Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXII

śrīrāma uvāca |
kimetadbhagavansarvanāśe nṛtyati kena sā |
kiṃ śūrpaphalakumbhādyastasyāḥ sragdāmadhāraṇam || 1 ||
[Analyze grammar]

kiṃ naṣṭaṃ trijagadbhūyaḥ kiṃ kālyā dehasaṃsthitam |
parinṛtyati nirvāṇaṃ kathaṃ punarupāgatam || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
nāsau pumānna cāsau strī na tannṛttaṃ na tāvubhau |
tathābhūte tathācāre ākṛtī na ca te tayoḥ || 3 ||
[Analyze grammar]

anādicinmātranabho yattatkāraṇakāraṇam |
anantaṃ śāntamābhāsamātramavyayamātatam || 4 ||
[Analyze grammar]

śivaṃ tatsacchivaṃ sākṣāllakṣyate bhairavākṛti |
tathāsthito jagacchāntau paramākāśa eva saḥ || 5 ||
[Analyze grammar]

cetanatvāttathābhūtasvabhāvavibhavādṛte |
sthātuṃ na yujyate tasya yathā hemno nirākṛti || 6 ||
[Analyze grammar]

kathamāstāṃ vada prājña cinmātraṃ cetanaṃ vinā |
kathamāstāṃ vada prājña maricaṃ tiktatāṃ vinā || 7 ||
[Analyze grammar]

kaṭakādi vinā hema kathamāstāṃ vilocyatām |
kathaṃ svabhāvena vinā padārthasya bhavetsthitiḥ || 8 ||
[Analyze grammar]

vinā tiṣṭhati mādhuryaṃ kathayekṣurasaḥ katham |
nirmādhuryaśca yastvikṣuraso na hi sa tadrasaḥ || 9 ||
[Analyze grammar]

acetanaṃ yaccinmātraṃ na taccinmātramucyate |
na ca cinmātranabhaso naṣṭaṃ kvacana yujyate || 10 ||
[Analyze grammar]

svasattāmātrakādanyatkiṃcittasya na yujyate |
anyatvamurarīkartuṃ vyomānanyamasau kila || 11 ||
[Analyze grammar]

tasmāttasya yadakṣubdhaṃ sattāmātraṃ svabhāsanam |
anādimadhyaparyantaṃ sarvaśaktimayātmakam || 12 ||
[Analyze grammar]

tadetattrijagatsargakalpāntau vyoma bhūrdiśaḥ |
nāśa utpādanaṃ nāma vinānābhāsanaṃ nabhaḥ || 13 ||
[Analyze grammar]

jananaṃ maraṇaṃ māyāmohaṃ māndyamavastutā |
vastutā ca vivekaśca bandho mokṣaḥ śubhāśubhe || 14 ||
[Analyze grammar]

vidyā'vidyā videhatvaṃ sadehatvaṃ kṣaṇaściram |
cañcalatvaṃ sthiratvaṃ vā tvaṃ cāhaṃ cetaraśca tat || 15 ||
[Analyze grammar]

sadasaccātha sadasanmaurkhyaṃ pāṇḍityameva ca |
deśakālakriyādravyakalanākelikalpanam || 16 ||
[Analyze grammar]

rūpālokamanaskārakarmabuddhīndriyātmakam |
tejovāryanilākāśapṛthvyādikamidaṃ tatam || 17 ||
[Analyze grammar]

etatsarvamasau śuddhacidākāśo nirāmayaḥ |
ajahadvyomatāmeva sarvātmaivaivamāsthitaḥ || 18 ||
[Analyze grammar]

etatsarvaṃ ca vimalaṃ khamevātra na saṃśayaḥ |
asmādananyatsvapnādirdṛṣṭānto'trāvikhaṇḍitaḥ || 19 ||
[Analyze grammar]

cinmayaḥ paramākāśo ya eva kathito mayā |
eṣo'sau śiva ityukto bhavatyeṣa sanātanaḥ || 20 ||
[Analyze grammar]

sa eṣa harirityāste bhavatyeṣa pitāmahaḥ |
candro'rka indro varuṇo yamo vaiśravaṇo'nalaḥ || 21 ||
[Analyze grammar]

anilo jaladombhodhirhyo yadvastvasti nāsti ca |
ityete cinmayākāśakośaleśāḥ sphurantyalam || 22 ||
[Analyze grammar]

evaṃvidhābhiḥ saṃjñābhirmudhābhāvanayedṛśāḥ |
svabhāvamātrabodhena bhavantyete tu tādṛśāḥ || 23 ||
[Analyze grammar]

abodho bodha ityevaṃ cidvyomaivātmani sthitam |
tasmādbhedo dvaitamaikyaṃ nāstyeveti praśāmyatām || 24 ||
[Analyze grammar]

tāvattaraṅgatvamayaṃ karoti jīvaḥ svasaṃsāramahāsamudre |
yāvanna jānāti paraṃ svabhāvaṃ nirāmayaṃ tanmayatāmupetaḥ || 25 ||
[Analyze grammar]

jñāne tu śāntiṃ sa tathopayāti yathā na so'bdhirna taraṅgako'sau |
yathāsthitaṃ sarvamidaṃ ca śāntaṃ bhavatyanantaṃ parameva tasya || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: