Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXVI

śrīrāma uvāca |
saptānāṃ yogabhūmīnāmabhyāsaḥ kriyate katham |
kīdṛśāni ca cihnāni bhūmikāṃ prati yoginaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pravṛttaśca nivṛttaśca bhavati dvividhaḥ pumān |
svargāpavargonmukhayoḥ śṛṇu lakṣaṇametayoḥ || 2 ||
[Analyze grammar]

kiyattannāma nirvāṇaṃ varaṃ saṃsṛtireva me |
itikartavyakartā yaḥ sa pravṛtta iti smṛtaḥ || 3 ||
[Analyze grammar]

calārṇavayugacchidrakūrmagrīvāpraveśavat |
anekajanmanāmante vivekī jāyate pumān || 4 ||
[Analyze grammar]

asārā bata saṃsāravyavasthālaṃ mamaitayā |
kiṃ karmabhiḥ paryuṣitairdinaṃ taireva nīyate || 5 ||
[Analyze grammar]

kriyātiśayanirmuktaṃ kiṃ syādviśramaṇaṃ param |
iti niścayavānyo'ntaḥ sa nivṛtta iti smṛtaḥ || 6 ||
[Analyze grammar]

kathaṃ virāgavānbhūtvā saṃsārābdhiṃ tarāmyaham |
evaṃvicāraṇaparo yadā bhavati sanmatiḥ || 7 ||
[Analyze grammar]

virāgamupayātyantarbhāvanāsvanuvāsaram |
kriyāsūdārarūpāsu kramate modate'nvaham || 8 ||
[Analyze grammar]

grāmyāsu jaḍaceṣṭāsu satataṃ vicikitsati |
nodāharati marmāṇi puṇyakarmāṇi sevate || 9 ||
[Analyze grammar]

manonudvegakārīṇi mṛdukarmāṇi sevate |
pāpādbibheti satataṃ na ca bhogamapekṣate || 10 ||
[Analyze grammar]

snehapraṇayagarbhāṇi peśalānyucitāni ca |
deśakālopapannāni vacanānyabhibhāṣate || 11 ||
[Analyze grammar]

tadāsau prathamāmekāṃ prāpto bhavati bhūmikām |
manasā karmaṇā vācā sajjanānupasevate || 12 ||
[Analyze grammar]

yataḥ kutaścidānīya jñānaśāstrāṇyavekṣate |
evaṃvicāravānyaḥ syātsaṃsārottāraṇaṃ prati || 13 ||
[Analyze grammar]

sa bhūmikāvānityuktaḥ śeṣaḥ svārtha iti smṛtaḥ |
vicāranāmnīmitarāmāgato yogabhūmikām || 14 ||
[Analyze grammar]

śrutismṛtisadācāradhāraṇādhyānakarmaṇām |
mukhyayā vyākhyayā khyātāñśrayate śreṣṭhapaṇḍitān || 15 ||
[Analyze grammar]

padārthapravibhāgajñaḥ kāryākāryavinirṇayam |
jānātyadhigataśravyo gṛhaṃ gṛhapatiryathā || 16 ||
[Analyze grammar]

madābhimānamātsaryamohalobhātiśāyitām |
bahirapyāśritāmīṣattyajatyahiriva tvacam || 17 ||
[Analyze grammar]

itthaṃbhūtamatiḥ śāstragurusajjanasevanāt |
sarahasyamaśeṣeṇa yathāvadadhigacchati || 18 ||
[Analyze grammar]

asaṃsaṅgābhidhāmanyāṃ tṛtīyāṃ yogabhūmikām |
tataḥ patatyasau kāntaḥ puṣpaśayyāmivāmalām || 19 ||
[Analyze grammar]

yathāvacchāstravākyārthe matimādhāya niścalam |
tāpasāśramaviśrāmairadhyātmakathanakramaiḥ || 20 ||
[Analyze grammar]

saṃsāranindakaistadvadvairāgyakaraṇakramaiḥ |
śilāśayyāsamāsīno jarayatyāyurātatam || 21 ||
[Analyze grammar]

vanavāsavihāreṇa cittopaśamaśobhinā |
asaṅgasukhasaumyena kālaṃ nayati nītimān || 22 ||
[Analyze grammar]

abhyāsātsādhuśāstrāṇāṃ karaṇātpuṇyakarmaṇām |
jantoryathāvadeveyaṃ vastudṛṣṭiḥ prasīdati || 23 ||
[Analyze grammar]

tṛtīyāṃ bhūmikāṃ prāpya budho'nubhavati svayam |
dviḥprakāramasaṃsaṅgaṃ tasya bhedamimaṃ śṛṇu || 24 ||
[Analyze grammar]

dvividho'yamasaṃsaṅgaḥ sāmānyaḥ śreṣṭha eva ca |
nāhaṃ kartā na bhoktā ca na bādhyo na ca bādhakaḥ || 25 ||
[Analyze grammar]

ityasañjanamartheṣu sāmānyāsaṅganāmakam |
prākkarmanirmitaṃ sarvamīśvarādhīnameva ca || 26 ||
[Analyze grammar]

sukhaṃ vā yadi vā duḥkha kaivātra mama kartṛtā |
bhogābhogā mahārogāḥ saṃpadaḥ paramāpadaḥ || 27 ||
[Analyze grammar]

viyogāyaiva saṃyogā ādhayo vyādhayo dhiyaḥ |
kālaḥ kavalanodyuktaḥ sarvabhāvānanāratam || 28 ||
[Analyze grammar]

anāsthayeti bhāvānāṃ yadabhāvanamāntaram |
vākyārthalagnamanasaḥ sāmānyo'sāvasaṃgamaḥ || 29 ||
[Analyze grammar]

anekakramayogena saṃyogena mahātmanām |
viyogenāsatāmantaḥ prayogeṇātmasaṃvidām || 30 ||
[Analyze grammar]

pauruṣeṇa prayatnena saṃtatābhyāsayogataḥ |
karāmalakavadvastunyāgate sphuṭatāṃ dṛḍham || 31 ||
[Analyze grammar]

saṃsārāmbunidheḥ pāre sāre paramakāraṇe |
nāhaṃ karteśvaraḥ kartā karma vā prākṛtaṃ mama || 32 ||
[Analyze grammar]

kṛtvā dūratare nūnamiti śabdārthabhāvanam |
yanmaunamāsanaṃ śāntaṃ tacchreṣṭhāsaṅga ucyate || 33 ||
[Analyze grammar]

yannāntarna bahirnādho nordhvaṃ nāśāsu nāmbare |
na padārthe nāpadārthe na jaḍe na ca cetane || 34 ||
[Analyze grammar]

āsitaṃ bhāsanaṃ śāntamabhāsaṃ nabhasā samam |
anādyantamajaṃ kāntaṃ tacchreṣṭhāsaṅga ucyate || 35 ||
[Analyze grammar]

saṃtoṣāmodamadhuraḥ satkāryāmalapallavaḥ |
cittanālāgrasaṃlīno vighnakaṇṭakasaṃkaṭaḥ || 36 ||
[Analyze grammar]

vivekapadmo rūḍho'ntarvicārārkavilāsitaḥ |
phalaṃ phalatyasaṃsaṅgāṃ tṛtīyāṃ bhūmikāmimām || 37 ||
[Analyze grammar]

samavāyādviśuddhānāṃ saṃcayātpuṇyakarmaṇām |
kākatālīyayogena prathamodeti bhūmikā || 38 ||
[Analyze grammar]

bhūmiḥ proditamātrā tairamṛtāṅkurikeva sā |
vivekenāmbusekena rakṣyā pālyā prayatnataḥ || 39 ||
[Analyze grammar]

yenāṃśenollasatyeṣā vicāreṇodayaṃ nayet |
tamevānudinaṃ yatnātkṛṣīvala ivāṅkuram || 40 ||
[Analyze grammar]

eṣā hi parimṛṣṭāntaranyāsāṃ prasavaikabhūḥ |
dvitīyāṃ bhūmikāṃ yatnāttṛtīyāṃ prāpnuyāttataḥ || 41 ||
[Analyze grammar]

śreṣṭhā saṃsaṅgatā hyeṣā tṛtīyā bhūmikātra hi |
bhavati projjhitāśeṣasaṃkalpakalanaḥ pumān || 42 ||
[Analyze grammar]

śrīrāma uvāca |
mūḍhasyāsatkulotthasya pravṛttasyādhamasya ca |
aprāptayogisaṅgasya kathamuttaraṇaṃ bhavet || 43 ||
[Analyze grammar]

ekāmatha dvitīyāṃ vā tṛtīyāṃ cetarā ca vā |
ārūḍhasya mṛtasyātha kīdṛśī bhagavangatiḥ || 44 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mūḍhasyārūḍhadoṣasya tāvatsaṃsṛtirātatā |
yāvajjanmāntaraśataiḥ kākatālīyayogataḥ || 45 ||
[Analyze grammar]

athavā sādhusaṃgatyā vairāgyaṃ nābhyudeti hi |
vairāgye'bhyudite jantoravaśyaṃ bhūmikodayaḥ || 46 ||
[Analyze grammar]

tato naśyati saṃsāra iti śāstrārthasaṃgrahaḥ |
yogabhūmikayotkrāntajīvitasya śarīriṇaḥ || 47 ||
[Analyze grammar]

bhūmikāṃśānusāreṇa kṣīyate pūrvaduṣkṛtam |
tataḥ suravimāneṣu lokapālapureṣu ca || 48 ||
[Analyze grammar]

merūpavanakuñjeṣu ramate ramaṇīsakhaḥ |
tataḥ sukṛtasaṃbhāre duṣkṛte ca purā kṛte || 49 ||
[Analyze grammar]

bhogajāle parikṣīṇe jāyante yogino bhuvi |
śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām || 50 ||
[Analyze grammar]

janitvā yogamevaite sevante yogavāsitāḥ |
tatra prāgbhāvanābhyastayogabhūmikramaṃ budhāḥ |
smṛtvā paripatantyuccairuttaraṃ bhūmikākramam || 51 ||
[Analyze grammar]

bhūmikātritayaṃ tvetadrāma jāgraditi smṛtam |
yathāvadbhedabuddhyedaṃ tajjāgraditi dṛśyate || 52 ||
[Analyze grammar]

udeti yogayuktānāmatra kevalamāryatā |
yāṃ dṛṣṭvā mūḍhabuddhīnāmabhyudeti mumukṣutā || 53 ||
[Analyze grammar]

kartavyamācarankāmamakartavyamanācaran |
tiṣṭhati prākṛtācāro yaḥ sa ārya iti smṛtaḥ || 54 ||
[Analyze grammar]

yathācāraṃ yathāśāstraṃ yathācittaṃ yathāsthitam |
vyavahāramupādatte yaḥ sa ārya iti smṛtaḥ || 55 ||
[Analyze grammar]

prathamāyāmaṅkuritaṃ dvitīyāyāṃ vikāsitam |
phalībhūtaṃ tṛtīyāyāmāryatvaṃ yogino bhavet || 56 ||
[Analyze grammar]

āryatāyāṃ mṛto yogī śubhasaṃkalpasaṃbhṛtān |
bhogānbhuktvā ciraṃ kālaṃ yogavāñjāyate punaḥ || 57 ||
[Analyze grammar]

bhūmikātritayābhyāsādajñāne kṣayamāgate |
samyagjñānodaye citte pūrṇacandrodayopame || 58 ||
[Analyze grammar]

nirvibhāgamanādyantaṃ yogino yuktacetasaḥ |
samaṃ sarvaṃ prapaśyanti caturthī bhūmikāmitāḥ || 59 ||
[Analyze grammar]

advaite sthairyamāyāte dvaite praśamamāgate |
paśyanti svapnavallokāṃścaturthīṃ bhūmikāmitāḥ || 60 ||
[Analyze grammar]

bhūmikātritayaṃ jāgraccaturthī svapna ucyate |
vicchinnaśaradabhrāṃśavilayaṃ pravilīyate || 61 ||
[Analyze grammar]

sattāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ |
pañcamīṃ bhūmikāmetya suṣuptapadanāmikām || 62 ||
[Analyze grammar]

śāntāśeṣaviśeṣāṃśastiṣṭhatyadvaitamātrake |
galitadvaitanirbhāsamudito'ntaḥ prabuddhavān || 63 ||
[Analyze grammar]

suṣuptaghana evāste pañcamīṃ bhūmikāmitaḥ |
antarmukhatayā tiṣṭhanbahirvṛttiparo'pi san || 64 ||
[Analyze grammar]

pariśāntatayā nityaṃ nidrāluriva lakṣyate |
kurvannabhyāsametasyāṃ bhūmikāyāṃ vivāsanaḥ || 65 ||
[Analyze grammar]

ṣaṣṭhīṃ turyābhidhāmanyāṃ kramātkramati bhūmikām |
yatra nāsanna sadrūpo nāhaṃ nāpyanahaṃkṛtiḥ || 66 ||
[Analyze grammar]

kevalaṃ kṣīṇamananamāste dvaitaikyanirgataḥ |
nirgranthiḥ śāntasaṃdeho jīvanmukto vibhāvanaḥ || 67 ||
[Analyze grammar]

anirvāṇo'pi nirvāṇaścitradīpa iva sthitaḥ |
antaḥśūnyo bahiḥśūnyaśūnyaḥ kumbha ivāmbare || 68 ||
[Analyze grammar]

antaḥpūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave |
kiṃcidevaiṣa saṃpannastvatha vaiṣa na kiṃcana || 69 ||
[Analyze grammar]

ṣaṣṭhyāṃ bhūmyāmasau sthitvā saptamīṃ bhūmimāpnuyāt |
videhamuktatā tūktā saptamī yogabhūmikā || 70 ||
[Analyze grammar]

agamyā vacasāṃ śāntā sā sīmā bhavabhūmiṣu |
kaiścitsā śivamityuktā kaiścidbrahmetyudāhṛtā || 71 ||
[Analyze grammar]

kaiścitprakṛtipuṃbhāvaviveka iti bhāvitā |
anyairapyanyathā nānābhedairātmavikalpitaiḥ || 72 ||
[Analyze grammar]

nityamavyapadeśyāpi kathaṃcidupadiśyate |
saptaitā bhūmikāḥ proktā mayā tava raghūdvaha || 73 ||
[Analyze grammar]

āsāmabhyāsayogena na duḥkhamanubhūyate |
astyatyantamadonmattā mṛdumantharacāriṇī || 74 ||
[Analyze grammar]

kariṇī vigrahavyagrā mahādaśanaśaṃsinī |
sā cennihanyate nūnamanantānarthakāriṇī || 75 ||
[Analyze grammar]

tadetāsu samagrāsu bhūmikāsu naro jayī |
kariṇī madamattā sā yāvanna vijitaujasā || 76 ||
[Analyze grammar]

ko nāma subhaṭastāvatsaṃpatsamarabhūmiṣu |
śrīrāma uvāca |
kāsau pramattā kariṇī kāśca tā raṇabhūmayaḥ || 77 ||
[Analyze grammar]

kathaṃ nihanyate caiṣā kva caiṣā ramate ciram |
śrīvasiṣṭha uvāca |
rāmecchā nāma kariṇī idaṃ me'stvitirūpiṇī || 78 ||
[Analyze grammar]

śarīrakānane mattā vividhollāsakāriṇī |
mattendriyograkalabhā rasanākalabhāṣiṇī || 79 ||
[Analyze grammar]

manogahanasaṃlīnā karmadantadvayānvitā |
mado'syā vāsanāvyūhaḥ sarvataḥ prasaradvapuḥ || 80 ||
[Analyze grammar]

saṃsāradṛṣṭayo rāma tasyāḥ samarabhūmayaḥ |
bhūyo yatrānubhavati naro jayaparājayau || 81 ||
[Analyze grammar]

icchānāgī nihantyeṣā kṛpaṇāñjīvasaṃcayān |
vāsanehā manaścittaṃ saṃkalpo bhāvanaṃ spṛhā || 82 ||
[Analyze grammar]

ityādinivaho nāmnāmasyāstvāśayakośagaḥ |
dhairyanāmnā varāstreṇa prasṛtāmavahelayā || 83 ||
[Analyze grammar]

nāgīṃ sarvātmikāmetāmicchāṃ sarvātmanā jayet |
yāvadvastvidamityevamiyamantarvijṛmbhate || 84 ||
[Analyze grammar]

tāvadugrā kusaṃsāramahāviṣaviṣūcikā |
etāvāneva saṃsāra idamastviti yanmanaḥ || 85 ||
[Analyze grammar]

asya tūpaśamo mokṣa ityevaṃ jñānasaṃgrahaḥ |
prasādakāriṇī svacchā niricche vimalākṛtau || 86 ||
[Analyze grammar]

tailabindurivādarśe viśrāmyatyupadeśavāk |
asaṃvedanamātreṇa nodetīcchābhavāṅkuraḥ || 87 ||
[Analyze grammar]

manāgabhyuditaivecchā chettavyānarthakāriṇī |
asaṃvedanaśastreṇa viṣasyevāṅkurāvalī || 88 ||
[Analyze grammar]

icchāvicchurito jīvo vijahāti na dīnatām |
svasaṃvedanayatnastu tūṣṇīmevāntarāsanam || 89 ||
[Analyze grammar]

avadhānavinirmuktaṃ suptaṃ śavaśataṃ yathā |
tāṃ pratyāhārabaḍiśenecchāmatsīṃ niyacchata || 90 ||
[Analyze grammar]

idaṃ me'stviti saṃvegamāhuḥ kalpanamuttamāḥ |
arthasyābhāvanaṃ yattatkalpanātyāga ucyate || 91 ||
[Analyze grammar]

smaraṇaṃ viddhi saṃkalpaṃ śivamasmaraṇaṃ viduḥ |
tatra prāganubhūtaṃ ca nānubhūtaṃ ca bhāvyate || 92 ||
[Analyze grammar]

anubhūtāṃ nānubhūtāṃ smṛtiṃ vismṛtya kāṣṭhavat |
sarvamevāśu vismṛtya gūḍhastiṣṭha mahāmatiḥ || 93 ||
[Analyze grammar]

ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti tat |
asaṃkalpaḥ paraṃ śreyaḥ sa kimantarna bhāvyate || 94 ||
[Analyze grammar]

kila tūṣṇīṃ sthitenaiva tatpadaṃ prāpyate param |
paramaṃ yatra sāmrājyamapi rāma tṛṇāyate || 95 ||
[Analyze grammar]

gamyadeśaikaniṣṭhasya yathā pānthasya pādayoḥ |
spando vigatasaṃkalpastathā spandaḥ svakarmasu || 96 ||
[Analyze grammar]

bahunātra kimuktena saṃkṣepādidamucyate |
saṃkalpanaṃ paro bandhastadabhāvo vimuktatā || 97 ||
[Analyze grammar]

sarvamevamajaṃ śāntamanantaṃ dhruvamavyayam |
paśyanbhūtārthacidrūpaṃ śāntamāsva yathāsukham || 98 ||
[Analyze grammar]

avedanaṃ viduryogaṃ śāntamāsitamakṣayam |
yogasthaḥ kuru karmāṇi nirvāsano'tha mā kuru || 99 ||
[Analyze grammar]

avedanaṃ viduryogaṃ cittakṣayamakṛtrimam |
atyantaṃ tanmayo bhūtvā tathā tiṣṭha yathāsi bho || 100 ||
[Analyze grammar]

śivaṃ sarvagataṃ śāntaṃ bodhātmakamajaṃ śubham |
tadekabhāvanaṃ rāma sarvatyāga iti smṛtaḥ |
bhāvayañchaśvadantaḥ svaṃ kāryaṃ karma samācara || 11 ||
[Analyze grammar]

ahaṃmameti saṃvidanna duḥkhato vimucyate |
asaṃvidanvimucyate yadīpsitaṃ samācara || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: