Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIII

śrīvasiṣṭha uvāca |
cinmātraparamākāśa eṣa yaḥ kathito mayā |
eṣo'sau śiva ityuktastadā rudraḥ pranṛtyati || 1 ||
[Analyze grammar]

yāsau tasyākṛtirnāsāvākṛtiḥ kṛtināṃ vara |
taccinmātraghanaṃ vyoma tathā kacati tādṛśam || 2 ||
[Analyze grammar]

mayā dṛṣṭā tadākāśameva śāntaṃ tadākṛtiḥ |
mayeva tatparijñātaṃ nānyaḥ paśyati tattathā || 3 ||
[Analyze grammar]

yathā nāma sa kalpāntaḥ sa rudraḥ sā ca bhairavī |
māyāmātraṃ tathā sarvaṃ parijñātamalaṃ mayā || 4 ||
[Analyze grammar]

cidvyomaiva paraṃ śūnyaṃ saṃniveśena tena tat |
tathā saṃlakṣyate nāma bhairavākāratāṃ gatam || 5 ||
[Analyze grammar]

vācyavācakasaṃbandhaṃ vinā bodho na jāyate |
yasmāttasmāttvayi mayā dṛṣṭameva pravarṇitam || 6 ||
[Analyze grammar]

yadeva vācyupārūḍhametadrāma sadaiva te |
rūḍhādhibhautikadṛśaḥ kṣaṇānmāyātmatāṃ gatam || 7 ||
[Analyze grammar]

na bhairavī sā naivāsau bhairavo naiva saṃkṣayaḥ |
samastameva tadbhrāntimātraṃ cidvyoma bhāsate || 8 ||
[Analyze grammar]

svapnanirmāṇapuravatsaṃkalparaṇavegavat |
kathārthasārtharasavanmanorājyavilāsavat || 9 ||
[Analyze grammar]

yathā svapnapuraṃ svacche vyomni mauktikadhīryathā |
yathākeśoṇḍrakaṃ vyomni tathā'cidbhāti ciddhane || 10 ||
[Analyze grammar]

cinmātrākāśamevācchaṃ kacati svātmanātmani |
tathā nāma yadābhāti tadātmaivaṃ jagattayā || 11 ||
[Analyze grammar]

yathā cidvyomni kacati sva evātmā tathā paṭe |
tathā kacati tattatra kalpāntānalanartane || 12 ||
[Analyze grammar]

śivayorevamākāro nirākāro'ṅga varṇitaḥ |
adhunā śrṛṇu te vakṣye nṛtyasyānṛttatāsthitim || 13 ||
[Analyze grammar]

cetanaṃ cetanādhātoḥ kiṃcitsaṃspadanaṃ vinā |
kvacitsthātuṃ na śaknoti vastvavastutayā yathā || 14 ||
[Analyze grammar]

svabhāvāccetanaṃ tasmādrudratvena tathā sthitam |
hemeva rūpakatvena saṃniveśavilāsinā || 15 ||
[Analyze grammar]

yannāma cetanaṃ yatra tadavaśyaṃ svabhāvataḥ |
spandadharmi bhavatyeva vastutā hi svabhāvajā || 16 ||
[Analyze grammar]

yaḥ spandaściddhanasyāsya śivasyāsya sa eva naḥ |
svavāsanāveśavaśānnṛtyameva virājate || 17 ||
[Analyze grammar]

ataḥ sa kalpāntaśivo rudro raudrākṛtirdrutam |
yannṛtyati hi tadviddhi ciddhanaspandanaṃ nijam || 18 ||
[Analyze grammar]

śrīrāma uvāca |
prāmāṇikadṛśā dṛśyamidaṃ nāstyeva vastutaḥ |
yadevāstīva tatsarvaṃ kalpānte pravinaśyati || 19 ||
[Analyze grammar]

tatkalpāntamahāśūnye etasminparamāmbare |
kathaṃ cinnāma vā'cetyaṃ cetā cetati ciddhanaḥ || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
etadeva tadāpyaṅga dvaitaikyāmbhodhiśāntaye |
yadi cinmātranabhasaścetyamasti na kiṃcana || 21 ||
[Analyze grammar]

na kiṃciccetati tataḥ kvacitkiṃcitkadācana |
sarvaṃ śāntaṃ dṛṣanmaunaṃ vijñānaghanamambaram || 22 ||
[Analyze grammar]

yaccedaṃ cetyate nāma tatsvabhāvo'sya valgati |
citsvabhāvasya śāntasya svasattāyāmavasthiteḥ || 23 ||
[Analyze grammar]

yathā svapne cidevāntaḥ purapattanavadbhavet |
purādi na tu tatkiṃcidvijñānākāśameva tat || 24 ||
[Analyze grammar]

ātmanātmani cicchūnyaṃ jñātvā ca jñeyamapyalam |
tathā ca sargādārabhya vetti svaṃ kacanaṃ ca tat || 25 ||
[Analyze grammar]

svayamantaḥ kacantī citsvabhāvākāśakoṭare |
kṣaṇakalpajagadbhrāntiṃ dhatte kalpanayā svayā || 26 ||
[Analyze grammar]

svayamantaḥ kacatkāntiścidākāśaḥ svabhāvakhe |
ayaṃ sohamayaṃ ca tvaṃ karotītyādikalpanam || 27 ||
[Analyze grammar]

tasmānna dvaitamastīha na caikyaṃ na ca śūnyatā |
na cetanācetanaṃ vai maunameva na tacca vā || 28 ||
[Analyze grammar]

na cetati kvacitkiṃcitkaściccetyātmabhāvataḥ |
tena cetāpi nāstīva maunamevāvaśiṣyate || 29 ||
[Analyze grammar]

nirvikalpasamādhirhi siddhāntaḥ sarvavāḍmaye |
tacca jīvadṛṣanmaunaṃ tūṣṇīmevāta āsyatām || 30 ||
[Analyze grammar]

kurvannijaṃ prakṛtameva yathāpravāhamācārajālamacalaḥ paramārthamaunāt |
nirmānamohamadabhedamanaṅgajīvamākāśakośaviśadāśayaśāntamāsva || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: