Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVI

śrīvasiṣṭha uvāca |
iti brahmaṇi viśrāntimavāpya sa śikhidhvajaḥ |
muhūrtamāsītsaṃśāntamanā nirvātadīpavat || 1 ||
[Analyze grammar]

nirvikalpasamādhānapareṇāśu vivikṣitam |
svalīlayeti kumbhena jhaṭityeva prabodhitaḥ || 2 ||
[Analyze grammar]

kumbha uvāca |
rājannajñānanidrātaḥ prabuddho'si śivaḥ sthitaḥ |
kāryaṃ nāstamayenaiva na cānastamayena te || 3 ||
[Analyze grammar]

sakṛdeva vibhātātmā naṣṭāniṣṭapadātmakaḥ |
kalākalananirmukto jīvanmukto'ṅga sāṃpratam || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kumbhena bodhitastvevaṃ sa babhūvāvabodhavān |
vinirgato rarājoccairmahāmohasamudgakāt || 5 ||
[Analyze grammar]

viśrāntadhīḥ kṣaṇenaiva paśyandṛśyasya vastunaḥ |
asattāmeva muktātmā līlayā samuvāca ha || 6 ||
[Analyze grammar]

śikhidhvaja uvāca |
jñātaprāyamapīdaṃ tu yatpṛcchāmi taducyatām |
bhūyo nipuṇabodhāya mama mānada modada || 7 ||
[Analyze grammar]

śive śānte nirābhāse pade'nullasitātmani |
draṣṭṛdarśanadṛśyākhyo viśvātmā pratyayaḥ kutaḥ || 8 ||
[Analyze grammar]

kumbha uvāca |
sādhu pṛṣṭaṃ mahārāja rājase vātha bhāsvaraḥ |
etadeva hi te śiṣṭaṃ jñātuṃ yattadidaṃ śrṛṇu || 9 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṃgamam |
sarvaṃ sarvaprakārāḍhyaṃ kalpānte tadvinaśyati || 10 ||
[Analyze grammar]

tataḥ stimitagambhīraṃ na tejo na tamastatam |
mahākalpavilāsānte satsāramavaśiṣyate || 11 ||
[Analyze grammar]

cinmātramamalaṃ śāntamābhātaṃ paramaṃ nabhaḥ |
samastakalanonmuktaṃ yuktaṃ paramayā dhiyā || 12 ||
[Analyze grammar]

yadekoditamatyacchaṃ śāntamātatamujjvalam |
paramātmātmakaṃ tejastimitaṃ jñaptimātrakam || 13 ||
[Analyze grammar]

apratarkyamavijñeyaṃ samaṃ śivamaninditam |
brahmanirvāṇamāpūrṇamāpūrṇoditasaṃvidā || 14 ||
[Analyze grammar]

aṇīyasāmaṇīyaśca sthaviṣṭhaṃ ca sthavīyasām |
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi || 15 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ sūkṣmaṃ tasyāgre yadidaṃ nabhaḥ |
aṇoḥ pārśve mahāmeruriva sthūlātma lakṣyate || 16 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ sthūlaṃ yasyāgre yadidaṃ jagat |
paramāṇuvadābhāti kvacideva na bhāti ca || 17 ||
[Analyze grammar]

viśvātmakacanaṃ nāma pade'saṃbhavavedhasaḥ |
tadahaṃvedanaṃ viddhi virāḍātmā jagatsthitam || 18 ||
[Analyze grammar]

vātasya vātaspandasya yathā bhedo na vidyate |
śūnyatvakhatvopamayościnmātrāhaṃtvayostathā || 19 ||
[Analyze grammar]

jale'sti deśakālānte yathormyādi sakāraṇam |
pare'saddeśakālānte tathā jagadakāraṇam || 20 ||
[Analyze grammar]

hemnyasti deśakālānte kaṭakādi sakāraṇam |
brahmaṇyadeśakālānte tathā jagadakāraṇam || 21 ||
[Analyze grammar]

īdṛśaṃ tadvariṣṭhaṃ ca jagadrājyaṃ tadakṣatam |
na dvaitamamalaṃ śāntaṃ jagattṛṇalavāyate || 22 ||
[Analyze grammar]

īdṛśaṃ tatparaṃ śreyastasminsati yadīśvare |
jagatpadārthasārthaśrīḥ sā sattāmeti vedanāt || 23 ||
[Analyze grammar]

tatsāramekameveha vidyate bhūpate tatam |
ekamekāntacitkāntaṃ naikamapyadvitāvaśāt || 24 ||
[Analyze grammar]

tasmāddvitīyā kalanā kācinnāma na vidyate |
ātmatattvamalaṃ bhātaṃ tadevāpūrṇamakṣayam || 25 ||
[Analyze grammar]

saṃsthitaṃ sarvadā sarvaṃ sarvākāramivoditam |
adṛśyatvādalabhyatvānna tatkāryaṃ na kāraṇam || 26 ||
[Analyze grammar]

pratyakṣāderagamyatvātkimapyeva taduttamam |
sarvaṃ sarvātmakaṃ sūkṣmamacchānubhavamātrakam || 27 ||
[Analyze grammar]

ākhyānākhyāsvarūpasya nirābhāsaprabhādṛśaḥ |
sato vāpyasato vātha kathaṃ kāraṇatā bhavet || 28 ||
[Analyze grammar]

yadvai na kasyacidbījamanākhyatvānna kāraṇam |
na kiṃcijjāyate tasmātpramāṇādi tatātmanaḥ || 29 ||
[Analyze grammar]

akartṛkarmakaraṇaṃ satyaṃ ciddhanamakṣatam |
ātmarūpamanābhāsaṃ svayaṃvedanamakṣatam || 30 ||
[Analyze grammar]

tasmānna jāyate kiṃcitparasmādbrahmaṇo mune |
kathaṃ kiṃ labhyate kena yathormyādi sakāraṇam || 31 ||
[Analyze grammar]

pare'saddeśakālānte tathā jagadakāraṇam |
śikhidhvaja uvāca |
jalādau yattaraṅgādi tatsakāraṇamasti hi || 32 ||
[Analyze grammar]

pare jagadahaṃtādi nākāraṇamavaimyaham |
kumbha uvāca |
idānīṃ tattvato jñātametatsatyaṃ mahīpate || 33 ||
[Analyze grammar]

idaṃ jagadahaṃtādi neha kiṃcinna vidyate |
jagacchabdārtharahitaṃ jagadasti śivātmakam || 34 ||
[Analyze grammar]

vyomnyeva nirmitaṃ śāntaṃ vyomnā sūkṣmatareṇa ca |
yathā nabhasi śūnyatvaṃ tathedaṃ jagadīśvare || 35 ||
[Analyze grammar]

sadṛśaṃ svasvarūpeṇa na vā rūpeṇa kenacit |
evaṃrūpaṃ jagadidaṃ samyagjñātaṃ śivaṃ bhavet || 36 ||
[Analyze grammar]

samyagjñānaprabhāveṇa viṣamapyamṛtāyate |
asamyagjñātamaśivaṃ jagadduḥkhapradaṃ param || 37 ||
[Analyze grammar]

viṣabuddhyāmṛtamapi bhuktaṃ viṣarasāyate |
īdṛśaśca yathā vetti yadyadeṣa cidīśvaraḥ || 38 ||
[Analyze grammar]

tattathaivāśu bhavati tādṛgrūpatayā śivaḥ |
yathā jvālā bhramājjātā vicitrākāravibhramaiḥ || 39 ||
[Analyze grammar]

tiṣṭhatyananyarūpaiva brahmasattā tathaiva hi |
yatparaṃ citsvarūpeṇa sthitamātmani mantharam || 40 ||
[Analyze grammar]

tattena dehadehyādirjagadādīva lakṣyate |
kevalaṃ paramevetthaṃ paramaṃ bhāsate śivam || 41 ||
[Analyze grammar]

ato jagadahaṃtādi praśna eveti nocitaḥ |
yadvastu vidyamānaṃ satpraśnastatra virājate || 42 ||
[Analyze grammar]

prekṣitaṃ yattu nāstyeva prekṣāpraśnena tatra kim |
saṃniveśaṃ vinā sattā yathā hemno na vidyate || 43 ||
[Analyze grammar]

tathā jagadahaṃbhāvaṃ vinā neśasya saṃsthitiḥ |
akāraṇatvānnāstīdaṃ brahmaivetthaṃ vijṛmbhate || 44 ||
[Analyze grammar]

ajṛmbhamāṇamevedaṃ jagattveneva saṃsthitam |
yanmayā eva tenaiva mithaḥ saṃpreritāśayam || 45 ||
[Analyze grammar]

camatkurvantyamī bhāvāḥ pañcake mithunaughavat |
cinmātra eva cinmātraṃ cinmātreṇāvadhīyate || 46 ||
[Analyze grammar]

nānātmanaiva nāneva svātmajñānātmanātmavat |
pūrṇātpūrṇānyuddharanti pūrṇātpūrṇāni cakrire || 47 ||
[Analyze grammar]

bhavanti pūrṇātpūrṇāni pūrṇamevāvaśiṣyate |
cinmātrameva kacati yaccinmātramayātmani || 48 ||
[Analyze grammar]

akacitvaiva tannāma kacitaṃ sargavedanam |
ahaṃ citā cidevādau bhavatīva svayaṃ tataḥ || 49 ||
[Analyze grammar]

abhavantyeva rūpaṃ svamatyajantī nirāmayam |
tejomayamanādyantaṃ manorūpamanantakam || 50 ||
[Analyze grammar]

samrāṭsaṃsāramābhāsi bhavatīva svayaṃ vapuḥ |
paśyatyatha sadevedaṃ svarūpatvātsadeva vā |
bhāvanādbhūtatāmeti dṛśyaṃ bhavati ca kṣaṇāt || 51 ||
[Analyze grammar]

śāntaṃ jagatprasararūpatayā svabhāvaśabdārthamuktamidamavyapadeśyamekam |
vastu sthitaṃ nijacamatkaraṇāvalokarūpaṃ jagatsvarahitānubhavātmatattvam || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: