Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

bhuśuṇḍa uvāca |
ityutsave vartamāne tāsāṃ vāhāsta uttamāḥ |
tathaiva mattā jahasurnanṛtuḥ papurapyasṛk || 1 ||
[Analyze grammar]

tatraikatrāsavonmattāḥ kāścinnanṛnurambare |
rathahaṃsyaḥ sthitā brāhamyaḥ kākaścālambusārathaḥ || 2 ||
[Analyze grammar]

nṛtyantīnāṃ ca haṃsīnāṃ pibantīnāmathāsavam |
tale cābdhitaṭānāṃ tu ratiḥ samyagajāyata || 3 ||
[Analyze grammar]

saṃjātaratayo mattāḥ sarvā haṃsya krameṇa tāḥ |
remire saha kākenāpyatha mattāstadā kila || 4 ||
[Analyze grammar]

saptānāṃ kulahaṃsīnāṃ dayito vāyasastvaso |
krameṇāramataikatra yāvadanyonyamīpsitam || 5 ||
[Analyze grammar]

atha tā garbhadhāriṇyo babhūvuratitoṣitāḥ |
devyaśca kṛtanṛtyāstāḥ supraśāntamathāyayuḥ || 6 ||
[Analyze grammar]

dadurodanatāṃ yātamīśvarāya priyāmumām |
bhojanāya mahāmāyāṃ devyastāḥ śūlapāṇaye || 7 ||
[Analyze grammar]

priyā me bhojane dattetyevaṃ ca śaśiśekharaḥ |
buddhvā babhūva ruṣito yadā mātṛgaṇaṃ prati || 8 ||
[Analyze grammar]

tadā tāstāṃ samutpādya svāṅgadānena vai punaḥ |
dadurbhūyo vivāhena pārvatīmindumaulaye || 9 ||
[Analyze grammar]

tato devyo haraścaiva parivārastathaitayoḥ |
sarve saṃtuṣṭamanasaḥ svāṃ svāmupayayurdiśam || 10 ||
[Analyze grammar]

antarvatnyo babhūvustā brāhmyo haṃsyo munīśvara |
vṛttāntaṃ kathayāmāsurbrāhmyā devyā yathāsthitam || 11 ||
[Analyze grammar]

brāhmyuvāca |
he vatsyaḥ sāṃprataṃ vatsavatyo me rathakarmaṇi |
na samarthā bhavantyo hi svairaṃ carata sāṃpratam || 12 ||
[Analyze grammar]

iti garbhālasā haṃsīruktvā devī dayāparā |
nirvikalpasamādhāne brāhmī tasthau yathāsukham || 13 ||
[Analyze grammar]

ajanābhisarojāntavairiñcakamalākare |
garbhālasā vicerustā rājahaṃsyo munīśvara || 14 ||
[Analyze grammar]

evaṃ vipakvagarbhāstā nābhīkamalapallave |
suvate sma mṛdūnyaṇḍānyatha vallya ivāṅkurān || 15 ||
[Analyze grammar]

tāni kālaṃ samāsādya tato'ṇḍānyekaviṃśatiḥ |
garbhākrāntyā dvidhā jagmurbrahmāṇḍānīva sāravat || 16 ||
[Analyze grammar]

aṇḍebhyastebhya evaṃ hi jātā vayamime mune |
bhrātaraścaṇḍatanayā vāyasā ekaviṃśatiḥ || 17 ||
[Analyze grammar]

te saṃjātā gatā vṛddhiṃ tasminkamalapallave |
saṃjātapakṣāḥ saṃpannā gaganoḍḍayane kṣamāḥ || 18 ||
[Analyze grammar]

mātṛbhiḥ saha haṃsībhirbrāhmī bhagavatī tataḥ |
ciramārādhitā samyaksamādhiviratā satī || 19 ||
[Analyze grammar]

prasādaparayā kāle bhagavatyā tataḥ svayam |
tathāṅgānugṛhītā smo yena muktā vayaṃ sthitāḥ || 20 ||
[Analyze grammar]

saṃśāntamanasaḥ śāntā ekānte dhyānasaṃsthitau |
tiṣṭhāma iti niścitya pituḥ pārśve vayaṃ gatāḥ || 21 ||
[Analyze grammar]

āliṅgitāstataḥ pitrā pūjitālambusā vayam |
tayā dṛṣṭāḥ prasādena saṃsthitāstatra saṃyatāḥ || 22 ||
[Analyze grammar]

caṇḍa uvāca |
putrāḥ kaccidaparyantavāsanātantuguṇṭhitāt |
bhavanto nirgatā nūnamasmātsaṃsārajālakāt || 23 ||
[Analyze grammar]

no cedvayaṃ bhagavatīṃ tadimāṃ bhṛtyavatsalām |
prārthayāmo yathā yūyaṃ bhavatha jñānapāragāḥ || 24 ||
[Analyze grammar]

kākā ūcuḥ |
tāta jñātamalaṃ jñeyaṃ brāhmyā devyāḥ prasādataḥ |
kiṃtvekāntasthiteḥ sthānamabhivāñchāma uttamam || 25 ||
[Analyze grammar]

caṇḍa uvāca |
sarvaratnagaṇādhāraḥ samastasurasaṃśrayaḥ |
asti hyeva mahotsedho merurnāma mahīdharaḥ || 26 ||
[Analyze grammar]

lasaccandrārkadīpasya bhūtavṛndakalatriṇaḥ |
brahmāṇḍamaṇḍapasyāntaḥ stambhaḥ kanakanirmitaḥ || 27 ||
[Analyze grammar]

sauvarṇacandrapīṭhāḍhyo ratnāḍhyaśikharāṅguliḥ |
dhvanaddvīpābdhivalayo bhuvevonnamito bhujaḥ || 28 ||
[Analyze grammar]

vṛtaḥ kulādrisāmantairjambūdvīpāsane sthitaḥ |
rājā candrārkanayane bhramayañchailasaṃsadi || 29 ||
[Analyze grammar]

tāraughamālatīmālyo digdaśaikāmbarāmbaraḥ |
nāgajātidvayasthātmā nākanāyakabhūṣaṇaḥ || 30 ||
[Analyze grammar]

digaṅganābhirabhito ramyābhiḥ purabhūṣaṇaiḥ |
eṣa nisyandibhiḥ śītairvījito ghanacāmaraiḥ || 31 ||
[Analyze grammar]

ṣoḍaśāsya sahasrāṇi yojanānāmadhaḥ kṣitau |
sthitāḥ pādāḥ prapūjyante nāgāsuramahoragaiḥ || 32 ||
[Analyze grammar]

aśītiśca sahasrāṇi deho'syārkendulocanaḥ |
pūjyate nākasadane suragandharvakiṃnaraiḥ || 33 ||
[Analyze grammar]

caturdaśavidhānyenaṃ gṛhasthamiva bāndhavāḥ |
upajīvanti bhūtāni mitho dṛṣṭapurāspadam || 34 ||
[Analyze grammar]

asya tvīśānadigbhāge padmarāgamayaṃ bṛhat |
vidyate śṛṅgamaparo divākara ivoditaḥ || 35 ||
[Analyze grammar]

asyāsti pṛṣṭhe bhūtaughavṛtaḥ kalpatarurmahān |
jagataḥ śikharādarśe pratibimbamiva sthitaḥ || 36 ||
[Analyze grammar]

tasyāsti dakṣiṇaskandhe śākhā kanakapallavā |
ratnastabakanīrandhrā candrabimbollasatphalā || 37 ||
[Analyze grammar]

tatra pūrvaṃ mayā nīḍaṃ kṛtamāsītsphuranmaṇi |
devyā dhyānaniṣaṇṇāyāṃ yasminkila rame sutāḥ || 38 ||
[Analyze grammar]

ratnapuṣpadalacchannaṃ rasāyanaphalānvitam |
cintāmaṇiśalākābhirvihitālindasaṃsthiti || 39 ||
[Analyze grammar]

buddhipūrvasamācāraiḥ saṃpūrṇaṃ kākaputrakaiḥ |
śītalābhyantaraṃ hṛdyaṃ pūritaṃ kusumotkaraiḥ || 40 ||
[Analyze grammar]

tadgacchata sutā nīḍaṃ durgaṃ nākavatāmapi |
bhogaṃ mokṣaṃ ca tatrasthā nirvighramalamāpsyatha || 41 ||
[Analyze grammar]

ityuktvāsmānpitā tatra cucumbābhyāliliṅga ca |
dadau devyā yadānītamasmabhyaṃ ca tadāmiṣam || 42 ||
[Analyze grammar]

tadbhuktvā caraṇau devyāḥ pituścaivābhivādya ca |
vindhyakacchādvayaṃ tasmātsthānādālambusātplutāḥ || 43 ||
[Analyze grammar]

krameṇākāśamullaṅghya nirgatyāmbudakoṭaraiḥ |
pavanaskandhamāsādya vanditavyomacāriṇaḥ || 44 ||
[Analyze grammar]

parihṛtya dinādhīśaṃ lokāntarapuraṃ gatāḥ |
svargamullaṅghya yātāḥ smo brahmalokaṃ munīśvara || 45 ||
[Analyze grammar]

praṇāmapūrvaṃ tatraitadyathāvattatpiturvacaḥ |
mātre ca bhagavatyai ca brāhmyai cāśu niveditam || 46 ||
[Analyze grammar]

tābhyāṃ sasnehamāliṅgya gacchatetyājñayaidhitāḥ |
vayaṃ kṛtanamaskārā brahmalokādvinirgatāḥ || 47 ||
[Analyze grammar]

ullaṅghya lokapālānāṃ purīstapanabhāsvarāḥ |
ākāśagāmino lolāḥ pavanaskandhacāriṇaḥ || 48 ||
[Analyze grammar]

imaṃ kalpataruṃ prāpya nijaṃ nīḍaṃ praviśya ca |
dūrasthabādhāstiṣṭhāmo mune maunamavasthitāḥ || 49 ||
[Analyze grammar]

jātā yathā vayamime sthitimāgatāśca saṃprāpya bodhamupaśāntadhiyo yathāvat |
etattaduktamavikhaṇḍamalaṃ mayā te śeṣeṇa māṃ samanuśādhi mahānubhāva || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: