Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

bhuśuṇḍa uvāca |
astyasmiñjagati śreṣṭhaḥ sarvanākanivāsinām |
devadevo haro nāma devadevābhivanditaḥ || 1 ||
[Analyze grammar]

ṣaṭpadaśreṇinayanā yasyoccastabakastanī |
vilāsinī śarīrārdhe latā cūtataroriva || 2 ||
[Analyze grammar]

himahārasitā yasya laharīstabakombhitā |
āveṣṭitajaṭālūṭā gaṅgākusumamālikā || 3 ||
[Analyze grammar]

kṣīrasāgarasaṃbhūtaḥ prasṛtāmṛtanirjharaḥ |
pratibimbakaraḥ śrīmānyasya cūḍāmaṇiḥ śaśī || 4 ||
[Analyze grammar]

anārataśiraścandraprasraveṇāmṛtīkṛtaḥ |
yasyendranīlavatkālakūṭaḥ kaṇṭhe vibhūṣaṇam || 5 ||
[Analyze grammar]

dhūlilekhāmahāvartaṃ svacchapāvakasaṃbhavam |
paramāṇumayaṃ bhasma yasya jñānajalaṃ sitam || 6 ||
[Analyze grammar]

nirmalāni jitendūni sṛṣṭāni ghaṭitāni ca |
yasyāsthīnyeva ratnāni dehakāntamayāni ca || 7 ||
[Analyze grammar]

sudhākarasudhādhītaṃ nīlanīradapallavam |
tārakābinduśabalaṃ yasya cāmvaramambaram || 8 ||
[Analyze grammar]

bhramacchivāṅganāpakvamahāmāṃsaudanākulam |
bahirbhūtaṃ gṛhaṃ yasya śmaśānaṃ himapāṇḍuram || 9 ||
[Analyze grammar]

kapālamālābharaṇāḥ pītaraktavasāsavāḥ |
āntrasragdāmavalitā bandhavo yasya mātaraḥ || 10 ||
[Analyze grammar]

prasphuranmūrdhamaṇayaścaranto masṛṇāṅgakāḥ |
bhujagā valayā yasya prakacatkanakatviṣaḥ || 11 ||
[Analyze grammar]

dṛkpātadagdhaśailendraṃ jagatkavalalālasam |
bhairavācaritaṃ yasya līlāsaṃtrāsitāsuram || 11 ||
[Analyze grammar]

svasthīkṛtajagajjātasvavyāpārasthacetasaḥ |
yadṛcchayā karaspando yasyāsurapurakṣayaḥ || 13 ||
[Analyze grammar]

ekāgramūrtayaḥ sneharāgadveṣavivarjitāḥ |
svaśanā yasya te śailāḥ sarasā api nīrasāḥ || 14 ||
[Analyze grammar]

śiraḥkhurāḥ khurakarāḥ karadantamukhodarāḥ |
ṛkṣoṣṭrājāhivaktrāśca pramathā yasya lālakāḥ || 15 ||
[Analyze grammar]

tasya netratrayodbhāsivadanasyāmalaprabhāḥ |
yathā gaṇāstathaivānyāḥ parivāro hi mātaraḥ || 16 ||
[Analyze grammar]

nṛtyanti mātarastasya puro bhūtagaṇānatāḥ |
caturdaśavidhānantabhūtajātaikabhojanāḥ || 17 ||
[Analyze grammar]

kharoṣṭrākāravadanā raktamedovasāsavāḥ |
digantaravihāriṇyaḥ śarīrāvayavasrajaḥ || 18 ||
[Analyze grammar]

vasantagirikūṭeṣu vyomni lokāntareṣu ca |
avaṭeṣu śmaśāneṣu śarīreṣu ca dehinām || 19 ||
[Analyze grammar]

jayā ca vijayā caiva jayantī cāparājitā |
siddhā raktālambusā ca utpalā ceti devatāḥ || 20 ||
[Analyze grammar]

sarvāsāmeva mātṝṇāmaṣṭāvetāstu nāyikāḥ |
āsāmanugatāstvanyāstāsāmanugatāḥ parāḥ || 21 ||
[Analyze grammar]

tāsāṃ madhye mahārhāṇāṃ mātṝṇāṃ munināyaka |
alambuseti vikhyātā mātā mānada vidyate || 22 ||
[Analyze grammar]

vajrāsthituṇḍaścaṇḍākhya indranīlācalopamaḥ |
tasyāstu vāhanaṃ kāko vaiṣṇavyā garuḍo yathā || 23 ||
[Analyze grammar]

ityaṣṭaiśvaryayuktāstā mātaro raudraceṣṭitāḥ |
kadācinmilitā vyomni sarvāḥ kenāpi hetunā || 24 ||
[Analyze grammar]

utsavaṃ paramaṃ cakruḥ paramārthaprakāśakam |
vāmasrotogatā etāstumburuṃ rudramāśritāḥ || 25 ||
[Analyze grammar]

pūjayitvā jagatpūjyau devau tumburubhairavau |
vicitrārthāḥ kathāścakrurmadirāmadatoṣitāḥ || 26 ||
[Analyze grammar]

atheyamāyayau tāsāṃ kathāvasarataḥ kathā |
asmānumāpatirdevaḥ kiṃ paśyatyavahelayā || 27 ||
[Analyze grammar]

prabhāvaṃ darśayāmo'sya punarnāsmāṃstvasau yathā |
dṛṣṭamātramahāśaktiḥ kariṣyatyavadhīraṇam || 28 ||
[Analyze grammar]

iti niścitya tā devyo vivarṇavadanāṅgikām |
umāmeva vaśīkṛtya prokṣayāmāsurādṛtāḥ || 29 ||
[Analyze grammar]

māyayāpahṛtāṃ bharturaṅgādraṅgamupāgatām |
tāmālolakacāṃ devyaḥ śepurodanatāṃ gatām || 30 ||
[Analyze grammar]

pārvatīprokṣaṇadine tasmiṃstatra mahotsavaḥ |
babhūva tāsāṃ sarvāsāṃ nṛtyageyamanoharaḥ || 31 ||
[Analyze grammar]

atyānandamanuddāmaravamevāmbaraṃ babhau |
dīrghāvayavavikṣepavikāsijaghanodarāḥ || 32 ||
[Analyze grammar]

anyā jahasuruddāmatālakṣveḍāghanāravam |
lasadaṅgavikāraṃ ca dhvanatsagirikānanāḥ || 33 ||
[Analyze grammar]

anyā jagurdhvanacchailagrahamāpānatoṣitāḥ |
vārīva ravavadrañjajjaganmaṇḍalakoṭare || 34 ||
[Analyze grammar]

anyāḥ pānaṃ papuḥ puṣṭacarcitāṅgaśiraḥkhuram |
līlāghuraghurārāvaraṇadākāśakoṭare || 35 ||
[Analyze grammar]

papurudagurathoccaiḥ satvarā jagmurūcurjahasurapurahauṣuḥ peturuccairvavalguḥ |
nanṛturaniśamāduḥ svādu māṃsaṃ ca devyastribhuvanamapavṛttaṃ cakrarunmattavṛttāḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: