Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVI

śrīvasiṣṭha uvāca |
athetyuktavatī pṛṣṭā sā mayā kalpitāsanā |
saṃkalpitāsanasthena sthitena nabhasi sthitā || 1 ||
[Analyze grammar]

kathaṃ śilodare bāle tvadvidhānāṃ bhavetsthitiḥ |
kathaṃ saṃcalanaṃ tatra kimarthaṃ tatra cāspadam || 2 ||
[Analyze grammar]

vidyādharyuvāca |
mune yathedaṃ bhavatāṃ jagatsphāraṃ virājate |
tathāsmākaṃ jagattatra sargasaṃsārayuk sthitam || 3 ||
[Analyze grammar]

sphuranti nāgāḥ pātāle tiṣṭhanti bhuvi parvatāḥ |
āpaśchalachalāyante vahanti vyomni vāyavaḥ || 4 ||
[Analyze grammar]

arṇavā arṇasā bhānti yāntyantaḥ śanakaiḥ prajāḥ |
bhūtānyajasraṃ jāyante mriyante'virataṃ yathā || 5 ||
[Analyze grammar]

vānti vātā vahantyāpo bhānti cābhānti khe surāḥ |
tiṣṭhantyagāḥ samudyanti grahā yānti mahīṃ nṛpāḥ || 6 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ vyavahāraparamparāḥ |
lolāḥ pravṛttā ākalpamāsamudramivāpagāḥ o || 7 ||
[Analyze grammar]

dinapadmāni bhūlokasarasyākalpamānabhaḥ |
lolābhrālīni phullāni mīlitonmīlitānyalam || 8 ||
[Analyze grammar]

candracarcāścaturdikkaṃ candanenātmatejasā |
racayanrātrirohiṇyostamo hantyapi hṛdgatam || 9 ||
[Analyze grammar]

svadaśāsvādanaratā vātayantrasucāritā |
rodaḥsadmani sūryākhyā dīpyate divi dīpikā || 10 ||
[Analyze grammar]

brahmasaṃkalpito ruddho vātasaṃcāracāribhiḥ |
khe'niśaṃ cakramṛkṣāṇāṃ guṇāvarto vivartate || 11 ||
[Analyze grammar]

bhūtataṇḍulamāsṛṣṭeḥ pinaṣṭi dhruvakīlakaḥ |
niyatyā calito rodaḥ kapāṭāmbhodaghargharaḥ || 12 ||
[Analyze grammar]

dvīpābdhiśailairbhūpīṭhaṃ vimānanagarairnabhaḥ |
detyadānavanāgaughaiḥ pūrṇaṃ pātālamaṇḍalam || 13 ||
[Analyze grammar]

kuṇḍalaṃ trijagallakṣmyā nīlaṃ bhūtalamaṇḍalam |
sthitaṃ cañcalamācāracañcalāyāḥ sphuranmaṇi || 14 ||
[Analyze grammar]

buddhyādirahitāṃ spandasaṃvidaṃ vāyavīmiva |
sthāvaraṃ jaṃgamaṃ caiva sūkṣmamādāya jāyate || 15 ||
[Analyze grammar]

munimaunairdharā vārbhirmārutaiḥ kapicāpalam |
ākāśairavakāśitvaṃ tejobhirbhāsanaṃ śritam || 16 ||
[Analyze grammar]

vṛkṣorvyabdhyadrikhacarāḥ prāṇinontaḥ sphurantyalam |
mṛtijanmonmukhāḥ kīṭasurāsurajalaukasaḥ || 17 ||
[Analyze grammar]

sasurāsuragandharvāḥ kālaḥ kalayati prajāḥ |
dorbhiḥ kalpayugābdaiśca svapaśūniva pālakaḥ || 18 ||
[Analyze grammar]

anantavipulāgādhagambhīre kālasāgare |
utpattyotpattya līyante te tvāvartavivartayā || 19 ||
[Analyze grammar]

caturdaśavidhā vātavellitā bhūtapāṃsavaḥ |
nāśākāśe vilīyante śaradambhodalīlayā || 20 ||
[Analyze grammar]

bhuvanaṃ bodhayantī dyauścandrārkakaracāmaraiḥ |
sthitākāśāṃśukākalpatārakotkaraśekharā || 21 ||
[Analyze grammar]

sthitāḥ pavanabhūkampameghatāpasahiṣṇavaḥ |
svaṃ pradeśamanujjhantyaḥ kakubhaḥ stambhitā iva || 22 ||
[Analyze grammar]

utpātameghanirhrādabhūmikampagrahagrahaiḥ |
apyātairapi vijñātairbhūtānāṃ jāyate gatiḥ || 23 ||
[Analyze grammar]

saptānāṃ jalamabdhīnāmaurvāgniḥ pibati jvalan |
lokāntarāṇāmākalpaṃ kālo bhūtagaṇaṃ yathā || 24 ||
[Analyze grammar]

pātālamāviśati yāti nabhobilaṃ ca diṅmaṇḍalaṃ bhramati bhūtagaṇaḥ samantāt |
paryeti parvatamahārṇavamaṇḍalāni dvīpāntarāṇi ca marutsaraṇakrameṇa || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: