Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXV

śrīvasiṣṭha uvāca |
atha tasya gurorvaktrādityākarṇya bhagīrathaḥ |
manasyāhitakartavyaḥ svavyāpāraparo'bhavat || 1 ||
[Analyze grammar]

tataḥ katipayeṣveva vāsareṣu gateṣu saḥ |
agniṣṭomamakhaṃ cakre sarvatyāgekasiddhaye || 2 ||
[Analyze grammar]

gobhūmyaśvahiraṇyādi dadau dhanamaśeṣataḥ |
dvijebhyo nijabandhubhyo guṇyaguṇyavicārayan || 3 ||
[Analyze grammar]

divasatrayamātreṇa sarvameva parityajan |
asumātrāvaśeṣo'sāvāsīdrājā bhagīrathaḥ || 4 ||
[Analyze grammar]

atha sarvārthariktaṃ tatkhinnaprakṛtipaurakam |
sīmāntine tṛṇamiva rājyaṃ svamaraye dadau || 5 ||
[Analyze grammar]

ākrānte dviṣatā rājye muniḥ sadmani maṇḍale |
adhovāsovaśeṣo'sau nirjagāma svamaṇḍalāt || 6 ||
[Analyze grammar]

yatra na jñāyate nāmnā yatra na jñāyate mukhāt |
tatra grāmeṣvaraṇyeṣu dūreṣūvāsa dhairyavān || 7 ||
[Analyze grammar]

ityalpenaiva kālena praśāntasakalaiṣaṇaḥ |
parameṇa śamenāsāvāpa viśrāntimātmani || 8 ||
[Analyze grammar]

bhramandvīpāni bhūpīṭhe kadācitkālayogataḥ |
avaśaḥ śatruṇākrāntaṃ svameva prāpa tatpuram || 9 ||
[Analyze grammar]

nānāgārāṃśca tatrāsau pravāhapatitāṃśca tān |
paurāṃśca mantriṇaścaiva śamī bhikṣāmayācata || 10 ||
[Analyze grammar]

vividuste nṛpaṃ paurā mantriṇaśca bhagīratham |
pūjayāmāsuratha taṃ saviṣādāḥ saparyayā || 11 ||
[Analyze grammar]

prabho rājyaṃ gṛhāṇeti prārthito'pyariṇā muniḥ |
nādatte'nādṛtāśeṣastṛṇamapyaśanādṛte || 12 ||
[Analyze grammar]

katiciddivasāṃstatra nītvā'nyatra jagāma saḥ |
bhagīratho'yaṃ hā kaṣṭamiti lokena śocitaḥ || 13 ||
[Analyze grammar]

athānyatropaśāntātmā pariviśrāntadhīḥ sukhī |
ātmārāmaṃ kadācittu sa prāpa tritalaṃ gurum || 14 ||
[Analyze grammar]

svameva svāgataṃ kṛtvā tena sārdhaṃ bhagīrathaḥ |
kaṃcitkālamuvāsādrau vane grāme pure jane || 15 ||
[Analyze grammar]

samatāmupayātau tau guruśiṣyau samau sthitau |
kalayāmāsatuḥ svasthau vinodaṃ dehadhāraṇam || 16 ||
[Analyze grammar]

kimayaṃ dhāryate dehaḥ kiṃ vānenojjhitena naḥ |
yathākramaṃ yathācāraṃ tiṣṭhatveṣa yathāsthitam || 17 ||
[Analyze grammar]

iti niścitya tiṣṭhantau tau vanādvanagāminau |
anānandaṃ parānandaṃ nāsukhaṃ na ca madhyamam || 18 ||
[Analyze grammar]

dhanāni vājivibhavādyaiśvaryaṃ cāṣṭadhoditam |
siddhairapyarpitaṃ tuṣṭairmenāte jarjaraṃ tṛṇam || 19 ||
[Analyze grammar]

svakarmaṇaiva deho'yaṃ yāvatsattvamanicchayā |
dhāraṇīya iti svena karmaṇaivātha tasthatuḥ || 20 ||
[Analyze grammar]

abhinanandaturāgatamuttamau nijasamācaraṇakramajaṃ munī |
sukhamasaukhyamabhīpsitavarjitau samasame'tisamau śaminau svataḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: