Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVI

śrīvasiṣṭha uvāca |
paramārthaphale jñāte muktau pariṇatiṃ gate |
bodho'pyasadbhavatyāśu paramārtho manomṛgaḥ || 1 ||
[Analyze grammar]

kvāpi sā mṛgatā yāti prakṣīṇasnehadīpavat |
paramārthadaśaivāste tatrānantāvabhāsinī || 2 ||
[Analyze grammar]

dhyānadrumaphalaprāptau bodhatāmāgataṃ manaḥ |
vajrasārāṃ sthitiṃ dhatte chinnapakṣa ivācalaḥ || 3 ||
[Analyze grammar]

manastā kvāpi saṃyāti tiṣṭhatyacchaiva bodhatā |
nirbādhā nirvibhāgā ca sarvā'kharvātmikā satī || 4 ||
[Analyze grammar]

suviviktatayā cittasattā bodhatayoditā |
anādyantā bhavatyacchaprakāśaphaladāyinī || 5 ||
[Analyze grammar]

svayameva tatastatra nirastasakalaiṣaṇam |
anādyantamanāyāsaṃ dhyānamevāvaśiṣyate || 6 ||
[Analyze grammar]

yāvannādhigataṃ brahma na viśrāntaṃ pare pade |
tāvattanmananatvena na dhyānamavagamyate || 7 ||
[Analyze grammar]

paramārthaikatāmenya na jāne kva mano gatam |
kva vāsanā kva karmāṇi kva harṣāmarṣasaṃvidaḥ || 8 ||
[Analyze grammar]

kevalaṃ dṛśyate yogī gato dhyānaikaniṣṭhatām |
sthito vajrasamādhāne vipakṣa iva parvataḥ || 9 ||
[Analyze grammar]

virasākhilabhogasya praśāntendriyasaṃvidaḥ |
nīrasāśeṣadṛśyasya svātmārāmasya yoginaḥ || 10 ||
[Analyze grammar]

krameṇa vigaladvṛtterbalādviśrāntimīyuṣaḥ |
arthāyātaṃ samādhānaṃ kena nāma vicāryate || 11 ||
[Analyze grammar]

tāvadviṣayavairasyaṃ bhāvayantyucitāśayāḥ |
na paśyantyeva tānyāvadbhogāṃścitranaro yathā || 12 ||
[Analyze grammar]

apaśyañjāgatānarthānnirvāsanatayātmavān |
balādvajrasamādhāne tvanyeneva niveśyate || 13 ||
[Analyze grammar]

prāvṛṣīva nadīpūro yaḥ samādhirupasthitaḥ |
balādeva tamāyātaṃ bhūyaścalati no manaḥ || 14 ||
[Analyze grammar]

sarvārthaśītalatvena balāddhyāne yadā''gatam |
jñānādviṣayavairasya sa samādhirhi netaraḥ || 15 ||
[Analyze grammar]

dṛḍhaṃ viṣayavairasyameva dhyānamudāhṛtam |
tadeva paripākena vajrasāraṃ bhavatyalam || 16 ||
[Analyze grammar]

tadetadbhogavaitṛṣṇyaṃ dhyānamaṅkuritaṃ hi tat |
tadeva pīṭhabandhena baddhaṃ bhavati bandhuram || 17 ||
[Analyze grammar]

samyagjñānaṃ samucchūnaṃ sadaivojjhi'tavāsanam |
dhyānaṃ bhavati nirvāṇamānandapadamāgatam || 18 ||
[Analyze grammar]

asti cedbhogavaitṛṣṇyaṃ kimanyaddhyānadurdhiyā |
nāsti cedbhogavaitṛṣṇyaṃ kimanyaddhyānadurdhiyā || 19 ||
[Analyze grammar]

dṛśyasvadanamuktasya samyagjñānavato muneḥ |
nirvikalpaṃ samādhānamavirāmaṃ pravartate || 20 ||
[Analyze grammar]

yasmai na svadate dṛśyaṃ sa saṃbuddha iti smṛtaḥ |
na svadante yadā bhogāḥ samyagbodhastathoditaḥ || 21 ||
[Analyze grammar]

yasya svabhāvaviśrāntiḥ kathaṃ tasyāsti bhogitā |
asvabhāvo hi bhogitvaṃ tatkṣaye tatkathaṃ kutaḥ || 22 ||
[Analyze grammar]

śrutapāṭhajapānteṣu samādhinirato bhavet |
samādhivirataḥ śrāntaḥ śrutapāṭhajapāñchrayet || 23 ||
[Analyze grammar]

nirvāṇamāmīta nirastakhedaṃ samastaśaṅkāstamayābhirāmam |
suṣuptasaumyaṃ samaśāntacittaṃ śaraddhanābhogaviśuddhamantaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: