Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVII

vidyādharyuvāca |
yāvattaṃ sargamāgaccha prasādaḥ kriyatāṃ mune |
āścaryeṣūpapanneṣu mahānto hyatikautukāḥ || 1 ||
[Analyze grammar]

tathetyukte mayā sārdhaṃ gantumārabdhamambare |
vātyayā saurabheṇeva śūnye śūnyena śūnyayā o || 2 ||
[Analyze grammar]

athāhaṃ dūramadhvānaṃ śūnyamullaṅghya nābhasam |
nabhaḥsthaṃ bhūtasaṃghātaṃ tayā sārdhamavāptavān || 3 ||
[Analyze grammar]

tamullaṅghya cireṇātra bhūtasaṃcāramambare |
lokālokaśirovyoma prāpto'smi dhavalāmbudam || 4 ||
[Analyze grammar]

uttarāṃśenduśubhrābhrapīṭhānnirgatya tāṃ śilām |
ānītosmi tathottuṅgāṃ taptakāñcanakalpitām || 5 ||
[Analyze grammar]

yāvatpaśyāmyahaṃ śubhrāṃ śilāṃ tāṃ na ca tajjagat |
kaladhautamayīmuccairagnilokataṭīmiva || 6 ||
[Analyze grammar]

tadā mayoktā sā kāntā kva bhavatsargabhūriti |
kva rudrārkāgnitārādi kva lokāntarasaptakam || 7 ||
[Analyze grammar]

kārṇavākāśakakubhaḥ kvonmajjananimajjane |
kva mahāmbhodasaṃbhāraḥ kva tārāmbaraḍambaram || 8 ||
[Analyze grammar]

kva śailaśikharaśreṇyaḥ kva mahārṇavalekhikāḥ |
kva dvīpavalayāḥ sapta kva taptakanakāvaniḥ || 9 ||
[Analyze grammar]

kva kāryakālakalanāḥ kva bhūtabhuvanabhramaḥ |
kva vidyādharagandharvāḥ kva narāmaradānavāḥ || 10 ||
[Analyze grammar]

kvarṣibhūpālamunayaḥ kva nayāpanayakramaḥ |
kva pañcayāmayāminyaḥ kva svarganarakabhramaḥ || 11 ||
[Analyze grammar]

kva puṇyapāpakalanā kva kalākālakelayaḥ |
kva surāsuravairāṇi kva dveṣasneharītayaḥ || 12 ||
[Analyze grammar]

vadatyevaṃ mayi vacaḥ sovāca varavarṇinī |
vismayākulamālokya śilāmalivilocanā || 13 ||
[Analyze grammar]

vidyādharyuvāca |
paśyāmyakhila nātmīyamahaṃ sarvamihopale |
mukurapratibimbasthapurānyapuravajjanam || 14 ||
[Analyze grammar]

nityānubhava evātra darśane kāraṇaṃ mama |
tadabhāvo mune manye te kāraṇamadarśane || 15 ||
[Analyze grammar]

anyacca cirakālaikadvaitasaṃkathayānayā |
śuddhātivāhikaikātmadehatā vismṛtāvayoḥ o || 16 ||
[Analyze grammar]

mamātisucirābhyastamapi vyoma latāmiva |
gataṃ nijaṃ jagadidaṃ yataḥ paśyāmi na sphuṭam || 17 ||
[Analyze grammar]

abhūdyatsvajagatpūrvamatiprakaṭameva me |
tatpaśyāmīdamādarśa iva bimbitamasphuṭam || 18 ||
[Analyze grammar]

ciravyarthotthayā nātha saṃkathāvyathayā mithaḥ |
svāsthyaṃ vismṛtamātmīyamavadātatamaṃ tatam || 19 ||
[Analyze grammar]

yo'bhyāsaḥ prakacatyantaḥ śuddhacinnabhaso rasāt |
bhavettanmayamevāntarābālamiva lakṣyate || 20 ||
[Analyze grammar]

na sacchāstreṇa sā viddhi na sannyāyena sā kalā |
asti nāstyamitodyogādyadabhyāsānna siddhyati || 21 ||
[Analyze grammar]

svajagatsaṃtatābhyāsavaśato māṃ kathābhramaḥ |
nūnamākrāntavāneṣa dvayorhi balavāñjayī || 22 ||
[Analyze grammar]

iṣṭavastvarthināṃ tajjñasūpadiṣṭena karmaṇā |
paunaḥpunyena karaṇānnetaraccharaṇaṃ mune || 23 ||
[Analyze grammar]

ayamitthamihājñānabhramaḥ prauḍho'hamātmakaḥ |
śāmyati jñānacarcābhiḥ paśyābhyāsavijṛmbhitam || 24 ||
[Analyze grammar]

ahaṃ śiṣyābalā bālā paśyāmi tvaṃ na paśyasi |
sarvajño'pi śilāsargaṃ paśyābhyāsavijṛmbhitam || 25 ||
[Analyze grammar]

ajño'pi tajjñatāmeti śanaiḥ śailopi cūrṇyate |
bāṇopyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam || 26 ||
[Analyze grammar]

itthaṃ nāma pariprauḍhā mithyājñānaviṣūcikā |
śāmyatyeva vicāreṇa paśyābhyāsavijummitam || 27 ||
[Analyze grammar]

abhyāsena kaṭudravyaṃ bhavatyabhimataṃ mune |
anyasmai rocate nimbastvanyasmai madhu rocate || 28 ||
[Analyze grammar]

abandhurbandhutāmeti naikaṭyābhyāsayogataḥ |
yātyanabhyāsato dūrātsneho bandhuṣu tānavam || 29 ||
[Analyze grammar]

ātivāhikadeho'yaṃ śuddhacidvyoma kevalam |
ādhibhautikatāmeti bhāvanābhyāsayogataḥ || 30 ||
[Analyze grammar]

ādhibhautikadeho'sau dhāraṇābhyāsabhāvanāt |
vihaṃgavatkhamabhyeti paśyābhyāsavijṛmbhitam || 31 ||
[Analyze grammar]

puṇyāni yānti vaiphalyaṃ vaiphalyaṃ yānti mātaraḥ |
bhāgyāni yānti vaiphalyaṃ nābhyāsastu kadācana || 32 ||
[Analyze grammar]

duḥsādhyāḥ siddhimāyānti ripavo yānti mitratām |
viṣāṇyamṛtatāṃ yānti saṃtatābhyāsayogataḥ || 33 ||
[Analyze grammar]

yenābhyāsaḥ parityakta iṣṭe vastuni so'dhamaḥ |
kadācinna tadāpnoti vandhyā svatanayaṃ yathā || 34 ||
[Analyze grammar]

yadapyabhimataṃ vastu svabhyāsena tadarjanāt |
tadyuktipūrvakaṃ tyājyamāmṛtyorjīvitaṃ yathā o || 35 ||
[Analyze grammar]

iṣṭe vastuni nābhyāsaṃ yaḥ karoti narādhamaḥ |
so'niṣṭe'niṣṭamāpnoti narakānnarakāntaram || 36 ||
[Analyze grammar]

taranti saritaṃ sphītāṃ saṃsārāsārasevinaḥ |
ta evātmavicārākhyamabhyāsaṃ na tyajanti ye || 37 ||
[Analyze grammar]

abhyāsabhāso'bhimataṃ vastu prakaṭayantyalam |
prāpayanti ca nirvighnaṃ ghaṭaṃ dīpaprabhā yathā || 38 ||
[Analyze grammar]

yathā kalpadrumalatāḥ saccintāmaṇayo yathā |
phalanti śaradaścaitāstathaivābhyāsabhūmayaḥ || 39 ||
[Analyze grammar]

iṣṭavastu cirābhyāsabhāsvānbhāsayati prajāḥ |
tathendriyākhyāṃ dehorvyāṃ rātriṃ paśyanti no yathā || 40 ||
[Analyze grammar]

sarvasya jantujātasya sarvavastvavabhāsane |
sarvadaivaika evoccairjayatyabhyāsabhāskaraḥ || 41 ||
[Analyze grammar]

caturdaśavidhāyāstu bhūtajāterna kasyacit |
sidhyatyabhimataṃ vastu vinābhyāsamakṛtrimam || 42 ||
[Analyze grammar]

paunaḥpunyena karaṇamabhyāsa iti kathyate |
puruṣārthaḥ sa eveha tenāsti na vinā gatiḥ || 43 ||
[Analyze grammar]

dṛḍhābhyāsābhidhānena yatnanāmnā svakarmaṇā |
nijavedanajenaiva siddhirbhavati nānyathā || 44 ||
[Analyze grammar]

abhyāsabhāsvati tapatyavanau vane ca vīrasya sidhyati na yanna tadasti kiṃcit |
abhyāsato bhuvi bhayānyabhayībhavanti sarvāsu parvataguhāsvapi nirjanāsu || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: