Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVII

kumbha uvāca |
hemnyasti deśakālānte itthaṃ janyajanikramaḥ |
na kiṃcijjāyate śāntānna kiṃcitpravilīyate || 1 ||
[Analyze grammar]

svasattāyāṃ sthitaṃ brahma na bījaṃ na ca kāraṇam |
śuddhānubhavamātraṃ tattasmādanyanna vidyate || 2 ||
[Analyze grammar]

kiṃcijjagadahaṃtādi tadevānantamasti hi |
śikhidhvaja uvāca |
śive jagadahaṃtādi mune nāstīti vedmyaham || 3 ||
[Analyze grammar]

sargavedanamābhāti kathametadvadāśu me |
kumbha uvāca |
vistāraṃ tadanādyantaṃ tatsaṃvidiva tiṣṭhati || 4 ||
[Analyze grammar]

tattadbhuvanamatyacchaṃ tattanmātraṃ jagadvapuḥ |
na vijñānamayo'rtho'sti na bāhyo nāpi śūnyatā || 5 ||
[Analyze grammar]

vedanāmātrasāratvādyathā citsāra ucyate |
dravatvaṃ salilasyeva cidacittvamakāraṇam || 6 ||
[Analyze grammar]

svātmanīśamanantaṃ tadyathāsthitamavasthitam |
pratiyogivyavacchedābhāvataḥ sattvabhāvayoḥ || 7 ||
[Analyze grammar]

asattvāttena parame svacchabhāvavyavasthatā |
yadi kāraṇatāpattiyogyaṃ śāntaṃ padaṃ bhavet || 8 ||
[Analyze grammar]

aniṅgitamanābhāsamapratarkyaṃ kathaṃ bhavet |
ato na kāraṇaṃ naiva bījaṃ brahma kadācana || 9 ||
[Analyze grammar]

kāryasya kasyacinnāma tena sargo na vidyate |
na cānyathopapattirhi sargasyāsyopapadyate || 10 ||
[Analyze grammar]

cinmātrakādṛte tasmājjaḍasargo na vidyate |
yadidaṃ dṛśyate kiṃcittacciddhanamivotthitam || 11 ||
[Analyze grammar]

ahaṃbhāvajagacchabdaśabdārtharasarañjanam |
kāryaṃ na kāraṇābhāvātpadārthe tūpapadyate || 12 ||
[Analyze grammar]

dvitvaikyādyātmakaṃ vyomapuṣpavatsvānubhūtitaḥ |
vastu nāśaikaniṣṭhatvānna vā jñamupapadyate || 13 ||
[Analyze grammar]

upalambhakaro nāśo janmanastasya vā kutaḥ |
atha cainaṃ sadā santaṃ nityaṃ naṣṭaṃ ca vetsi vā || 14 ||
[Analyze grammar]

padārthaughaṃ tadevetthamekarūpe'pi kiṃ vyathā |
upalambhastu yaścāyameṣā cittacamatkṛtiḥ || 15 ||
[Analyze grammar]

cittattvamātrasattāsti dvitvamaikyaṃ ca nāstyalam |
ataḥ padārthasattāyā abhāve sati bhūpate || 16 ||
[Analyze grammar]

asaṃbhavādbhāvanasya nāhaṃtābhāvanāsti te |
ahaṃbhāvāsaṃbhavataścittamanyatkimucyate || 17 ||
[Analyze grammar]

iti cittamahaṃrūpaṃ nāstyato na ca bhinnatā |
nirvāsanaḥ śāntamanā maunī paranabhomayaḥ || 18 ||
[Analyze grammar]

sadeho vā videho vā bhāvastho'pyacalopamaḥ |
saṃbandhācchuddhaciddṛṣṭeḥ padārthābhāvasiddhitaḥ || 19 ||
[Analyze grammar]

bhāvanābhāvataścitte nāstyevāhamiti svayam |
evaṃ brahmeti vedārthabhāvanādanubhūtitaḥ |
cetitārthaikasatyatvāccintā nāma kva vidyate || 20 ||
[Analyze grammar]

tenāsi nirmalamakāraṇamādimuktaṃ tadbrahma śāśvatamaśeṣamanekamekam |
śūnyaṃ nirāmayamasatsadanādimadhyaṃ sarvaṃ jagaccidapi brahma yathāsthitaṃ tat || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: