyāśayaḥ.
Like what you read? Consider supporting this website: