Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIV

śrīrāma uvāca |
yathā cittacamatkṛtyā rājño gaṅgāvatāraṇam |
bhagīrathasya saṃpannaṃ tanme kathaya bho prabho || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
āsīdbhagīratho nāma rājā paramadhārmikaḥ |
bhuvaḥ samudrayuktāyā maṇḍalītilakopamaḥ || 2 ||
[Analyze grammar]

saṃkalpānantaraṃ prāptā yathābhimatamarthinaḥ |
candraprasannavadanādasmāccintāmaṇeriva || 3 ||
[Analyze grammar]

sādhūnāṃ yo vyavasthārthaṃ dhanānyavirataṃ dadau |
tṛṇamātramupādatte kvaciccintāmaṇiryathā || 4 ||
[Analyze grammar]

vajrasāramiva protamujvalannemi yo'bhinat |
adho maṇirayoyantraṃ sarvadurjanaceṣṭitam || 5 ||
[Analyze grammar]

adhūmavahnidehaśrīḥ śrānto'pi dainyamapyalam |
tamo'harannṛṇāṃ naiśaṃ dyumaṇirveśmanāmiva || 6 ||
[Analyze grammar]

kirannagnikaṇāsāramabhitaḥ svapratāpajam |
madhyāhnasūryakāntāgniriva jvalati yo'riṣu || 7 ||
[Analyze grammar]

mṛduśītalasaṃsparśo yaḥ samāhlādayanmanaḥ |
sujñānāṃ dravati snigdhasyendorindumaṇiryathā || 8 ||
[Analyze grammar]

jagadyajñopavītasya svargapātālavāhinaḥ |
gaṅgāvāhasya yenāsyāṃ tṛtīyaḥ pūrito guṇaḥ || 9 ||
[Analyze grammar]

agastyaśoṣito'mbhodhirgaṅgāpūreṇa pūritaḥ |
yena duṣpūrabhūto'pi mahāsārtho'rthināmiva || 10 ||
[Analyze grammar]

gaṅgāsopānapaddhatyā yena pātālavāsinaḥ |
yojitā brahmaṇo loke bāndhavā lokabandhunā || 11 ||
[Analyze grammar]

brahmāṇaṃ śaṃkaraṃ jahnuṃ tapasārādhayaṃśca yaḥ |
bhūyobhūyo yayau khedamaśūnyādhyavasāyinaḥ || 12 ||
[Analyze grammar]

yauvane vartamānasya tasya bhūmipaterapi |
pravicārayato lokayātrāṃ paryākulāmimām || 13 ||
[Analyze grammar]

suvirāgacamatkāravicārakaṇikodabhūt |
vayasyapi ca tāruṇye daivādvallī marāviva || 14 ||
[Analyze grammar]

ekānte cintayāmāsa mahīpatirasāviti |
jagadyātrāmimāṃ nityamasamañjasamākulam || 15 ||
[Analyze grammar]

punardinaṃ punaḥ śyāmā dānādānaśataṃ punaḥ |
tadeva bhuktavirasaṃ lakṣyate karma kurvatām || 16 ||
[Analyze grammar]

yena prāptena loke'sminna prāpyamavaśiṣyate |
tatkṛtaṃ sukṛtaṃ manye śeṣaṃ karma viṣūcikā || 17 ||
[Analyze grammar]

punaḥpunaḥ paryuṣitaṃ karma kurvanna lajjate |
mūḍhbuddhirabuddhistu kaḥ kuryātkila bālavat || 18 ||
[Analyze grammar]

athaikadodvignamanāḥ kadācittritalaṃ gurum |
ekāntaṃ saṃsṛterbhītaḥ samapṛcchadbhagīrathaḥ || 19 ||
[Analyze grammar]

bhagīratha uvāca |
antaḥśūnyāsu suciraṃ bhramatsaṃsāravṛttiṣu |
araṇyānīṣu caitāsu bhṛśaṃ khinnā vayaṃ vibho || 20 ||
[Analyze grammar]

jarāmaraṇamohādirūpāṇāṃ bhavakāriṇām |
bhagavansarvaduḥkhānāṃ kathamantaḥ prajāyate || 21 ||
[Analyze grammar]

tritala uvāca |
cirasāmyātmanotthena nirvibhāgavilāsinā |
rājan jñeyāvabodhena pūrṇena bharitātmanā || 22 ||
[Analyze grammar]

kṣīyante sarvaduḥkhāni truṭyanti granthayo'bhitaḥ |
saṃśayāḥ samatāṃ yānti sarvakarmāṇi cānagha || 23 ||
[Analyze grammar]

jñeyaṃ vidurathātmānaṃ saṃśuddhaṃ jñaptirūpiṇam |
sa ca sarvagato nityaṃ nāstameti na codayam || 24 ||
[Analyze grammar]

bhagīratha uvāca |
cinmātraṃ nirguṇaṃ śāntamasti nirmalamacyutam |
dehādi netaratkiṃciditi vedmi munīśvara || 25 ||
[Analyze grammar]

kiṃ tatra pratipattirme sphuṭatāmeti netarā |
etāvanmātrasaṃvittiḥ syāmahaṃ bhagavankatham || 26 ||
[Analyze grammar]

tritala uvāca |
jñānena jñeyaniṣṭhatvameti ceto hṛdambare |
tataḥ sarvavapurbhūtvā bhūyo jīvo na jāyate || 27 ||
[Analyze grammar]

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || 28 ||
[Analyze grammar]

ātmano'nanyayogena tadbhāvanamanāratam |
viviktadeśasevitvamaratirjanasaṃsadi || 29 ||
[Analyze grammar]

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam |
etajjñānamiti proktamajñānaṃ tadato'nyathā || 30 ||
[Analyze grammar]

rāgadveṣakṣayākāraṃ saṃsāravyādhibheṣajam |
ahaṃbhāvopaśāntau tu rājan jñānamavāpyate || 35 ||
[Analyze grammar]

bhagīratha uvāca |
śarīre'smiṃścirārūḍho girau taruriva svake |
ahaṃbhāvo mahābhāga vada me tyajyate katham || 32 ||
[Analyze grammar]

tritala uvāca |
pauruṣeṇa prayatnena tyaktvā bhogaughabhāvanām |
gatvā vikasitāṃ sattāmahaṃkāro vilīyate || 33 ||
[Analyze grammar]

yantraṇāpañjaraṃ yāvadbhagnaṃ lajjādinākhilam |
akiṃcanatvaśeṣeṇa sphuṭā tāvadahaṃkṛtiḥ || 34 ||
[Analyze grammar]

sarvametaddhiyā tyaktvā yadi tiṣṭhasi niścalaḥ |
tadahaṃkāravilaye tvameva paramaṃ padam || 35 ||
[Analyze grammar]

śāntāśeṣaviśeṣaṇo vigatabhīḥ saṃtyaktasarvaiṣaṇo gatvānūnamakiṃcanatvamariṣu tyaktvā samagrāṃ śriyam |
śāntāhaṃkṛtirastadehakalanasteṣveva bhikṣāmaṭa nmāmapyujjhitavānalaṃ yadibhavasyuccaistvamuccairasi || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: