Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIV

śrīrāma uvāca |
anantaraṃ mune brūhi kālī kimiva nṛtyati |
kiṃ śūrpaphalakuddālamusalādisrajā''vṛtā || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sa bhairavaścidākāśaḥ śiva ityabhidhīyate |
ananyāṃ tasya tāṃ viddhi spandaśaktiṃ manomayīm || 2 ||
[Analyze grammar]

yathaikaṃ pavanaspandamekamauṣṇyānalau yathā |
cinmātraṃ spandaśaktiśca tathaivaikātma sarvadā || 3 ||
[Analyze grammar]

spandena lakṣyate vāyurvahnirauṣṇyena lakṣyate |
cinmātramamalaṃ śāntaṃ śiva ityabhidhīyate || 4 ||
[Analyze grammar]

tatspandamāyāśaktyaiva lakṣyate nānyathā kila |
śivaṃ brahma viduḥ śāntamavācyaṃ vāgvidāmapi || 5 ||
[Analyze grammar]

spandaśaktistadicchedaṃ dṛśyābhāsaṃ tanoti sā |
sākārasya narasyecchā yathā vai kalpanāpuram || 6 ||
[Analyze grammar]

karotyeva śivasyecchā karotīdamanākṛteḥ |
saiṣā citiriti proktā jīvanājjīvitaiṣiṇām || 7 ||
[Analyze grammar]

prakṛtitvena sargasya svayaṃ prakṛtitāṃ gatā |
dṛśyābhāsānubhūtānāṃ karaṇātsocyate kriyā || 8 ||
[Analyze grammar]

vaḍavāgniśikhākārācchoṣyācchuṣketi kathyate |
caṇḍitvāccaṇḍikā proktā sotpalotpalavarṇataḥ || 9 ||
[Analyze grammar]

jayā jayaikaniṣṭhatvātsiddhā siddhisamāśrayāt |
jayantī ca jayā proktā vijayā vijayāśrayāt || 10 ||
[Analyze grammar]

proktā parājitā vīryāddurgā durgraharūpataḥ |
oṃkārasāraśaktitvādumeti parikīrtitā || 11 ||
[Analyze grammar]

gāyatrī gāyanātmatvātsāvitrī prasavasthiteḥ |
saraṇātsarvadṛṣṭīnāṃ kathitaiṣā sarasvatī || 12 ||
[Analyze grammar]

gaurī gaurāṅgadehatvādbhavadehānuṣaṅgiṇī |
suptānāmatha buddhānāmamātroccāraṇāddhṛdi || 13 ||
[Analyze grammar]

nityaṃ trailokyabhūtānāmumetīndukalocyate |
śivayorvyomarūpatvādasitaṃ lakṣyate vapuḥ || 14 ||
[Analyze grammar]

nabho hi māṃsametābhyāṃ dṛṣṭidṛṣṭaṃ vilokyate |
asti nabho nabhasyeva tau nabhonabhasi sthitau || 15 ||
[Analyze grammar]

nabhonibhāvabhūtāṅgāvacchau vyomna ivāgrajau |
hastapādāsyamūrdhno yadvahutvālpatvabhedataḥ || 16 ||
[Analyze grammar]

nānātvaṃ halaśūrpādisragdharatvaṃ ca tacchṛṇu |
sā hi kriyā bhagavatī parispandaikarūpiṇī || 17 ||
[Analyze grammar]

dadyātsnāyācca juhuyādityādyagraśarīriṇī |
citiśaktiranādyantā tathā bhātātmanātmani || 18 ||
[Analyze grammar]

sākāśarūpiṇī kāntā dṛśyaśrīḥ spandadharmiṇī |
devyāstasyā hi yāḥ kālyā nānābhinayanartanāḥ || 19 ||
[Analyze grammar]

tā imā brahmaṇaḥ sargajarāmaraṇarītayaḥ |
kriyāsau grāmanagaradvīpamaṇḍalamālikāḥ || 20 ||
[Analyze grammar]

spandānkaroti dhatte'ntaḥ kalpitāvayavātmikā |
kālī kamalinī kālī kriyā brahmāṇḍakālikā || 21 ||
[Analyze grammar]

dhatte svāvayavībhūtāṃ dṛśyalakṣmīmimāṃ hṛdi |
na kadācana ciddevī nirdeśyāvayavā kvacit || 22 ||
[Analyze grammar]

śivatvāvyatirekeṇa śivataivaṃ vidṛśyatām |
yathāṅga śūnyatā vyomnaḥ spandanaṃ mātariśvanaḥ || 23 ||
[Analyze grammar]

jyotsnāyāścetyamevaṃ hi dṛśyamaṅgaṃ citeḥ kriyā |
śivaṃ śāntamanāyāsamavyayaṃ viddhi nirmalam || 24 ||
[Analyze grammar]

na manāgapi tatrāsti staimityaṃ spandadharmatā |
sā kriyaiva tathārūpā satī bodhavaśādyadā || 25 ||
[Analyze grammar]

vyāvṛttyaiva tathaivāste śiva ityucyate tadā |
citiśakteḥ kriyā devyāḥ pratisthānaṃ yadātmani || 26 ||
[Analyze grammar]

yathābhūtasthitereva tadeva śiva ucyate |
devyāḥ kriyāyāścicchakteḥ svarūpiṇyā mahākṛteḥ || 27 ||
[Analyze grammar]

kalpitākāradhāriṇyā ananyāvayavā ime |
sargāḥ sajjanatāvargā lokā ālokabhāsvarāḥ || 28 ||
[Analyze grammar]

sadvīpasāgarāḥ pṛthvyaḥ savanāvanayo'drayaḥ |
sāṅgopāṅgāstrayo vedāḥ savidyāsthānagītayaḥ || 29 ||
[Analyze grammar]

savidhipratiṣedhārthāḥ saśubhāśubhakalpanāḥ |
sadakṣiṇāgnayo yajñāḥ puroḍāśādyaśaṃsinaḥ || 30 ||
[Analyze grammar]

bhūpālolūkhalavṛsīśūrpayūpādisayutāḥ |
saṃgrāmāḥ sāyudhagrāmāḥ saśūlaśaraśaktayaḥ || 31 ||
[Analyze grammar]

sabhuśuṇḍīgadāprāsahayebhabhaṭabhāsurāḥ |
jñātayo bhūtasaṃghānāṃ caturdaśa surādikāḥ |
caturdaśābdhidvīporvyastathā lokāścaturdaśa || 32 ||
[Analyze grammar]

śrīrāma uvāca |
citeḥ kalpāḥ śarīriṇyāḥ sargā ye'ṅge sthitāstathā |
te kimātmani tiṣṭhanti utāsatyā vadeti bho || 33 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rāmāsau kila cicchaktistayā yaccoditaṃ tathā |
tatpracetitamevātaḥ satyaṃ cedamivākhilam || 34 ||
[Analyze grammar]

tatpratibimbitaṃ bāhyānmukurapratibimvavat |
satyaṃ tadantarevāsti citernāsatyamarthataḥ || 35 ||
[Analyze grammar]

cidrūpasya tathāpyantaḥ satsaṃkalpapuraṃ bhavet |
dṛḍhadhyānādviśuddhāyāściterbhavatu sā katham || 36 ||
[Analyze grammar]

ādarśeṣvathavā svapne sargaḥ saṃkalpane'stu vā |
sa ātmanyarthakāritvātsatya ityeva me matiḥ || 37 ||
[Analyze grammar]

mama nārthāya sa iti vakṣi cettatkathaṃ bhavet |
deśāntaragatāḥ sarve bhavantyarthāya saṃprati || 38 ||
[Analyze grammar]

yathā deśāntaragrāmastadgatasyārthakṛdbhavet |
sarve tathaiva tadbhāvaṃ gatasyārthaviniścayāt || 39 ||
[Analyze grammar]

yadyathābhūtasarvārthakriyākāri pradṛśyate |
tatsatyamātmano'nyasya naivātattāmupeyuṣaḥ || 40 ||
[Analyze grammar]

tasmāccicchaktikośasthāḥ sarvāḥ sargaparamparāḥ |
satya ātmeti tadbhāvaṃ gatasyānyasya nākhilāḥ || 41 ||
[Analyze grammar]

bhūtabhavyabhaviṣyasthāḥ saṃkalpasvapnapūrgaṇāḥ |
sarve satyāḥ paraṃ tattvaṃ sarvātmā kathamanyathā || 42 ||
[Analyze grammar]

prāpyante yogasiddhena tadbhāvaṃ tu gatena te |
anyena parvatā grāmā gatyā deśāntare yathā || 43 ||
[Analyze grammar]

cālitasya yathā gāḍhanidrasya svapnapattanam |
na luṭhatyeva luṭhitamityapyanumataṃ sphuṭam || 44 ||
[Analyze grammar]

tathā calantyā luṭhitaṃ tasyā dehagataṃ jagat |
na luṭhatyeva mukurapratibimbamiva sthitam || 45 ||
[Analyze grammar]

sa trailokyamahārambhaḥ satyo'pi bhrāntimātrakam |
bhrāntimātrasya ke nāma luṭhanāluṭhane vada || 46 ||
[Analyze grammar]

kadā svapnapuraṃ satyaṃ kadā svapnapuraṃ mudhā |
kadā svapnapuraṃ bhagnaṃ kadā svapnapuraṃ sthitam || 47 ||
[Analyze grammar]

bhrāntitvaṃ kevalaṃ saiva dṛśyaśrīryāvadagragā |
tvaṃ viddhīmāmapi bhrāntiṃ jagallakṣmīmavāstavīm || 48 ||
[Analyze grammar]

saṃkalpane manorājye svapne saṃkathane bhrame |
yathāpurānubhavanaṃ trailokyānubhavaṃ tathā || 49 ||
[Analyze grammar]

ahamiti jagaditi nāntabhrāntiriyaṃ prakacatīva citaḥ |
paramākāśakṛśākhyā śāmyati nipuṇaṃ parijñātā || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: