Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVII

īśvara uvāca |
ityādikānāṃ śabdānāmarthaśrīḥ satyarūpiṇi |
tasminsarveśvare sarvasattāmaṇisamudgake || 1 ||
[Analyze grammar]

kā nāma vimalābhāsāstasminparamacinmaṇau |
na kacanti vicinvanti vicitrāṇi jaganti yāḥ || 2 ||
[Analyze grammar]

eṣā bījakaṇāntasthā citsattā svavapurmayam |
labdhvā mṛtkālavāryādi karotyaṅkuramodanam || 3 ||
[Analyze grammar]

phenāvartavivartāntarvartinī rasarūpiṇī |
kaṭhinendriyasaṃbandhe karoti spandamambhasām || 4 ||
[Analyze grammar]

eṣā kusumaguccheṣu rasarūpeṇa saṃsthitā |
kacati ghrāṇarandhreṣu karoti pariphullatām || 5 ||
[Analyze grammar]

śilāṅgasthā śilāṅgābhāmasatīṃ satyatāpadam |
sargādhāradaśāṃ dhatte girīndraḥ sthitilīlayā || 6 ||
[Analyze grammar]

pavanaspandakośātmarūpiṇīva tvagindriyam |
saṃsādhayatyātmasutaṃ pitevātmatayānayā || 7 ||
[Analyze grammar]

aśeṣasārasaṃpiṇḍamadhyātmānaṃ svasiddhaye |
bhāvayitvā nakiṃcittvamiva khatvaṃ karotyalam || 8 ||
[Analyze grammar]

svasattāpratibimbābhamākāśamukurodare |
dhatte kalpanimeṣāṅkaṃ kālākhyamamalaṃ vapuḥ || 9 ||
[Analyze grammar]

āmahāpañcameśānaṃ pariṇāmamayā ime |
idamitthamidaṃ neti niyatirbhavati svayam || 10 ||
[Analyze grammar]

sākṣiṇi sphāra ābhāse gṛhe dīpa iva kriyāḥ |
satye tasminprakāśante jagaccitraparamparāḥ || 11 ||
[Analyze grammar]

paramākāśanagaranāṭyamaṇḍapabhūmiṣu |
svaśaktivṛttaṃ saṃsāraṃ paśyantī sākṣivatsthitā || 12 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śivasyāsya jagannātha śaktayaḥ kāḥ kathaṃ sthitāḥ |
sākṣitā kā ca kiṃ tāsāṃ vṛttaṃ syātkiyadeva tate || 13 ||
[Analyze grammar]

īśvara uvāca |
aprameyasya śāntasya śivasya paramātmanaḥ |
saumya cinmātrarūpasya sarvasyānākṛterapi || 14 ||
[Analyze grammar]

icchāsattā vyomasattā kālasattā tathaiva ca |
tathā niyatisattā ca mahāsattā ca suvrata || 15 ||
[Analyze grammar]

jñānaśaktiḥ kriyāśaktiḥ kartṛtā'kartṛtāpi ca |
ityādikānāṃ śaktīnāmanto nāsti śivātmanaḥ || 16 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śaktayaḥ kuta evaitā bahutvaṃ kathamāsu ca |
udayaśca kathaṃ deva bhedābhedaśca kīdṛśaḥ || 17 ||
[Analyze grammar]

īśvara uvāca |
śivasyānantarūpasya saiṣā cinmātratātmanaḥ |
eṣā hi śaktirityuktā tasmādbhinnā manāgapi || 18 ||
[Analyze grammar]

jñatvakartṛtvabhoktṛtvasākṣitvādivibhāvanāt |
śaktayo vividhaṃ rūpaṃ dhārayanti bahūdakam || 19 ||
[Analyze grammar]

evaṃ jagati nṛtyanti brahmāṇḍe nṛtyamaṇḍape |
kālena nartakeneva krameṇa pariśikṣitāḥ || 20 ||
[Analyze grammar]

yaiṣā paraparābhāsā saiṣā niyatirucyate |
kriyātha kṛtiricchā vā kāletyādikṛtābhidhā || 21 ||
[Analyze grammar]

āmahārudraparyantamidamitthamiti sthiteḥ |
ātṛṇāpadmajaspandaṃ niyamānniyatiḥ smṛtā || 22 ||
[Analyze grammar]

niyatirnityamudvegavarjitā'parimārjitā |
eṣā nṛtyati vai nṛtyaṃ jagajjālakanāṭakam || 23 ||
[Analyze grammar]

nānārasavilāsāḍhyaṃ vivartābhinayānvitam |
kalpakṣaṇahatānekapuṣkarāvartaghargharam || 24 ||
[Analyze grammar]

sarvartukusumākīrṇaṃ dhārāgolakamandiram |
bhūyobhūyaḥ patadvarṣabhūrisvedajalotkaram || 25 ||
[Analyze grammar]

payodapallavālolanīlāmbarakṛtabhramam |
pūrṇaṃ saṃśuddhasaptābdhiratnaughavalayākulam || 26 ||
[Analyze grammar]

yāmapakṣadinaprekṣākaṭākṣodbhāsitāmbaram |
majjanonmajjanavyagrakulādrikulaśekharam || 27 ||
[Analyze grammar]

bhramacchaśimaṇiprotagaṅgāmuktāphalatrayam |
saṃdṛṣṭādṛṣṭasaṃdhyābhravilolakarapallavam || 28 ||
[Analyze grammar]

anārataraṇallolalokālaṃkārakomalam |
bhūribhūtalapātālanabhastalapadakramam || 29 ||
[Analyze grammar]

magnonmagnamahānekatārāgharmakaṇotkaram |
candrārkakuṇḍalaspandasmitasphuṭanabhomukham || 30 ||
[Analyze grammar]

kalpitānekabrahmāṇḍakapāṭakavitānakam |
luṭhallokāntaravyūhadhvananmuktāṅkapallavam |
sukhaduḥkhadaśādoṣabhāvābhāvarasāntaram || 31 ||
[Analyze grammar]

asminvikāravalite niyatervilāse saṃsāranāmni ciranāṭakanāṭyasāre |
sākṣī sadoditavapuḥ parameśvaro'yamekaḥ sthito na ca tayā na ca tena bhinnaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: