Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXVIII

śrīvālmīkiruvāca |
śānto dāntaścoparato niṣiddhātkāmyakarmaṇaḥ |
viṣayendriyasaṃśleṣasukhācca śraddhayānvitaḥ || 1 ||
[Analyze grammar]

mṛdvāsane samāsīno jitacittendriyakriyaḥ |
omityuccārayettāvanmano yāvatprasīdati || 2 ||
[Analyze grammar]

prāṇāyāmaṃ tataḥ kuryādantaḥkaraṇaśuddhaye |
indriyāṇyāharetpaścādviṣayebhyaḥ śanaiḥśanaiḥ || 3 ||
[Analyze grammar]

dehendriyamanobuddhikṣetrajñānāṃ ca saṃbhavaḥ |
yasmādbhavati tajjñātvā teṣu paścādvilāpayet || 4 ||
[Analyze grammar]

virāji prathamaṃ sthitvā tatrātmani tataḥ param |
avyākṛte sthitaḥ paścātsthitaḥ paramakāraṇe || 5 ||
[Analyze grammar]

māṃsādipārthivaṃ bhāgaṃ pṛthivyāṃ pravilāpayet |
āpyaṃ raktādikaṃ cāpsu taijasaṃ tejasi kṣipet || 6 ||
[Analyze grammar]

vāyavyaṃ ca mahāvāyau nābhasaṃ nabhasi kṣipet |
pṛthivyādiṣu vinyasya cendriyāṇyātmayoniṣu || 7 ||
[Analyze grammar]

śrotrādilakṣaṇopetāṃ karturbhogaprasiddhaye |
dikṣu nyasyātmanaḥ śrotraṃ tvacaṃ vidyuti nikṣipet || 8 ||
[Analyze grammar]

cakṣurādityabimbe ca jihvāmapsu vinikṣipet |
prāṇaṃ vāyau vācamagnau pāṇimindre vinikṣipet || 9 ||
[Analyze grammar]

viṣṇau tathātmanaḥ pādau pāyuṃ mitre tathaiva ca |
upasthaṃ kaśyape nyasya manaścandre niveśayet || 10 ||
[Analyze grammar]

buddhiṃ brahmaṇi saṃyacchedetāḥ karaṇadevatāḥ |
indriyavyapadeśena vyādiśyante ca devatāḥ || 11 ||
[Analyze grammar]

śrutivākyamanusmṛtya na svataḥ prakaṭīkṛtāḥ |
evaṃ nyasyātmano dehaṃ virāḍasmīti cintayet || 12 ||
[Analyze grammar]

brahmāṇḍāntaḥ sthito yo'sāvardhanārīśvaraḥ prabhuḥ |
ādhāraḥ sarvabhūtānāṃ kāraṇaṃ tadudāhṛtam || 13 ||
[Analyze grammar]

sa yajñasṛṣṭirūpo'sau jagadvṛttau vyavasthitaḥ |
dviguṇāṇḍādvahiḥ pṛthvī pṛthivyā dviguṇaṃ jalam || 14 ||
[Analyze grammar]

salilāddviguṇaṃ tejastejaso dviguṇo'nilaḥ |
vāyordviguṇamākāśamūrdhvamekaikaśaḥ kramāt || 15 ||
[Analyze grammar]

vyastena ca samastena vyāpinā grathitaṃ jagat |
kṣitiṃ cāpsu samāveśya salilaṃ cānale kṣipet || 16 ||
[Analyze grammar]

agniṃ vāyau samāveśya vāyuṃ ca nabhasi kṣipet |
nabhaśca mahadākāśe samastotpattikāraṇe || 17 ||
[Analyze grammar]

sthitvā tasminkṣaṇaṃ yogī liṅgamātraśarīradhṛk |
vāsanā bhūtasūkṣmāśca karmāvidye tathaiva ca || 18 ||
[Analyze grammar]

daśendriyamanobuddhiretalliṅgaṃ vidurbudhāḥ |
tato'rdhoṇḍādbahiryātastatrātmāsmīti cintayet || 19 ||
[Analyze grammar]

caturmukho'grake cāyaṃ bhūtasūkṣmavyavasthitaḥ |
liṅgamavyākṛte sūkṣme nyasyāvyakte ca buddhimān || 20 ||
[Analyze grammar]

nāmarūpavinirmuktaṃ yasminsaṃtiṣṭhate jagat |
tamāhuḥ prakṛtiṃ kecinmāyāmeke pare tvaṇūn || 21 ||
[Analyze grammar]

avidyāmapare prāhustarkavibhrāntacetasaḥ |
tatra sarve layaṃ gatvā tiṣṭhantyavyaktarūpiṇaḥ || 22 ||
[Analyze grammar]

niḥsaṃbandhā nirāsvādāḥ saṃbhavanti tataḥ punaḥ |
tatsvarūpā hi tiṣṭhanti yāvatsṛṣṭiḥ pravartate || 23 ||
[Analyze grammar]

ānulomyātsmṛtā sṛṣṭiḥ prātilomyena saṃhṛtiḥ |
ataḥ sthānatrayaṃ tyaktvā turīyaṃ padamavyayam || 24 ||
[Analyze grammar]

dhyāyettatprāptaye liṅgaṃ pravilāpya paraṃ viśet |
bhūtendriyamanobuddhivāsanākarmavāyavaḥ || 25 ||
[Analyze grammar]

bharadvāja uvāca |
ajñānaṃ ca pratiṣṭhāḥ syurliṅgamavyākṛte sati |
idānīṃ liṅganigaḍānmukto'haṃ sarvathā yataḥ || 26 ||
[Analyze grammar]

cidaṃśatvātpraviṣṭo'haṃ caitanyānandasāgare |
abhedātparamātmāsmi sarvopādhivivarjitaḥ || 27 ||
[Analyze grammar]

kūṭasthaḥ kevalo vyāpī cidacicchaktimānaham |
ghaṭābhāve ghaṭākāśakalaśākāśayoryathā || 28 ||
[Analyze grammar]

tamāhuḥ śrutayo bahvya evamevaikyamādarāt |
yathāgniragnau saṃkṣiptaḥ samānatvamanuvrajet || 29 ||
[Analyze grammar]

tadākhyastanmayo bhūtvā gṛhyate na viśeṣataḥ |
yathā tṛṇādikaṃ kṣiptaṃ rumāyāṃ lavaṇaṃ bhavet || 30 ||
[Analyze grammar]

acetanaṃ jagannyastaṃ caitanye cetanī bhavet |
yathā vai lavaṇagranthiḥ samudre saindhavo yathā || 31 ||
[Analyze grammar]

nāmarūpādvinirmuktaḥ praviśyaiti samudratām |
yathā jale jalaṃ nyastaṃ kṣīre kṣīraṃ ghṛte ghṛtam || 32 ||
[Analyze grammar]

avinaṣṭā bhavantyete gṛhyante na viśeṣataḥ |
tathāhaṃ sarvabhāvena praviṣṭaścetane sati || 33 ||
[Analyze grammar]

nityānande samastajñe pare paramakāraṇe |
nityaṃ sarvagataṃ śāntaṃ niravadyaṃ nirañjanam || 34 ||
[Analyze grammar]

niṣkalaṃ niṣkriyaṃ śuddhaṃ tadbrahmāsmi paraṃ param |
heyopādeyanirmuktaṃ satyarūpaṃ nirindriyam || 35 ||
[Analyze grammar]

kevalaṃ satyasaṃkalpaṃ śuddhaṃ brahmāsmyahaṃ param |
puṇyapāpavinirmuktaṃ kāraṇaṃ jagataḥ param || 36 ||
[Analyze grammar]

advitīyaṃ paraṃ jyotirbrahmāsmyānandamavyayam |
evamādiguṇairyuktaṃ sattvādiguṇavarjitam || 37 ||
[Analyze grammar]

praviṣṭaṃ sakalaṃ brahma sadā dhyāyetsvakarmakṛt |
evamabhyasataḥ puṃso mano'staṃ yāti tatra vai || 38 ||
[Analyze grammar]

manasyastaṃ gate tasya svayamātmā prakāśate |
prakāśe sarvaduḥkhānāṃ hāniḥ syātsukhamātmani || 39 ||
[Analyze grammar]

svayamevātmanātmānamānandaṃ pratipadyate |
na matto'styaparaḥ kaściccidānandamayaḥ prabhuḥ || 40 ||
[Analyze grammar]

ahamekaḥ paraṃ brahma ityātmāntaḥ prakāśate |
śrīvālmīkiruvāca |
sakhe saṃnyasya karmāṇi brahmaṇaḥ praṇayī bhava || 41 ||
[Analyze grammar]

neṣyase yadi saṃsāracakrāvartabhramaḥ śamam |
bharadvāja uvāca |
tvayoktaṃ sarvamevedaṃ jñānaṃ buddhaṃ mayā guro || 42 ||
[Analyze grammar]

buddhiśca nirmalā jātā saṃsāro na vilambate |
idānīṃ jñātumicchāmi jñāninaḥ karma kīdṛśam || 43 ||
[Analyze grammar]

pravṛttaṃ vā nivṛttaṃ vā kartavyaṃ ca na vā prabho |
śrīvālmīkiruvāca |
tasmādyanna kṛte doṣastatkartavyaṃ mumukṣubhiḥ || 44 ||
[Analyze grammar]

kāmyaṃ karma niṣiddhaṃ ca na kartavyaṃ viśeṣataḥ |
yadā brahmaguṇairjīvo yuktastyaktvā manoguṇān || 45 ||
[Analyze grammar]

saṃśāntakaraṇagrāmastadā syātsarvagaḥ prabhuḥ |
dehendriyamanobuddheḥ parastasmācca yaḥ paraḥ || 46 ||
[Analyze grammar]

so'hamasmi yadā dhyāyettadā jīvo vimucyate |
kartṛbhokttrādinirmuktaḥ sarvopādhivivarjitaḥ || 47 ||
[Analyze grammar]

sukhaduḥkhavinirmuktastadānīṃ vipramucyate |
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani || 48 ||
[Analyze grammar]

yadā paśyatyabhedena tadā jīvo vimucyate |
jāgratsvapnasuṣuptākhyaṃ hitvā sthānatrayaṃ yadā || 49 ||
[Analyze grammar]

viśetturīyamānandaṃ tadā jīvo vimucyate |
jīvasya ca turīyākhyā sthitiryā paramātmani || 50 ||
[Analyze grammar]

avasthābījanidrādinirmuktā citsukhātmikā |
yogasya seyaṃ vā niṣṭhā sukhaṃ saṃvedanaṃ mahat || 51 ||
[Analyze grammar]

manasyastaṃ gate puṃsāṃ tadanyannopalabhyate |
praśāntāmṛtakallole kevalāmṛtavāridhau || 52 ||
[Analyze grammar]

majja majjasi kiṃ dvaitagrahakṣārābdhivīciṣu |
bhaja saṃbharitābhogaṃ parameśaṃ jagadgurum || 53 ||
[Analyze grammar]

iti te varṇitaṃ sarvaṃ vasiṣṭhasyopadeśanam |
anena jñānamārgeṇa yogamārgeṇa putraka || 54 ||
[Analyze grammar]

bharadvāja mahāprājña sarvaṃ jñāsyasi niścitam |
parāmarśena śāstrasya guruvākyārthabodhanāt || 55 ||
[Analyze grammar]

abhyāsātsarvasiddhiḥ syāditi vedānuśāsanam |
tasmāttvaṃ sarvamutsṛjya kurvabhyāse sthiraṃ manaḥ || 56 ||
[Analyze grammar]

bharadvāja uvāca |
rāmaḥ prāptaḥ paraṃ yogaṃ svātmanātmani he mune |
kathaṃ vasiṣṭhadevena vyavahāraparaḥ kṛtaḥ || 57 ||
[Analyze grammar]

iti jñātvāhamapyevamabhyāsārthaṃ yate yathā |
tathaiva vyavahāro'pi vyutthāne me bhaviṣyati || 58 ||
[Analyze grammar]

śrīvālmīkiruvāca |
yadā pariṇataḥ sādhuḥ svasvarūpe mahāmanāḥ |
viśvāmitrastadovāca vasiṣṭhamṛṣisattamam || 59 ||
[Analyze grammar]

viśvāmitra uvāca |
he vasiṣṭha mahābhāga brahmaputra mahānasi |
gurutvaṃ śaktipātena tatkṣaṇādeva darśitam || 60 ||
[Analyze grammar]

darśanātsparśanācchabdātkṛpayā śiṣyadehake |
janayedyaḥ samāveśaṃ śāṃbhavaṃ sa hi deśikaḥ || 61 ||
[Analyze grammar]

rāmo'pyayaṃ viśuddhātmā viraktaḥ svātmanaiva hi |
vibhrāntimātrākāṅkṣī ca saṃvādātprāptavānpadam || 62 ||
[Analyze grammar]

śiṣyaprajñaiva bodhasya kāraṇaṃ guruvākyataḥ |
malatrayamapakvaṃ cetkathaṃ buddhyati pakvavat || 63 ||
[Analyze grammar]

jñānaṃ pratyakṣamevedaṃ guruśiṣyaprayojanam |
ubhāvapi yato yogyau sarveṣāmīdṛśāmapi || 64 ||
[Analyze grammar]

idānīṃ kṛpayā rāmavyutthānaṃ kartumarhasi |
pade pariṇatastvaṃ hi kāryāviṣṭā vayaṃ yataḥ || 65 ||
[Analyze grammar]

smarankāryaṃ mama vibho yaduddiśyāhamāgataḥ |
prārthitaścātikaṣṭena rājā daśarathaḥ svayam || 66 ||
[Analyze grammar]

tadvṛthā mā kṛthāḥ sarvaṃ śuddhena manasā mune |
devakāryaṃ carāmānyadavatāraprayojanam || 67 ||
[Analyze grammar]

siddhāśramaṃ mayā nīto rāmo rākṣasamardanam |
kariṣyati tato'halyāmuktiṃ ca janakātmajām || 68 ||
[Analyze grammar]

pariṇeṣyati kodaṇḍabhaṅgena kṛtaniścayaḥ |
rāmasya jāmadagnyasya kartā naṣṭāṃ gatiṃ dhruvam || 69 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyaṃ vigato'bhayanispṛhaḥ |
vanavāsacchaleneha daṇḍakāraṇyavāsinaḥ || 70 ||
[Analyze grammar]

uddhariṣyati tīrthāni prāṇino vividhāni hi |
sītāharaṇadaurgatyacchalena bhuvi śocyatām || 71 ||
[Analyze grammar]

darśayiṣyati sarveṣāṃ rāvaṇādivadhādapi |
strīsaṅgināmathāsvāsthyaṃ vānarādeḥ parāvṛtim || 72 ||
[Analyze grammar]

sītāviśuddhimanvicchaṃllokānumatimātmanaḥ |
jīvanmukto nispṛhopi kriyākāṇḍaparāyaṇaḥ || 73 ||
[Analyze grammar]

bhaviṣyati gatiṃ draṣṭuṃ jñānakarmasamuccayau |
yairdṛṣṭo yaiḥ smṛto vāpi yaiḥ śruto bodhitastu yaiḥ || 74 ||
[Analyze grammar]

sarvāvasthāgatānāṃ tu jīvanmuktiṃ pradāsyati |
iti kāryamaśeṣeṇa trailokyasya mamāpi hi || 75 ||
[Analyze grammar]

anena rāmacandreṇa puruṣeṇa mahātmanā |
namo'smai jitamevaite ko'pyevaṃ ciramedhatām || 76 ||
[Analyze grammar]

śrīvālmīkiruvāca |
iti śrutvā ca te sarve viśvāmitreṇa bhāṣitam |
siddhāśca varayogīndrā vasiṣṭhapramukhāḥ punaḥ || 77 ||
[Analyze grammar]

rāmāṅgipadmarajasāmādarasmaraṇāsthitāḥ |
dūraśrutottarakathāḥ kathayā maithilīpateḥ || 78 ||
[Analyze grammar]

na saṃtutoṣa bhagavānvasiṣṭho'nye maharṣayaḥ |
guṇānguṇanidhestasya bruvannākarṇayañchrutam || 79 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
viśvāmitramuniṃ prāha vasiṣṭho bhagavānṛṣiḥ |
brūhi viśvāmitra mune rāmo rājīvalocanaḥ |
ko'yamabhūdbudhaḥ kiṃ vā manuṣyo vātha rāghavaḥ || 80 ||
[Analyze grammar]

viśvāmitra uvāca |
atraiva kuru viśvāsamayaṃ sa puruṣaḥ paraḥ |
viśvārthamathitāmbhodhirgambhīrāgamagocaraḥ || 81 ||
[Analyze grammar]

paripūrṇaparānandaḥ samaḥ śrīvatsalāñchanaḥ |
sarveṣāṃ prāṇināṃ rāmaḥ pradātā suprasāditaḥ || 82 ||
[Analyze grammar]

ayaṃ nihanti kupitaḥ sṛjatyayamasatsakān |
viśvādirviśvajanako dhātā bhartā mahāsakhaḥ || 83 ||
[Analyze grammar]

ayaṃ vyutkrāntaniḥsāramṛdusaṃsāradhūrtakaiḥ |
ānandasindhurvitato vītarāgairvigāhyate || 84 ||
[Analyze grammar]

kvacinmukta ivātmasthaḥ kvacitturyapadābhidhaḥ |
kvacitpraṇītaprakṛtiḥ kvacittatsthaḥ pumānayam || 85 ||
[Analyze grammar]

ayaṃ trayīmayo devastraiguṇyagahanātigaḥ |
jayatyaṅgairayaṃ ṣaḍbhirvedātmā puruṣo'dbhutaḥ || 86 ||
[Analyze grammar]

ayaṃ caturbāhurayaṃ viśvasraṣṭā caturmukhaḥ |
ayameva mahādevaḥ saṃhartā ca trilocanaḥ || 87 ||
[Analyze grammar]

ajo'yaṃ jāyate yogājjāgarūkaḥ sadā mahān |
bibharti bhagavānetadvirūpo viśvarūpavān || 88 ||
[Analyze grammar]

vijayo vikrameṇeva prakāśa iva tejasā |
prajñotkarṣaḥ śruteneva suparṇenāyamuhyate || 89 ||
[Analyze grammar]

ayaṃ daśaratho dhanyaḥ suto yasya paraḥ pumān |
dhanyaḥ sa daśakaṇṭho'pi cintyaścittena yo'munā || 90 ||
[Analyze grammar]

hā svargamamunā śūnyaṃ hā pātālādihāgataḥ |
tasyāgamādayaṃ loko madhyamaḥ śreṣṭhatāṃ gataḥ || 91 ||
[Analyze grammar]

rāma ityavatīrṇo'yamarṇavāntaḥśayaḥ pumān |
cidānandaghano rāmaḥ paramātmāyamavyayaḥ || 92 ||
[Analyze grammar]

nigṛhītendriyagrāmā rāmaṃ jānanti yoginaḥ |
vayaṃ tvavaramevāsya rūpaṃ rūpayituṃ kṣamāḥ || 93 ||
[Analyze grammar]

raghoraghocchedakaro bhagavāniti śuśruma |
vasiṣṭha kṛpayā tvaṃ hi vyavahāraparaṃ kuru || 94 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktvāvasthitastūṣṇīṃ viśvāmitro mahāmuniḥ |
vasiṣṭhastu mahātejā rāmacandramabhāṣata || 95 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rāma rāma mahābāho mahāpuruṣa cinmaya |
nāyaṃ viśrāntikālo hi lokānandakaro bhava || 96 ||
[Analyze grammar]

yāvallokaparāmarśo nirūḍho nāsti yoginaḥ |
tāvadrūḍhasamādhitvaṃ na bhavatyeva nirmalam || 97 ||
[Analyze grammar]

tasmādrājyādiviṣayānparyālokya vinaśvarān |
devakāryādibhārāṃśca bhaja putra sukhī bhava || 98 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityukto'pi yadā rāmaḥ kiṃcinnoce layaṃ gataḥ |
tadā suṣumnayā so'pi viveśa hṛdayaṃ śanaiḥ || 99 ||
[Analyze grammar]

śaktiprāṇamanaḥprasaktikaraṇo jīvaḥ prakāśātmako nāḍīrandhrasupuṣṭasarvakaraṇaḥ pronmīlya netre śanaiḥ |
dṛṣṭvotkṛṣṭavasiṣṭhamukhyaviduṣo nirmuktasarvaiṣaṇaḥ kṛtyākṛtyavicāraṇādirahitaḥ sarvānpratīkṣya sthitaḥ || 100 ||
[Analyze grammar]

śrutvā vasiṣṭhavacanaṃ guruvākyamiti svayam |
śrutvā provāca bhagavānrāmacandraḥ samāhitaḥ || 101 ||
[Analyze grammar]

śrīrāma uvāca |
na vidherna niṣedhasya tvatprasādādayaṃ prabhuḥ |
tathāpi tava vākyaṃ tu karaṇīyaṃ hi sarvadā || 102 ||
[Analyze grammar]

vedāgamapurāṇeṣu smṛtiṣvapi mahāmune |
guruvākyaṃ vidhiḥ prokto niṣedhastadviparyayaḥ || 103 ||
[Analyze grammar]

ityuktvā caraṇau tasya vasiṣṭhasya mahātmanaḥ |
śirasā dhārya sarvātmā sarvānprāha ghṛṇānidhiḥ || 104 ||
[Analyze grammar]

śrīrāma uvāca |
sarve śrṛṇuta bhadraṃ vo niścayena suniścitam |
ātmajñānātparaṃ nāsti gurorapi ca tadvidaḥ || 105 ||
[Analyze grammar]

siddhādaya ūcuḥ |
rāmaivameva sarveṣāṃ manasi sthitimāgatam |
tvatprasādācca sakalaṃ saṃvādena dṛḍhīkṛtam || 15 ||
[Analyze grammar]

sukhī bhava mahārāja rāmacandra namo'stu te |
vasiṣṭhenāpyanujñātā gacchāmo'dya yathāgatam || 107 ||
[Analyze grammar]

śrīvālmīkiruvāca |
evamuktvā gatāḥ sarve rāmasaṃstavane ratāḥ |
rāmacandrasya śirasi pauṣpī vṛṣṭiḥ papāta ha || 108 ||
[Analyze grammar]

etatte sarvamākhyātaṃ rāmacandrakathānakam |
anena kramayogena bharadvāja sukhī bhava || 109 ||
[Analyze grammar]

iti raghupatisiddhiḥ proditā yā mayā te varamunivacanālīratnamālāvicitrā |
nikhilakavikulānāṃ yogināṃ sevyarūpā paramagurukaṭākṣānmuktimārgaṃ dadāti || 110 ||
[Analyze grammar]

ya imaṃ śrṛṇuyānnityaṃ vidhiṃ rāmavasiṣṭhayoḥ |
sarvāvastho'pi śravaṇānmucyate brahma gacchati || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: