Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVI

īśvara uvāca |
tataścidrūpamevaikaṃ sarvasattāntarāsthitam |
svānubhūtimayaṃ śuddhaṃ devaṃ rudreśvaraṃ viduḥ || 1 ||
[Analyze grammar]

bījaṃ samastabījānāṃ sāraṃ saṃsārasaṃsṛteḥ |
karmaṇāṃ paramaṃ karma ciddhātuṃ viddhi nirmalam || 2 ||
[Analyze grammar]

kāraṇaṃ kāraṇaughānāmakāraṇamanāvilam |
bhāvanaṃ bhāvanaughānāmabhāvyamabhavātmakam || 3 ||
[Analyze grammar]

cetanaṃ cetanaughānāṃ cetanātmani cetanam |
svaṃ cetyacetanaṃ cetyaparamaṃ bhūribhāvanam || 4 ||
[Analyze grammar]

ālokālokamamalamanālokyamalokajam |
ālokaṃ bījabījaughaṃ ciddhanaṃ vimalaṃ viduḥ || 5 ||
[Analyze grammar]

asatyaṃ sanmayaṃ śāntaṃ satyāsatyavivarjitam |
mahāsattādisattānte cinmātraṃ viddhi netarat || 6 ||
[Analyze grammar]

svayaṃ bhavati rāgātmā rañjako rañjanaṃ rajaḥ |
svayamākāśamapyāśu kuḍyaṃ bhavati maṇḍitam || 7 ||
[Analyze grammar]

asmiṃściccetasi sphāre jaganmarumarīcayaḥ |
sphuritāḥ prasphuriṣyanti prasphuranti ca koṭayaḥ || 8 ||
[Analyze grammar]

svasattāmātrasaṃpannaṃ padamasminsvatejasi |
na kiṃcana ca saṃpannamanyadauṣṇyādivānale || 9 ||
[Analyze grammar]

garbhīkṛtamahāmeruṃ paramāṇusamaṃ viduḥ |
ācchāditamahāmeruṃ paramāṇusamaṃ viduḥ || 10 ||
[Analyze grammar]

garbhīkṛtamahākalpo nimeṣo'sāvudāhṛtaḥ |
ākrāntakalpenānena na saṃtyaktā nimeṣatā || 11 ||
[Analyze grammar]

bālāgrakādapyaṇunā vyāptānenākhilā mahī |
saptābdhivasanāpyurvī nāsyāntamadhigacchati || 12 ||
[Analyze grammar]

akurvanneva saṃsāraracanāṃ kartṛtāṃ gataḥ |
kurvanneva mahākarma na karotyeva kiṃcana || 13 ||
[Analyze grammar]

dravyamapyeṣa nirdravyo nirdravyo'pi hi dravyavān |
akāyo'pi mahākāyo mahākāyo'pyakāyavān || 14 ||
[Analyze grammar]

adyāpyeṣa sadā prātaḥ prātarapyadyatāṃ gataḥ |
na vādyamadya na prātastvadya prātaśca vā sadā || 15 ||
[Analyze grammar]

bhiṃḍiṃ bhiṃḍiṃ khile mattā purupicchilisālagham |
viviccalitsadālokā lāso guluguluḥ śilī || 16 ||
[Analyze grammar]

ityādyanarthakaṃ vākyaṃ tathā satyaṃ sa eva ca |
na tadasti na yatsatyaṃ na tadasti na yattvasau || 17 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ || 18 ||
[Analyze grammar]

yatrāntarālagahanena vilāsavatyā helāvilolaghanasarjitayāmalena |
mallena pallavadalāmalamālitānāṃ lakṣmīlatā'viralitā valiteva muṣṭiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: