Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

bhuśuṇḍa uvāca |
āsītkiṃcitpurā kalpe jagadyacciramāsthitam |
saṃniveśena caitadvadadyāpi ca na dūragam || 1 ||
[Analyze grammar]

tadetadvṛttamabhyāsādvartamānena varṇitam |
mayā munīndra bodhāya prāgjanmasāmyadarśinā || 2 ||
[Analyze grammar]

adya me phalitaṃ puṇyaiścirakālopasaṃbhṛtaiḥ |
nirvighnameva paśyāmi yadbhavantaṃ mune tataḥ || 3 ||
[Analyze grammar]

idaṃ nīḍamimāṃ śākhāmahaṃ cāyamayaṃ drumaḥ |
adya pāvanatāṃ prāptānyetāni tava darśanāt || 4 ||
[Analyze grammar]

idamarghyamida pādyaṃ gṛhītvā vihagārpitam |
nūnaṃ pāvanatāṃ nītvā śeṣeṇādiśa cāśu bhoḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
idamarghyaṃ ca pādyaṃ ca bhūyo dattavati svayam |
bhuśuṇḍavihage tasminnidaṃ rāmāhamuktavān || 6 ||
[Analyze grammar]

bhrātaraste vihaṅgeśa tādṛksattvā mahādhiyaḥ |
iha kasmānna dṛśyante tvamevaiko hi dṛśyase || 7 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
tiṣṭhatāmiha naḥ kālo mahānatigato mune |
yugānāṃ paṅktayaḥ kṣīṇā divasānāmivānagha || 8 ||
[Analyze grammar]

etāvatātha kālena sarva eva mamānujāḥ |
tanūstṛṇamiva tyaktvā śive pariṇatāḥ pade || 9 ||
[Analyze grammar]

dīrghāyuṣo mahānto'pi santo'pi balino'pi ca |
sarva eva nigīryante kālenākalitātmanā || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
skandhavyūḍhārkaśaśiṣu vahatsvavirataṃ javāt |
vātaskandhātivāteṣu kaccittāta na khidyase || 11 ||
[Analyze grammar]

dagdhodayāstaśailendravanavyūhai raveḥ karaiḥ |
ciramatyantamāsannaiḥ kaccittāta na khidyase || 12 ||
[Analyze grammar]

indoratha karaiḥ śītaiḥ pāṣāṇīkṛtavāribhiḥ |
āsannakarakāpātaiḥ kaccittāta na khidyase || 13 ||
[Analyze grammar]

ajasramiha viśrāntaiḥ kalpajīmūtamaṇḍalaiḥ |
paraśucchedanīhāraiḥ kaccittāta na khidyase || 14 ||
[Analyze grammar]

viṣamairjāgataiḥ kṣobhairuccaistarapadasthitaḥ |
kathaṃ na kṣobhamāyāti kalpavṛkṣo'yamunnataḥ || 15 ||
[Analyze grammar]

bhuśuṇḍa uvāca |
nirālambāspadā brahmansarvalokāvahelitā |
tuccheyaṃ sarvabhūtānāṃ madhye vihagajīvikā || 16 ||
[Analyze grammar]

īdṛśeṣu ca bhūteṣu nirjaneṣu vaneṣu ca |
kalpitāsthāsthitirdhātrā śūnye vā vyomavartmani || 17 ||
[Analyze grammar]

kathamasyāṃ prabho jātau jātasya cirajīvinaḥ |
āśāpāśanibaddhasya vihagasya viśokitā || 18 ||
[Analyze grammar]

vayaṃ tu bhagavannityamātmasaṃtoṣamāsthitāḥ |
na kadācana nīrūpe muhyāmo jātavibhramaiḥ || 19 ||
[Analyze grammar]

svabhāvamātrasaṃtuṣṭāḥ kaṣṭairmuktā viceṣṭitaiḥ |
kṣipāmaḥ kevalaṃ kālamasminbrahmannijālaye || 20 ||
[Analyze grammar]

na jīvitānna maraṇātkarmadehasya rodhanam |
yathā sthitena tiṣṭhāmastathaivāstaṃgatehitāḥ || 21 ||
[Analyze grammar]

ālokitā lokadaśā dṛṣṭā dṛṣṭāntadṛṣṭayaḥ |
nūnaṃ saṃtyaktamasmākaṃ manasā cañcalaṃ vapuḥ || 22 ||
[Analyze grammar]

anāratanijāloke nityaṃ cāparitāpini |
kalpāgasyopari sadā vedmi kālakalāgatim || 23 ||
[Analyze grammar]

ratnagucchaprakāśākhye brahmankalpalatāgṛhe |
prāṇāpānapravāheṇa vedmi kalpamakhaṇḍitam || 24 ||
[Analyze grammar]

avijñātadivārātrau hyasminnuccaiḥ śiloccaye |
jānāmi nijayā buddhyā lokakālakramasthitim || 25 ||
[Analyze grammar]

sārāsāraparicchedi bodhādviśrāntimāgatam |
nirastacāpalaṃ śāntaṃ susthiraṃ me mune manaḥ || 26 ||
[Analyze grammar]

saṃsāravyavahārotthairāśāpāśairasanmayaiḥ |
udgārairiva bhūkāko na vaivaśyaṃ vrajāmyaham || 27 ||
[Analyze grammar]

paropaśamadharmiṇyā vayamālokaśītayā |
paśyanto jāgatīṃ māyāṃ dhiyā dhairyamupāgatāḥ || 28 ||
[Analyze grammar]

bhīmāsvapi mahābuddhe daśāsvacalabuddhayaḥ |
vinirmalopalākārāḥ saṃprāptāsu yathākramam || 29 ||
[Analyze grammar]

iyamārambhasubhagā taralā jāgatī sthitiḥ |
bhūyo bhūyaḥ parāmṛṣṭā na ca kiṃca na bādhate || 30 ||
[Analyze grammar]

sarvāṇyeva prayāntyeva samāyānti ca vā na vā |
bhagavanbhūtajālāni bhayamasmākamatra kim || 31 ||
[Analyze grammar]

bhūtajālataraṅgiṇyā viśantyāḥ kālasāgare |
vayaṃ saṃsārasaritastaṭasthā apyanādṛtāḥ || 32 ||
[Analyze grammar]

nojjhāmo na ca gṛhṇīmastiṣṭhāmo neha ca sthitāḥ |
mṛdupādā dṛśā kūrā vayamasmindrume sthitāḥ || 33 ||
[Analyze grammar]

vītaśokabhayāyāsaistvādṛśaiḥ puruṣottamaiḥ |
tuṣṭairanugṛhītāḥ smaḥ saṃsthitā vigatāmayāḥ || 34 ||
[Analyze grammar]

tatastataśca paryastaṃ luṭhitaṃ na ca vṛttiṣu |
nāparāmṛṣṭatattvārthamasmākaṃ bhagavanmanaḥ || 35 ||
[Analyze grammar]

nirvikāre gatakṣobhe cātmanyupaśamaṃ gate |
cittaraṅgāḥ prabuddhāḥ smaḥ parvaṇīva mahābdhayaḥ || 36 ||
[Analyze grammar]

bhavadāgamanādbrahmannidānīṃ muditāśayāḥ |
mandaroddhūtasarvāṅgaḥ kṣīrodo yena tanyate || 37 ||
[Analyze grammar]

nātaḥ parataraṃ kiṃcinmanye kuśalamātmanaḥ |
santo yadanugamyante saṃtyaktasakalaiṣaṇāḥ || 38 ||
[Analyze grammar]

āpātamātraramyebhyo bhogebhyaḥ kimavāpyate |
satsaṅgacintāmaṇitaḥ sarvasāramavāpyate || 39 ||
[Analyze grammar]

snigdhagambhīramasṛṇamadhurodāradhīravāk |
trailokyapadmakośe'smiṃstvamekaḥ ṣaṭpadāyase || 40 ||
[Analyze grammar]

adhigataparamātmano'pi manye bhavadavalokanaśāntaduṣkṛtasya |
mama saphalamihādya janma sādho sakalabhayāpaharo hi sādhusaṅgaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: