Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVIII

īśvara uvāca |
eṣa devaḥ sa paramaḥ pūjya eṣa sadā satām |
cinmātramanubhūtyātmā sarvagaḥ sarvasaṃśrayaḥ || 1 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sthitaḥ |
śivo haro harirbrahmā śakro vaiśravaṇo yamaḥ || 2 ||
[Analyze grammar]

bahirantaśca sarvātmā sadā svātmā subuddhibhiḥ |
vividhena krameṇaiva bhagavānparipūjyate || 3 ||
[Analyze grammar]

bahistāvanmahābuddhe krameṇa paripūjyate |
yena tacchṛṇu tattvajña śroṣyasyantaḥkramaṃ tataḥ || 4 ||
[Analyze grammar]

pūjākrameṣu sarveṣu dehagehaṃ pavitrakam |
tyājyaṃ dehāvabodhātma paraṃ yatnātpavitrakam || 5 ||
[Analyze grammar]

pūjanaṃ dhyānamevāntarnānyadastyasya pūjanam |
tasmāttribhuvanādhāraṃ nityaṃ dhyānena pūjayet || 6 ||
[Analyze grammar]

cidrūpaṃ sūryalakṣābhaṃ samastābhāsabhāsanam |
antasthacitprakāśaṃ svamahaṃtāsāramāśrayet || 7 ||
[Analyze grammar]

apāraparamākāśavipulābhogakandharam |
anantādhastanākāśakośapādasaroruham || 8 ||
[Analyze grammar]

anantadiktaṭābhogabhujamaṇḍalamaṇḍitam |
nānāvidhamahālokagṛhītaparamāyudham || 9 ||
[Analyze grammar]

hṛtkośakoṇaviśrāntabrahmāṇḍaughaparamparam |
prakāśaparamākāśapāragāpāravigraham || 10 ||
[Analyze grammar]

adha ūrdhvaṃ caturdikṣu vidikṣu ca nirantaram |
brahmendraharirudreśapramukhāmaramaṇḍitam || 11 ||
[Analyze grammar]

imāṃ bhūtaśriyaṃ tasya romāliṃ pravicintayet |
vividhārambhakāriṇyastrijagadyantrarajjavaḥ || 12 ||
[Analyze grammar]

icchādyāḥ śaktayastasya cintanīyāḥ śarīragāḥ |
eṣa devaḥ sa paramaḥ pūjya eṣa sadā satām || 13 ||
[Analyze grammar]

cinmātramanubhūtyātmā sarvagaḥ sarvasaṃśrayaḥ |
ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sthitaḥ || 14 ||
[Analyze grammar]

śivo haro harirbrahmā śakro vaiśravaṇo yamaḥ |
anantaikapadādhārasattāmātraikavigrahaḥ || 15 ||
[Analyze grammar]

vivartitajagajjālaḥ kālo'sya dvārapālakaḥ |
saśailabhuvanābhogamidaṃ brahmāṇḍamaṇḍalam || 16 ||
[Analyze grammar]

dehakoṇo'sya kasmiṃścitsvāṅgāvayavatāṃ gatam |
vicintayenmahādevaṃ sahasraśravaṇekṣaṇam || 17 ||
[Analyze grammar]

sahasraśirasaṃ śāntaṃ sahasrabhujabhūṣaṇam |
sarvatrekṣaṇaśaktyāḍhyaṃ sarvato ghrāṇaśaktikam || 18 ||
[Analyze grammar]

sarvataḥ sparśanamayaṃ sarvato rasanānvitam |
sarvatra śravaṇākīrṇaṃ sarvatra mananānvitam || 19 ||
[Analyze grammar]

sarvato mananātītaṃ sarvataḥ paramaṃ śivam |
sarvadā sarvakartāraṃ sarvasaṃkalpitārthadam || 20 ||
[Analyze grammar]

sarvabhūtāntarāvasthaṃ sarvaṃ sarvaikasādhanam |
iti saṃcintya deveśamarcayedvidhivattataḥ || 21 ||
[Analyze grammar]

vidhānamarcanasyedaṃ śrṛṇu brahmavidāṃ vara |
svasaṃvidātmā devo'yaṃ nopahāreṇa pūjyate || 22 ||
[Analyze grammar]

na dīpena na dhūpena na puṣpavibhavārpaṇaiḥ |
nānnadānādidānena na candanavilepanaiḥ || 23 ||
[Analyze grammar]

na ca kuṅkumakarpūrabhogaiścitrairna cetaraiḥ |
nityamakleśalabhyena śītalenā'vināśinā || 24 ||
[Analyze grammar]

ekenaivā'mṛtenaiṣa bodhena svena pūjyate |
etadeva paraṃ dhyānaṃ pūjaiṣaiva parā smṛtā || 25 ||
[Analyze grammar]

yadanāratamantasthaśuddhacinmātravedanam |
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapanśvasan || 26 ||
[Analyze grammar]

pralapanvisṛjangṛhṇanśuddhasaṃvinmayo bhavet |
dhyānāmṛtena saṃpūjya svayamātmānamīśvaram || 27 ||
[Analyze grammar]

paramāsvādayuktena muktena kusumehitaiḥ |
dhyānopahāra evātmā dhyānaṃ hyasya samīhitam || 28 ||
[Analyze grammar]

dhyānamarghyaṃ ca pādyaṃ ca śuddhasaṃvedanātmakam |
dhyānasaṃvedanaṃ puṣpaṃ sarvaṃ dhyānaparaṃ viduḥ || 29 ||
[Analyze grammar]

vinā tenetareṇāyamātmā labhyata eva no |
dhyānātprasādamāyāti sarvabhogasukhaśriyaḥ || 30 ||
[Analyze grammar]

ayamātmā mune bhuṅkte deharūpo gṛhe yathā |
dhyānenānena sumate nimeṣāṃstu trayodaśa || 31 ||
[Analyze grammar]

mūḍho'pi pūjayitveśaṃ gopradānaphalaṃ labhet |
pūjayitvā nimeṣāṇāṃ śatamekamiti prabhum || 32 ||
[Analyze grammar]

aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ |
pūjayitvā svamātmānaṃ ghaṭikārdhamiti prabhum || 33 ||
[Analyze grammar]

aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ |
dhyānavalyupahāreṇa svayamātmānamātmanā || 34 ||
[Analyze grammar]

ghaṭikāṃ pūjayedyastu rājasūyaṃ labheta saḥ |
madhyāhnapūjanāditthaṃ rājasūyaikalakṣabhāk || 35 ||
[Analyze grammar]

divasaṃ pūjayitvaivaṃ pare dhāmni vasennaraḥ |
eṣo'sau paramo yoga eṣā sā paramā kriyā |
bāhyasaṃpūjanaṃ proktametaduttamamātmanaḥ || 36 ||
[Analyze grammar]

etatpavitramakhilāghavighātahetuṃ yastvācariṣyati naraḥ kṣaṇamapyakhinnaḥ |
taṃ vandayiṣyati surāsuralokapūgaḥ prāptāspadaṃ jagati māmiva muktamātman || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: