Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXVII

bharadvāja uvāca |
iti varamuninoktaṃ jñānasāraṃ purāṇaṃ sakalamanuniśamya śrīraghūṇāṃ kulāgryaḥ |
vimalamatirapṛcchatkiṃcidanyatsvayaṃ vā samasukhaparipūrṇaḥ pūrṇabodhasthito'sau || 1 ||
[Analyze grammar]

sa khalu paramayogī viśvavandyaḥ sureśo jananamaraṇahīnaḥ śuddhabodhasvabhāvaḥ |
sakalaguṇanidhānaṃ saṃnidhānaṃ ramāyāstrijagadudayarakṣānugrahāṇāmadhīśaḥ || 2 ||
[Analyze grammar]

śrīvālmīkiruvāca |
iti śrutvā vasiṣṭhasya vākyaṃ vedāntasaṃgraham |
viditākhilavijñāno rāmaḥ kamalalocanaḥ || 3 ||
[Analyze grammar]

śaktipātavaśonmeṣaprakaṭāmalaciddhanaḥ |
muhūrtamāsīdudbuddhaścaitanyānandasāgaraḥ || 4 ||
[Analyze grammar]

praśnottaravibhāgādiparipāṭīvivarjitaḥ |
ānandāmṛtapūrṇāsū romakaṇṭakitāṅgakaḥ || 5 ||
[Analyze grammar]

mahāsāmānyarūpatvāccidvyāpakatayā sthitaḥ |
nityamaṣṭaguṇaiśvaryatṛṇaprāyamanorathaḥ || 6 ||
[Analyze grammar]

na kiṃcidūce saṃpannaḥ śive pariṇataḥ pade |
bharadvāja uvāca |
aho khalu mamāścaryaṃ rāmaḥ prāpto mahatpadam || 7 ||
[Analyze grammar]

kathametādṛśī prāptirasmākaṃ munināyaka |
mūrkhāḥ stabdhāśca kiṃcijjñā mādṛśāḥ kva ca pāpinaḥ |
kva ca brahmādibhiḥ prārthyā durlabhā rāmasaṃsthitiḥ || 8 ||
[Analyze grammar]

aho munīśvaraguro kathaṃ viśrāmyate mayā |
duṣpārasya bhavāmbhodhestīryate tadvadāśu me || 9 ||
[Analyze grammar]

śrīvālmīkiruvāca |
śrīrāmavṛttāntamaśeṣamādito vasiṣṭhavākyānugataṃ nirūpitam |
dhiyā vicāryānu parāmṛśa prabho mayāpi tādṛkkathanīyamatra te || 10 ||
[Analyze grammar]

avidyāyāḥ prapañco'yaṃ nāsti satyamihāṇvapi |
vivecayanti vibudhā vivadantyavivekinaḥ || 11 ||
[Analyze grammar]

nāsti bhinnaṃ citaḥ kiṃcitkiṃ prapañcena rudhyase |
abhyāsena rahasyānāṃ vayasya viśado bhava || 12 ||
[Analyze grammar]

prapañcaviṣayā vṛttirjāgrannidreti kīrtitā |
saṃprabuddhastu yasyāntaścitpradīpo nirañjanaḥ || 13 ||
[Analyze grammar]

śūnyamūlaḥ prapañco'yaṃ śūnyatāśikharaḥ sakhe |
sāraśūnyatayā madhye'pyanāsthā sanmanīṣiṇām || 14 ||
[Analyze grammar]

anādivāsanādoṣādasannevāyamīkṣyate |
gandharvanagarākāraḥ saṃsāro bahuvibhramaḥ || 15 ||
[Analyze grammar]

tvamanabhyasya kalyāṇīṃ caitanyāmṛtakandalīm |
saṃmuhyasi kimadhyāsya vāsanāviṣavīrudhaḥ || 16 ||
[Analyze grammar]

jāgradetanna patitaṃ jñānālambagrahādadhaḥ |
na santyupari sarveṣāṃ ye nirālambasaṃvidaḥ || 17 ||
[Analyze grammar]

tāvadrūḍhā sudhākārarasā saṃvinmahānadī |
na yāvadātmarūpeṇa nipuṇairavagāhyate || 18 ||
[Analyze grammar]

prāṅnāsti carame nāsti vastu sarvamidaṃ sakhe |
viddhi madhye'pi tannāsti svapnavṛttamidaṃ jagat || 19 ||
[Analyze grammar]

avidyāyonayo bhedāḥ sarve'mī budbudā iva |
kṣaṇamudbhūya gacchanti jñānaikajaladhau layam || 20 ||
[Analyze grammar]

suśītalodakanadīṃ viditvātha vigāhya tām |
bahirbhrāntinidāghāste niryāntu kalitāsukham || 21 ||
[Analyze grammar]

ekaścājñānajaladhirjagadāplāvya tiṣṭhati |
jyeṣṭho'yamahamityūrmiravidyāvātasaṃbhavaḥ || 22 ||
[Analyze grammar]

cittaskhalanabhedālī rāgādyāśca prakalpitāḥ |
mamatotkalitāvartaḥ svataḥ svairaṃ pravartate || 23 ||
[Analyze grammar]

rāgadveṣāvatigrāhau gṛhītasamanantaraḥ |
tataścānarthapātālapraveśaḥ kena vāryate || 24 ||
[Analyze grammar]

praśāntāmṛtakallole kevalāmṛtavāridhau |
majja majjasi kiṃ dvaitagrahakṣārābdhivīciṣu || 25 ||
[Analyze grammar]

kastiṣṭhati gataḥ ko vā kasya kena kimāgatam |
kiṃ nu majjasi māyāyāṃ pata mā tvamatandritaḥ || 26 ||
[Analyze grammar]

tattvamekaṃ yadātmeti jagadetatpracakṣate |
tato'nyaḥ kastavātīto yastāta viṣayaḥ śucām || 27 ||
[Analyze grammar]

bālānprati vivarto'yaṃ brahmaṇaḥ sakalaṃ jagat |
avivartitamānandamāsthitāḥ kṛtinaḥ sadā || 28 ||
[Analyze grammar]

avivikto janaḥ śocatyakasmācca prahṛṣyati |
tattvavittu hasannāste tasya moho viḍambanam || 29 ||
[Analyze grammar]

tacca sūkṣmamidaṃ tattvaṃ tirohitamavidyayā |
yathā sthaleṣu lokānāṃ jaleṣvātmasu saṃśayaḥ || 30 ||
[Analyze grammar]

pṛthivyādimahābhūtaparamāṇumayaṃ jagat |
sthitaṃ yadā tadāpīha ko gato yo'nuśocyate || 31 ||
[Analyze grammar]

asataḥ saṃbhavo nāsti nāstvabhāvaḥ sataḥ sakhe |
āvirbhāvatirobhāvāḥ saṃsthānānāmamī param || 32 ||
[Analyze grammar]

kiṃtvanekapurotsāhādviṣatāmupagacchati |
bhaja saṃbharitābhogaṃ parameśaṃ jagadgurum || 33 ||
[Analyze grammar]

duritāni samastāni pacyante'dyāpi na dhruvam |
kṛtamevāsya devasya pāśā viśravatāṃ gatāḥ || 34 ||
[Analyze grammar]

sākāraṃ bhaja tāvattvaṃ yāvatsattvaṃ prasīdati |
nirākāre pare tattve tataḥ sthitirakṛtrimā || 35 ||
[Analyze grammar]

imāmuddāmatamaso jitvā sattvabalāddhruvam |
yamasyānusarādhvānaṃ viśvastenāntarātmanā || 36 ||
[Analyze grammar]

samādhāya kṣaṇaṃ paśya pratyagātmānamātmanā |
iyaṃ vibhātu sā vyaktaṃ prāgbuddhirajanī tava || 37 ||
[Analyze grammar]

kṛtaṃ puruṣakāreṇa kevalena ca karmaṇā |
maheśānugrahādeva prāptavyaṃ prāpyate naraiḥ || 38 ||
[Analyze grammar]

nābhijātyaṃ na cāritryaṃ na nayo na ca vikramaḥ |
balavanti purāṇāni sakhe karmāṇi kevalam || 39 ||
[Analyze grammar]

apratarkyātpratīkārātkimevamavasīdasi |
na lumpati lalāṭasthāmīśvaro'pyakṣarāvalim || 40 ||
[Analyze grammar]

kva cidvaktā kva vaidagdhyaṃ kva ceyaṃ mohavallarī |
acintanīyā niyatiryadiyaṃ dvandvamāhitā || 41 ||
[Analyze grammar]

he bharadvāja mohaṃ tvaṃ vivekena jahi sphuṭam |
asāmānyamidānīṃ tvaṃ jñānaṃ prāpsyasyasaṃśayam || 42 ||
[Analyze grammar]

dūramutsahate rājā mahāsattvo mahāpadi |
alpasattvo janaḥ śocatyalpe'pi hi parikṣate || 43 ||
[Analyze grammar]

bodhaḥ puṇyaparādhīnaḥ prathate bahujanmabhiḥ |
anumīyeta dhīreṣu jīvanmukteṣu kāryataḥ || 44 ||
[Analyze grammar]

dviṣadbhūtena yenaiva karmaṇā bandha īdṛśaḥ |
suhṛdbhūtena tenaiva mokṣamāpsyasi putraka || 45 ||
[Analyze grammar]

satāṃ satkarmasaṃvegaḥ purāṇaṃ praṇudannayam |
varṣaugha iva bhūtānāṃ davānalamasecayat || 46 ||
[Analyze grammar]

sakhe saṃnyasya karmāṇi brahmaṇaḥ praṇayī bhava |
neṣyase yadi saṃsāracakrāvartabhramaḥ śamam || 47 ||
[Analyze grammar]

tāvadetadvikalpotthamidaṃ yāvadbahirgrahaḥ |
pratikūlo'bdhirullole kevalaṃ niścale jale || 48 ||
[Analyze grammar]

ayaṃ kimandhakaraṇastvayā śoko'valambyate |
nirvāhayatu saiva tvāṃ prajñāyaṣṭirabhaṅgurā || 49 ||
[Analyze grammar]

na jātu te vigaṇyante gaṇanāsu garīyasām |
ye taraṅgaistṛṇānīva hriyante harṣaśokayoḥ || 50 ||
[Analyze grammar]

samārūḍhaṃ daśādolāmahorātramidaṃ jagat |
krīḍyate ṣaḍvidhaiḥ preṅkhaiḥ sakhe kimiti khidyate || 51 ||
[Analyze grammar]

sūte saṃharati kṣipraṃ punaḥ sṛjati hanti ca |
jaganti bahuparyāyaiḥ kāla eva kutūhalī || 52 ||
[Analyze grammar]

na viśeṣagrahaḥ kaścinna ca kaścinna kaścana |
jantuṣvabhyavahāryeṣu prākramya kālabhoginaḥ || 53 ||
[Analyze grammar]

kā kathā martyapiṇḍānāṃ nimeṣāntaravāsinām |
api devanikāyā ye te'pi duṣkālagocarāḥ || 54 ||
[Analyze grammar]

svayaṃ nṛtyasi kiṃ prīto vipattau vikalendriyaḥ |
kṣaṇaṃ niścalamāsīnaḥ paśya saṃsāranāṭakam || 55 ||
[Analyze grammar]

asyānekataraṅgasya jagataḥ kṣaṇabhaṅginaḥ |
na viṣīdati manasvī bharadvāja manāgapi || 56 ||
[Analyze grammar]

tyaja śokamamaṅgalyaṃ maṅgalāni vicintaya |
cidānandaghanaṃ svacchamātmānaṃ ca vibhāvaya || 57 ||
[Analyze grammar]

devadvijaguruśraddhābharabandhuracetasām |
sadāgamapramāṇānāṃ maheśānugraho bhavet || 58 ||
[Analyze grammar]

bharadvāja uvāca |
jñātaṃ tava prasādena sarvametadaśeṣataḥ |
na vairāgyātparo bandhurna saṃsārātparo ripuḥ || 59 ||
[Analyze grammar]

idānīṃ śrotumicchāmi vasiṣṭhenopapāditam |
jñānasāramaśeṣeṇa granthenoktaṃ padātmanā || 60 ||
[Analyze grammar]

śrīvālmīkiruvāca |
bharadvāja śrṛṇuṣvedaṃ mahājñānaṃ vimuktidam |
yasya śravaṇamātreṇa bhavābdhau na nimajjasi || 61 ||
[Analyze grammar]

saṃhṛtisthitisaṃbhūtibhedairyo'nekadhā sthitaḥ |
eko'pi sannamastasmai saccidānandamūrtaye || 62 ||
[Analyze grammar]

kṛte prapañcavilaye yathā tattvaṃ prakāśate |
tavopāyaṃ pravakṣyāmi saṃkṣepācchrutiśāsanāt || 63 ||
[Analyze grammar]

pūrvāparavicārārhā kathaṃ naṣṭā tava smṛtiḥ |
tayaiva jñāyate sarvaṃ karāmalakavatsvayam || 64 ||
[Analyze grammar]

svayaṃ vicāryaṃ svayameva cetasā tatprāpyate yena na śocate punaḥ |
satsaṃgasacchāstravivekataḥ punarvairāgyayuktena vibhāvyametat || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: