Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 21

āha, vijñātaṃ saṃyogadvayam / ayaṃ tvanyo'rthanimittaḥ śāstrīyaḥ saṃyogo bhavatā paribhāṣyate / tatra vaktavyaṃ kimartho'sāviti ?
u/cyate

puruṣasya darśanārthaḥ

dṛṣṭirdarśanam / arthaśabdo nimittavacanaḥ / darśanamartho'syāsau darśanārthaḥ / darśananimitto darśanahetuḥ darśanakāraṇa ityarthaḥ / etaduktaṃ bhavati- sannidhānāviśeṣe sati ātmana ākāśādeśca yasmāddṛkchaktiyuktaḥ puruṣaḥ tasmātkāryakāraṇatāmāpannena pradhānena saha bhoktṛtvena saṃbadhyate, nācaitanyādākāśādaya iti / athavā arthaśabdaḥ phalavacanaḥ / yathā tṛptyarthā bhujikriyā tṛptyau satyāṃ nivartate prāptyarthā gamikriyā prāptau satyām, evaṃ puruṣasya pradhānena darśanārthaḥ saṃyogaḥ darśane sati nivartate / tathā ca vakṣyati dṛṣṭā mayetiyupekṣaka eko dṛṣṭāhamityuparataiketi (ISk 66) /
āha, evamapi śabdādyupalabdhisamakālameva nivṛttiprasaṃgaḥ / kiṃ kāraṇam ? tasyāmapyavasthāyāṃ śakyaṃ vaktuṃ dṛṣṭā prakṛtiriti /
ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ

kaivalyārthastathā pradhānasya

kaivalyamiti vivekaparicchinnaṃ sattvādibhirasaṃsargadharmitvamātmanaḥ, so'rtho'sya so'yaṃ kaivalyārthaḥ / satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ pravartate / yadāsya buddhistamaso'ṅgitvādye guṇāḥ kāryarūpāpannāḥ śiraḥpāṇyādaya ādhyātmikā, bāhyāśca gavādayaḥ, kāraṇarūpāpannāścālocanakriyāsaṃkalpābhimānādhyavasāyalakṣaṇāḥ, so'hamityaviśiṣṭapratyayopasaṃhāraṃ karoti tadā pravartata eva / yadā tvanye guṇāḥ prakṛtibhūtā vikārabhūtāḥ kāryabhūtāḥ kāraṇabhūtā acetanāḥ parārthā anyo'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti bhinnapratyayopasaṃhāraṃ karoti tadā nivartate / so'yaṃ puruṣasya dṛkchaktinimittaḥ pradhānasya ca kaivalyāvadhiparicchinnaḥ puruṣārthaḥ /
satyapi pāribhāṣikatve

paṅgvandhavadubhayorapi saṃyogaḥ

etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe caitvanyamavasthitam / tadyathā agnerdahanaṃ paraśośchedanamasati dāhye chedye na vyajyate / tatsannidhānasamakālameva tu vyajyate / ityataḥ pradhānamapekṣate / tathā pradhānamapyantareṇa puruṣopakāraṃ svakādasarmarthamaniṣpannakāryasamaṃ cetitamanarthakama syādityataḥ puruṣamapekṣate / tatra ubhayoritaretarāpekṣā taṃ saṃyogamadhikārabandhamāhurācāryāḥ / paṅgvandhadṛṣṭāntastu nāntarīyakamātrapradarśanārtham / yathā paṅgurnāntareṇāndhaṃ dṛkchaktyā viśiṣṭenārthenārthavānbhavati andhaśca nāntareṇa paṅguṃ viśiṣṭenārthena, evaṃ pradhānaṃ nāntareṇa puruṣaṃ kṛtamapi kāryaṃ draṣṭuṃ śaktamanavadhikaṃ ca pravartamānaṃ viśeṣābhāvānnaiva nivartate / tathā puruṣaḥ satyapi cetanatve nāntareṇa pradhānamupalabhyābhāvādupalabdhā bhavediti pradhānamapekṣate / tasmāditaretarāpekṣayā saṃyogatve kalpyamāne yaduktaṃ

vinā sargeṇa bandho hi puruṣasya na yujyate /
sargastasyaiva mokṣārthamaho sāṃkhyasya sūktatā //

iti tadayuktam / kasmāt ? na hyasau vinā sargeṇa na yujyata iti / āha ca

dṛśyadarśanabhāvena prakṛteḥ puruṣasya ca /
apekṣā śāstratattvajñairbandha ityabhidhīyate //
evaṃ vināpi sargeṇa yasmādbaddhaḥ pumānguṇaiḥ /
tasmādviphalatāṃ yātu manorathamanorathaḥ //

iti siddhaḥ saṃyogaḥ /

tatkṛtaḥ sargaḥ // ISk_21 //

pradhānapuruṣayorhi bhoktṛbhogyabhāvāpekṣanimitto'yaṃ tattvasargo mahadādiḥ, bhāvasargaśca dharmādiḥ, bhūtasargaśca brāhmādiḥ pravartate / cāpekṣā puruṣānantyānna nivartata ityato'rthavatīnāṃ hi prakṛtīnāṃ tadaparisamāpterna nivṛtirasti // 21 //

// iti śrīyuktidīpikāyāṃ saptatipaddhatau pañcamamāhnikaṃ dvitīyaṃ ca prakaraṇam //

Like what you read? Consider supporting this website: